समाचारं

२०२४ तमे वर्षे बण्ड् सम्मेलनस्य उद्घाटनं भवति : अन्तर्जालस्य गॉडफादर केविन् केली एआइ युगस्य कृते त्रीणि प्रमुखाणि भविष्यवाणयः प्रकाशयति

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

kuai technology news on september 5, अद्य प्रातः, 2019।२०२४ तमे वर्षे शङ्घाईनगरे उद्घाटितं समावेशबण्ड् सम्मेलनं वाइर्ड् पत्रिकायाः ​​संस्थापकः मुख्यसम्पादकः "द वर्ल्ड इन ५,००० डेज्" इत्यस्य लेखकः च भाषणं कृतवान् ।

सः मन्यते यत् यदा कृत्रिमबुद्धिः अर्थव्यवस्थां संस्कृतिं च गभीरं प्रभावितं करिष्यति तदा वैश्ववादः, नवीनतात्वरणं, एआइ-सञ्चालितं पीढी च इति त्रीणि प्रमुखाणि प्रवृत्तयः उद्भवन्ति।

केविन् केली प्रसिद्धः अन्तर्जाल-भविष्यद्वादिः डिजिटल-संस्कृतेः भविष्यद्वादिः च अस्ति सः "सिलिकन-उपत्यकायाः ​​आध्यात्मिक-पिता" इति नाम्ना प्रसिद्धः अस्ति तथा च "अन्तर्जाल-संस्कृतेः" प्रवक्ता पर्यवेक्षकः च इति गण्यते ।

केविन् केली कथयति यत् वैश्ववादः तीव्रगत्या उन्नतः अस्ति यतः वयं सामूहिकरूपेण प्रौद्योगिकी-आधारितं “अतिजीवं” निर्मामः।

सः मन्यते यत् यद्यपि जनानां यन्त्राणां सामग्रीनां च विषये भिन्नाः प्राधान्याः भवितुम् अर्हन्ति तथापि एते भेदाः केवलं अन्तरक्रियाविधिभेदाः एव सन्ति, मौलिकरूपेण च ते सर्वे एकस्मिन् मञ्चे एव सन्ति

द्वितीया प्रवृत्तिः नवीनतायाः त्वरणम् अस्ति केविन् केली इत्यनेन दर्शितं यत् एआइ प्रौद्योगिक्याः नवीनतायाः गतिः त्वरिता अभवत्, यथा नूतनानां आविष्कारानाम् नूतनानां विचाराणां च प्रसारः द्रुततरं द्रुततरं च, एआर तथा वीआर इत्येतयोः माध्यमेन शिक्षणदक्षतायां सुधारः, एआइ अपि कृतवान् यन्त्रादिसंवेदकैः गतं जगत् इत्यादीनि भावयितुम्।

केविन् केली इत्यस्य मतं यत् यदा उत्तराणि सुलभतया प्राप्यन्ते तदा यत् यथार्थतया मूल्यवान् भवति तत् समीचीनप्रश्नान् पृच्छितुं समीचीनचिन्तनपद्धतिं च निपुणतां प्राप्तुं क्षमता।

सः अपि अवदत् यत् - "यदा भवान् स्नातकपदवीं प्राप्नोति तदा भवान् तेषु कार्येषु कार्यं करिष्यति यत् भवता विद्यालयं गमनसमये नासीत्। कथं शिक्षणं कर्तव्यमिति शिक्षणं भविष्यत्स्नातकानाम् कृते मूलकौशलं भविष्यति।

अन्ते एआइ-सञ्चालित-जन्मस्य प्रवृत्तिः अस्ति इति सः सूचितवान् यत् कृत्रिम-बुद्धिः न केवलं यांत्रिक-नीरस-कार्य-निवृत्त्यर्थं साहाय्यं करिष्यति, ये कार्याणि वयं स्वतन्त्रतया सम्पन्नं कर्तुं न शक्नुमः, अपितु मानव-कल्पनातः परं नूतनानि वस्तूनि अपि जनयितुं शक्नोति | .

केविन् केली अवदत् यत् - "कृत्रिमबुद्ध्या आनिता एषा वस्तुतः विशाला क्रान्तिः। कृत्रिमबुद्धिव्यवस्थाः नूतनानि वस्तूनि जनयन्ति। ते अद्यापि सिद्धाः न सन्ति, परन्तु ते उत्तमाः उत्तमाः भवन्ति।