समाचारं

वी जियान्जुन् इत्यनेन व्यक्तिगतरूपेण ग्रेट् वॉल ८-सिलिण्डर् सोल् मोटरसाइकिलस्य परीक्षणं कृतम्: मोटरसाइकिलमित्राणां कृते चीनस्य सर्वाधिकं सुलभं नियन्त्रणं भारी यन्त्रं निर्मितम्

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआइ टेक्नोलॉजी इत्यनेन ५ सितम्बर् दिनाङ्के ज्ञापितं यत् ग्रेट् वाल मोटर्स् इत्यस्य अध्यक्षः वी जियान्जुन् वेइबो इत्यत्र पोस्ट् कृतवान् यत् सः अद्यैव कार्ये व्यस्तः अस्ति सः अधुना एव नूतनस्य ब्लू माउण्टन् इत्यस्य प्रक्षेपणं समाप्तवान् सप्ताहान्ते सवारीं कर्तुं गतः।सर्वेषां कृते ग्रेट् वॉल सोल् मोटरसाइकिलस्य प्रयासं दातुं समये एव

तस्मिन् भिडियायां वेई जियान्जुन् सायकिलयानस्य वस्त्रं, सुरक्षाशिरस्त्राणं च धारयति, ग्रेट् वाल सोल् मोटरसाइकिलं चालयति इति सः अवदत्।ग्रेट् वॉल सोल् मोटरसाइकिलस्य स्थायित्वस्य विश्वसनीयतायाः च प्रयोगाः प्रचलन्ति, एतत् वाहनम् मम, दलस्य च भावनां वहति यदा यदा मम अवसरः भविष्यति तदा अहं स्वयमेव तस्य परीक्षणं करिष्यामि, " इति।अधिकांशस्य मोटरसाइकिल-उत्साहिनां कृते चीनस्य नियन्त्रणं सुलभतमं भारी मोटरसाइकिलं निर्मायताम्。”

ग्रेट् वॉल सोल् souo h8 मोटरसाइकिलस्य द्वौ प्रकारौ स्तः इति अवगम्यते ।दीर्घता, विस्तारः, ऊर्ध्वता च क्रमशः २६६०/९५०/१५४०मि.मी., चक्रस्य आधारः १८१०मि.मी., टायर-मापदण्डाः अग्रे १३०/७० r१८, पृष्ठभागे २००/५५ r१६ च सन्ति ।

नवीनं कारं ग्रेट् वॉल सोल् इत्यस्य डिजाइनभाषां स्वीकुर्वति यत् कारस्य अग्रे एलईडी लाइट रिंग डिजाईन् इत्यनेन सह द्वौ गोलौ हेडलाइट्स् अपि सन्ति whole car is the big heart.उभयतः कुलम् अष्टौ निष्कासनपाइप्स् अपि तस्य प्रभावशालिनः स्थितिं सूचयन्ति, अतीव इमान्दारः, दबंगः च दृश्यते

द्वि-पेटी-संस्करणं पुच्छपेटिकां समाप्तं करोति तथा च केवलं द्वौ पार्श्वपेटिकाः सन्ति समग्रं गुरुत्वाकर्षणस्य दृश्यकेन्द्रं न्यूनं भवति, तथा च वाहनस्य भारः ४५० किलोग्रामे अपि लघुः भवति, येन नियन्त्रणे अधिकं लचीला भवति

द्वयोः काठीपुटयोः अतिरिक्तं त्रिपेटी-संस्करणस्य बृहत्-आकारस्य ट्रंकः अपि अस्ति ।परन्तु अस्य कारस्य भारः ४६१ किलोग्रामं यावत् अभवत्, नियन्त्रणभावना दुर्बलतरं भविष्यति।

ग्रेट् वाल सोल् मोटरसाइकिलः "विश्व-अद्वितीय" विन्यासानां संख्यां स्वीकरोति, यत्र...क्षैतिजरूपेण विरोधी ८-सिलिण्डर-इञ्जिनं, ८-गति-डीसीटी, कार-ग्रेड् ८१५५ चिप्, कार-इञ्जिनं यत् ओटीए-उन्नयनस्य समर्थनं करोतिप्रतीक्ष्यताम्, अस्य 2.0l क्षैतिजरूपेण विपरीतस्य 8-सिलिण्डर-इञ्जिनस्य अधिकतमशक्तिः 113kw (154 अश्वशक्तिः) अस्ति, यत् अनेकेषां पारिवारिककारानाम् अपेक्षया अधिकं प्रबलम् अस्ति, तथा च डिजाइनं कृतं अधिकतमं वेगं 210km/h अस्ति