समाचारं

बीजिंग-नगरस्य इतिहासे बृहत्तमः लालटेन-प्रदर्शनः आधिकारिकतया सेप्टेम्बर्-मासस्य १४ दिनाङ्के प्रारब्धः

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनजालम्, ५ सितम्बर् (सिन्हुआ) १४ सितम्बर् तः ३१ अक्टोबर् पर्यन्तं प्रथमः "बीजिंग लालटेन महोत्सवः" - २०२४ तमस्य वर्षस्य बीजिंग-मध्य-शरद-महोत्सवः तथा च राष्ट्रियदिवसस्य लालटेन-महोत्सवः बीजिंग-उद्यान-प्रदर्शने "प्रकाशितः" भविष्यति
उद्योगस्य अन्तःस्थजनाः अवदन् यत् एषः बीजिंग-नगरस्य इतिहासे बृहत्तमः लालटेन-महोत्सवः अस्ति । तस्मिन् समये भव्यदीपानां शताधिकाः समूहाः एकत्र प्रज्वलिताः भविष्यन्ति, तथा च "रात्रिविपण्यं, रात्रौ भ्रमणं, रात्रौ शो च" इति विविधव्यापारस्वरूपं निर्मातुं मनोरञ्जनप्रदर्शनानि, भोजनं, मातापितृबालमनोरञ्जनम् इत्यादयः आनयिष्यन्ते "" ।
बीजिंगनगरस्य फेङ्गताईमण्डलं “एकं कोरं, चत्वारि मण्डलानि, द्वौ गलियारौ च” निर्मास्यति इति अवगम्यते । "एकः कोरः" जापानीयुद्धविरोधी विषयगतक्षेत्रं कोररूपेण निर्दिशति "चत्वारि क्षेत्राणि" "वानपिङ्ग म्यूजियम सिटी" क्षेत्रस्य निर्माणं निर्दिशति, मार्को पोलो सेतु ऐतिहासिकप्राचीनसेतुक्षेत्रं, चाङ्गक्सिण्डियन पुरातननगरनगरनवीकरणक्षेत्रम् , तथा गार्डन् एक्स्पो पारिस्थितिक उद्यानक्षेत्रं "द्वौ गलियाराः" इति योङ्गडिङ्गनद्याः पारिस्थितिकप्राकृतिकगलियारस्य निर्माणं "नवप्रान्तराजमार्गः" सांस्कृतिकगलियारा च निर्दिशति
तदतिरिक्तं, फेङ्गताई-मण्डलम् अस्मिन् वर्षे "बृहत्-चरणं" करिष्यति: प्रथमस्य "बीजिंग-लालटेन-महोत्सवस्य" अतिरिक्तं, १६,००० वर्गमीटर्-क्षेत्रेण सह चाङ्गसिण्डियन-पुराण-नगरस्य वाणिज्यिक-मार्गस्य प्रथमचरणं "उद्घाटितम्" भविष्यति अस्य वर्षस्य अन्ते "राष्ट्रीयप्रवृत्तिः" निर्मातुं;उत्तरचीनदेशे एकमात्रं सुसंरक्षितं द्विद्वारयुक्तं एक्रोपोलिसरूपेण, वानपिङ्गनगरं संग्रहालयनगरस्य निर्माणं त्वरयति।पारम्परिकचीनीचिकित्सासंस्कृतिसंग्रहालयः इत्यादयः सांस्कृतिकसुविधाः , गुकिन् संग्रहालयः, विनाइल अभिलेखसंग्रहालयः च, तथैव अमूर्तसांस्कृतिकविरासतां अनुभवक्रियाकलापानाम् एकस्य पश्चात् अन्यस्य अनावरणं भविष्यति।
(स्रोतः: china.com लेखकः: wu ce yuanyue)
प्रतिवेदन/प्रतिक्रिया