समाचारं

राज्ञी गिटारवादकः लघु आघातं प्राप्य सहसा बाहुनियन्त्रणं त्यक्तवान्

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मीडिया-समाचारस्य अनुसारं सितम्बर-मासस्य ४ दिनाङ्के ७७ वर्षीयः क्वीन्-गिटारवादकः ब्रायन मे-इत्यनेन स्वस्य व्यक्तिगत-सामाजिक-मञ्चे एकं भिडियो स्थापितं यत्, तस्य सप्ताहपूर्वं लघु-आघातः जातः इति नियन्त्रणं मया वक्तव्यं, किञ्चित् भयङ्करम् अस्ति।"
दिष्ट्या वैद्यैः चिकित्सां कृत्वा अधुना सः स्वस्थः अभवत्, तस्य बाहुगतिः सामान्या अभवत् सः पुनः सङ्गीतं वादयितुं शक्नोति ।
ब्रायन मे फोटो: दृश्य चीन
ब्रायन मे इत्यनेन अपि प्रकटितं यत् सः सम्प्रति "ग्राउण्ड्" अस्ति: "मम बहिः गन्तुं अनुमतिः नास्ति - वाहनचालनस्य अनुमतिः नास्ति, उड्डयनस्य अनुमतिः नास्ति, हृदयस्य गतिः अत्यधिकं वर्धयितुं अनुमतिः नास्ति सः बहिः एव भिडियो गृहीतवान् सः विमानानाम् उपरि उड्डयनं श्रोतुं शक्नोति स्म, सः विनोदं कृतवान् यत् "अहं विमानानाम् उपरि उड्डयनं न अनुमन्यते, तत् मां तनावयति। परन्तु अहं उत्तमं प्रदर्शनं कृतवान्।"
राज्ञी फोटो: icphoto
क्वीन् इत्यस्य स्थापना १९७० तमे वर्षे १९८० तमे दशके लोकप्रियः रॉक्-समूहः आसीत्, अस्य मञ्चशैली अपि अत्यन्तं भव्यः आसीत्, अपि च एतत् स्वकीया अद्वितीयशैलीं निर्मितवती, साहसेन स्वस्य कृतीषु ए कैपेला-गानानि, ओपेरा-गीतानि, एरिया-गीतानि च योजितवान् तत्त्वानि । तेषां कृतीः अद्यापि विश्वं प्रभावितयन्ति यद्यपि भवन्तः रॉक् संगीतं न अवगच्छन्ति तथापि "we are the champions" इति प्रत्येकं क्रीडाऋतौ "bohemian rhapsody" इति वाद्यते; सहस्राणि जनाः प्रादुर्भूताः...
अधुना समूहस्य गिटारवादकस्य लघुः आघातः जातः इति दृष्ट्वा बहवः प्रशंसकाः विविधरीत्या स्वस्य आशीर्वादं प्रेषितवन्तः । परन्तु ब्रायन मे इत्यनेन अपि उक्तं यत् यदा आघातः जातः तदा सः एतां सूचनां न प्रकटितवान् यतः सः सहानुभूतिम् प्राप्तुं न इच्छति।
सम्पादक ज़ेंग क्यूई
(red star news डाउनलोड् कृत्वा पुरस्कारं प्राप्तुं स्वप्रतिवेदनानि प्रस्तूयताम्!)
प्रतिवेदन/प्रतिक्रिया