समाचारं

चोङ्गकिंग एयरोस्पेस् सूचना उद्योगविशेषज्ञसमितिः स्थापिता, यत्र हुवावे यू चेङ्गडोङ्ग, चांगन ऑटोमोबाइल झान झांगसोङ्ग इत्यादिः आसन् ।

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन ५ सितम्बर् दिनाङ्के ज्ञापितं यत् चोङ्गकिंग नगरपालिकाजनसर्वकारस्य सामान्यकार्यालयेन २ सितम्बर् दिनाङ्के चोङ्गकिंग एयरोस्पेस् सूचनाउद्योगविशेषज्ञसमितेः स्थापनायाः विषये सूचना जारीकृता experts in the aerospace information field, accelerate चोङ्गकिंगस्य एयरोस्पेस् सूचना उद्योगस्य उच्चगुणवत्तायुक्तविकासं प्रवर्धयितुं नगरसर्वकारस्य सहमत्या चोङ्गकिंग एयरोस्पेस् सूचनाउद्योगविशेषज्ञसमितिः (अतः विशेषज्ञसमितिः इति उच्यते) स्थापिता

विशेषज्ञसमितेः सचिवालयः चोङ्गकिङ्ग् नगरपालिकाविकाससुधारआयोगे स्थितः अस्ति, दैनन्दिनकार्यस्य उत्तरदायी च अस्ति । चोङ्गकिंग नगरपालिकाविकाससुधारआयोगस्य प्रभारी मुख्यव्यक्तिः महासचिवस्य रूपेण कार्यं करोति, तथा च चीनस्टार नेटवर्क एप्लीकेशन कम्पनी लिमिटेड् तथा च चोंगकिंग डिजिटल अर्थव्यवस्था नवीनता विकास कम्पनी लिमिटेड इत्येतयोः प्रभारी मुख्यव्यक्तिः रूपेण कार्यं करोति उपमहासचिवः । यदि विशेषज्ञसमित्याः रचनायां समायोजनस्य आवश्यकता भवति तर्हि तस्य अनुमोदनार्थं चोङ्गकिंग् नगरसर्वकाराय सूचितं भविष्यति तथा च विशेषज्ञसमितेः सचिवालयः विषयस्य स्पष्टीकरणार्थं दस्तावेजं निर्गच्छेत्।

आईटी हाउस् विशेषज्ञसमितेः सदस्यानां सूचीं संलग्नं करोति : १.

(१) अध्यक्षः

चीनी विज्ञान अकादमीयाः शिक्षाविदः, चीनी अभियांत्रिकी अकादमीयाः शिक्षाविदः, वुहानविश्वविद्यालयस्य प्राध्यापकः ली डेरेन्

(2) सदस्य

चीनी विज्ञान-अकादमीयाः शिक्षाविदः, चीनी विज्ञान-अकादमीयाः एयरोस्पेस् सूचना-नवीनीकरण-संस्थायाः डीनः, चीनी-विज्ञान-अकादमी-विश्वविद्यालयस्य इलेक्ट्रॉनिक-विद्युत्-सञ्चार-इञ्जिनीयरिङ्ग-विद्यालयस्य डीनः च वु यिरोङ्गः

चीनी अभियांत्रिकी अकादमीयाः शिक्षाविदः लियू जिंगनान्, राष्ट्रिय उपग्रहस्थापनप्रणाली अभियांत्रिकी प्रौद्योगिकीसंशोधनकेन्द्रस्य निदेशकः

चीनी विज्ञान अकादमीयाः शिक्षाविदः गुओ हुआडोङ्गः, सततविकासाय बिग डाटा इत्यस्य अन्तर्राष्ट्रीयसंशोधनकेन्द्रस्य निदेशकः

चीनी अभियांत्रिकी अकादमीयाः शिक्षाविदः झाङ्ग जुन्, बीजिंग प्रौद्योगिकीसंस्थायाः पार्टीसमितेः सचिवः

चीनी अभियांत्रिकी अकादमीयाः शिक्षाविदः तान शुसेन्

चीनी अभियांत्रिकी अकादमीयाः शिक्षाविदः झोउ ज़िचेङ्गः, चीनस्य पञ्चमस्य अकादमीयाः मुख्याभियंता एयरोस्पेस् विज्ञानं प्रौद्योगिकीनिगमः च

