समाचारं

ios 18 beta test इत्यस्य समाप्तिः अभवत् तथा च आधिकारिकरूपेण सेप्टेम्बरमासे विमोचनं भविष्यति

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[cnmo technology news] प्रायः त्रयः मासाः परीक्षणस्य अनन्तरं विकासकाः उपयोक्तारश्च ios 18 इत्यस्य आधिकारिकसंस्करणस्य अपेक्षाभिः परिपूर्णाः सन्ति। ५ सितम्बर् दिनाङ्के सीएनएमओ विदेशीयमाध्यमेभ्यः ज्ञातवान् यत् ios 18 इत्यस्य बीटापरीक्षणस्य समाप्तिः अभवत्, अस्मिन् मासे अन्ते आधिकारिकतया जनसामान्यं प्रति प्रदर्शितं भविष्यति इति अपेक्षा अस्ति।

ब्लूमबर्ग्-रिपोर्टर्-मार्क-गुर्मन्-इत्यस्य नवीनतम-रिपोर्ट्-अनुसारं ios 18-इत्यस्य beta 8-संस्करणं विकासकानां कृते अन्तिम-परीक्षण-संस्करणं भवितुम् अतीव सम्भावना अस्ति १५., ९.ते सर्वे अष्टानां विकासक-बीटा-संस्करणानाम् विमोचन-रूढिम् अनुसरन्ति, अष्टाधिक-बीटा-संस्करणानाम् विमोचनार्थं ios 12 नवीनतमः अपवादः अस्ति ।

एप्पल् १० सितम्बर् दिनाङ्के iphone 16 सम्मेलने ios 18 इत्यस्य विमोचनस्य उम्मीदवारस्य (release candidate) घोषणां करिष्यति, यत् अद्यतनं अन्तिमरूपस्य समीपे अस्ति इति चिह्नयति। ios 18 इत्यस्य विशिष्टविमोचनदिनाङ्कस्य विषये एप्पल् पत्रकारसम्मेलने तस्य घोषणां कर्तुं शक्नोति, पूर्वानुभवस्य आधारेण 16 सितम्बरदिनाङ्कः सर्वाधिकं सम्भाव्यते विमोचनदिनाङ्कः, परन्तु सितम्बर् 17, सितम्बर् 18 च सम्भवति

गुर्मन् इत्यस्य मते एप्पल् इत्यनेन उत्पादनपङ्क्तौ iphone 16 इत्यस्मिन् ios 18 इत्येतत् पूर्वं स्थापितं, एतानि उपकरणानि च २० सितम्बर् दिनाङ्के आधिकारिकतया प्रक्षेपणं भविष्यति इति अपेक्षा अस्ति ।

ios 18 संगतता ios 17 इत्यस्य समाना अस्ति, तथा च निम्नलिखित iphone मॉडल् समर्थितम् अस्ति:

iphone 15

iphone 15 plus इति

iphone 15 pro

iphone 15 pro max

iphone 14 इति

iphone 14 plus इति

iphone 14 pro

iphone 14 pro max

iphone 13 मिनी

iphone 13

iphone 13 pro

iphone 13 pro max

iphone 12 मिनी

iphone 12 इति

iphone 12 pro

iphone 12 pro max

iphone 11 इति

iphone 11 pro

iphone 11 pro max

iphone xs

iphone xs max

iphone xr

iphone se (द्वितीयपीढी तथा परवर्ती संस्करणम्)

ios 18 अपडेट् सेटिंग्स् एप् इत्यस्य general > software updates इति विभागस्य माध्यमेन उपयोक्तृभ्यः धक्कायिष्यते।