समाचारं

अमेरिकादेशः कतिपयेषु रूसीमाध्यमेषु प्रतिबन्धं करोति

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रूसी उपग्रहसमाचारसंस्थायाः ५ सितम्बर् दिनाङ्के प्रकाशितस्य प्रतिवेदनानुसारं अमेरिकीकोषविभागेन चतुर्थे दिनाङ्के विज्ञप्तौ घोषितं यत् अमेरिकादेशेन "russia today" इति मीडियासमूहस्य तस्य पञ्चसंस्थानां च - ria novosti, रूस टुडे टीवी, स्पुतनिक, न्यूज टीवी, ग्लोबल वीडियो न्यूज एजेन्सी - प्रतिबन्धं आरोपयन्ति।

वक्तव्ये उक्तं यत् उपर्युक्ताः रूसीमाध्यमसङ्गठनानि "कोषविभागस्य प्रतिबन्धसूचौ समाविष्टानि" इति ।

अमेरिकीकोषविभागेन सूचितं यत् अमेरिकी-अधिकारिभिः उपर्युक्तानि मीडिया-सङ्गठनानि विदेशीय-एजेण्ट्-सूचौ समाविष्टानि, वीजा-प्रतिबन्धान् आरोपयितुं उपायाः कृताः, अमेरिकी-निर्वाचने विदेशीय-हस्तक्षेपस्य विषये सूचनां प्राप्य एककोटि-डॉलर्-पर्यन्तं पुरस्कारं प्रदत्तम्

अमेरिकीप्रतिबन्धानां नूतनपरिक्रमे एतेषां मीडियासङ्गठनानां बहवः वरिष्ठप्रबन्धकाः लक्ष्यन्ते इति अपि वक्तव्ये उक्तम्।

प्रतिवेदने उल्लेखितम् यत् रूसस्य राष्ट्रपतिपदस्य प्रेससचिवः पेस्कोवः पूर्वं उक्तवान् यत् अमेरिकनजनसमर्थितः उम्मीदवारः अमेरिकीराष्ट्रपतिनिर्वाचने विजयं प्राप्स्यति तथा च रूसदेशः निर्वाचने हस्तक्षेपं न करिष्यति, केवलं निर्वाचनप्रक्रियायाः अवलोकनं करिष्यति इति।

स्रोतः सन्दर्भ समाचारजालम्

प्रतिवेदन/प्रतिक्रिया