चीनी अभियांत्रिकी अकादमीयाः शिक्षाविदः वाङ्ग जियानः, अलीबाबा क्लाउड् इत्यस्य संस्थापकः झीजियांग प्रयोगशालायाः निदेशकः

चीनी अभियांत्रिकी अकादमीयाः शिक्षाविदः याङ्ग चाङ्गफेङ्गः, बेइडौ उपग्रह नेविगेशन प्रणाली अभियांत्रिकी इत्यस्य मुख्यनिर्माता

वांग yanjun, उप मुख्य डिजाइनर, चीन उपग्रह नेटवर्क समूह कं, लि.

लांग होंगशान, अध्यक्ष के राष्ट्रीय सैन्य-नागरिक एकीकरण उद्योग निवेश कोष कं, लि.

यू चेंगडोंग, प्रबन्धनिदेशक, हुवावे टेक्नोलॉजीज कं, लि.

यू qingsong पार्टी सचिव और अध्यक्ष के guangzhou higer संचार समूह कं, लि.

चेन jinpei, qianxun स्थान नेटवर्क कं, लिमिटेड के सीईओ।

चेन zongnian, चीन इलेक्ट्रॉनिक्स haikang समूह कं, लि.

युए ताओ पार्टी समिति के सचिव एवं चीन sid सर्वेक्षण एवं मानचित्रण प्रौद्योगिकी कं, लिमिटेड के अध्यक्ष।

झोउ जियानहुआ, बेइडौ-3 भू-सञ्चालन-नियन्त्रण-प्रणाल्याः उप-मुख्यसेनापतिः, बेइडौ-2-भूमि-सञ्चालन-नियन्त्रण-प्रणाल्याः मुख्य-इञ्जिनीयरः

झोउ ruxin, संस्थापक, अध्यक्ष एवं अध्यक्ष के बीजिंग beidoustar नेविगेशन टेक्नोलॉजी कं, लि.

झाओ यानपिंग, शंघाई सीटीआई नेविगेशन टेक्नोलॉजी कं, लि.

गाओ पेंग, अध्यक्ष के चीन मोबाइल संचार समूह डिजाइन संस्थान कं, लि.

ज़ी युन, पार्टी समिति के सचिव एवं एयरोस्पेस इन्वेस्टमेंट होल्डिंग्स कं, लिमिटेड के अध्यक्ष।

झान झांगसोङ्ग, चांगन ऑटोमोबाइल अध्यक्ष के सहायक तथा चंगन संभावित प्रौद्योगिकी अनुसंधान संस्थान के महाप्रबन्धक

चोङ्गकिङ्ग् एयरोस्पेस् सूचनाउद्योगविशेषज्ञसमितेः उत्तरदायित्वं अस्ति : १.

एयरोस्पेस् सूचना उद्योगे विकासप्रवृत्तिषु वैज्ञानिकप्रौद्योगिकीविषयेषु च चर्चां कुर्वन्तु, तथा च तकनीकीमार्गान् कार्यक्रमसुझावान् च प्रस्तावयन्तु।

रणनीति, योजना, नीतिपरामर्शं प्रदर्शनं च कुर्वन्तु, एयरोस्पेस् सूचनाक्षेत्रे प्रमुखानि रणनीतिकसंशोधनपरियोजनानि च कुर्वन्ति।

एयरोस्पेस् सूचना उद्योगे प्रमुखोद्यमानां नवीनतादलानां च कृते वैज्ञानिकं प्रौद्योगिकीसंशोधनं, परिदृश्यानुप्रयोगं, मानकविनिर्देशं च विषये मार्गदर्शनं, परामर्शं, प्रदर्शनं, मूल्याङ्कनं च प्रदातुं।

उद्योगविकासपारिस्थितिकीतन्त्रे सुधारं कर्तुं एयरोस्पेस् सूचनाउद्योगे अन्तर्राष्ट्रीयविनिमयं, प्रभावशीलताप्रचारं, अनुभवप्रवर्धनं अन्यक्रियाकलापं च कुर्वन्तु। केन्द्रीय-स्थानीय-सरकारयोः सहकार्यं प्रवर्तयन्तु।

३ सितम्बर् दिनाङ्के २०२४ तमे वर्षे एरोस्पेस् सूचनाउद्योगस्य अन्तर्राष्ट्रीयपारिस्थितिकीसम्मेलनस्य आरम्भः चोङ्गकिङ्ग्-नगरे अभवत् । अस्य सम्मेलनस्य सह-प्रायोजकत्वं चोङ्गकिंग् नगरपालिकाविकाससुधारआयोगः, चोङ्गकिंगनगरपालिका आर्थिकसूचनाआयोगः, चोङ्गकिंग् लिआङ्गजियाङ्गनवक्षेत्रप्रबन्धनसमितिः, चाइनास्टारसंजालः च अस्ति, तथा च एयरोस्पेस्सूचनाउद्योगस्य अन्तर्राष्ट्रीयपारिस्थितिकीगठबन्धने (तयारीकारी) चोङ्गकिङ्गडिजिटलनवाचारस्य च मेजबानी अस्ति उद्यान।

"स्केल-अनुप्रयोगानाम् पारिस्थितिकी-सशक्तिकरणम्" इति विषये सम्मेलने केन्द्रीयमन्त्रालयानाम् आयोगानां च नेतारः, अकादमीद्वयस्य शिक्षाविदः, विशेषज्ञाः विद्वांसः च, प्रमुखकम्पनीनां प्रमुखाः च सहितं ५०० तः अधिकाः जनाः पर्वतनगरे एकत्रितुं आमन्त्रिताः बेइदो प्रणाल्याः निर्माणस्य अनुप्रयोगस्य च ३० वर्षस्य अवसरे बेइडौ-परिमाणस्य विषये चर्चां कर्तुं नूतनं भविष्यं प्रयोक्तुं।

२०२४ तमे वर्षे एयरोस्पेस् सूचनाउद्योगस्य अन्तर्राष्ट्रीयपारिस्थितिकीसम्मेलने हुवावे इत्यस्य प्रबन्धनिदेशकः, टर्मिनल् बीजी इत्यस्य अध्यक्षः, स्मार्टकारसॉल्यूशन्स् बीयू इत्यस्य अध्यक्षः च यू चेङ्गडोङ्ग् इत्यनेन भाषणं कृतम्

यू चेङ्गडोङ्ग इत्यनेन सूचितं यत् हालवर्षेषु हुवावे इत्यनेन बेइडो उच्च-सटीकता-स्थापन-प्रौद्योगिक्याः उपयोगे अग्रणीत्वं कृतम्, अनुप्रयोग-नवीनीकरणस्य प्रचारः निरन्तरं कृतः, उपग्रहसञ्चारस्य प्रतिस्पर्धां वर्धयति, तथा च "उपग्रह-भूमौ" निर्माणस्य भविष्यस्य संचारपक्षस्य सक्रियरूपेण अन्वेषणं कृतम् integration and never losing connection". भविष्ये huawei will बृहत्-परिमाणेन व्यावसायिक-उपयोगाय वयं प्रमुख-प्रौद्योगिकीषु सफलतां निरन्तरं प्राप्नुमः तथा च निर्बाध-त्रि-आयामी-सुपर-संपर्कस्य निर्माणार्थं उपग्रह-अन्तर्जालस्य उपरि निर्भराः भविष्यामः।

यू चेङ्गडोङ्गः अपि अवदत् यत् "हुआवेई प्रथमः बेइडो उच्च-सटीक-स्थापनस्य समर्थनं करोति तथा च बेइडो-वार्ता। चीनस्य 5g अतीव द्रुतगत्या विकसितः अस्ति। अस्मिन् वर्षे चीनदेशः 5.5g युगे प्रविष्टः। मूलतः वयं अवदमः यत् 6g वायुस्य एकीकरणम् अस्ति, अन्तरिक्षं भूमौ च, परन्तु वयं मन्यामहे यत् 6g पर्यन्तं प्रतीक्षा न कर्तव्या स्यात् इति वयं आशास्महे यत् 5.5g तः आरभ्य एकीकृतं वायु, अन्तरिक्ष, भूसञ्चारजालं साकारं कर्तुं शक्नुमः।”