समाचारं

दैनिकसीमाप्रवृत्तिः, ए-शेयराः चिरकालात् न दृष्टाः

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०१४ तः २०१५ पर्यन्तं ए-शेयर-उत्थानस्य अग्रणीक्षेत्रस्य अद्य प्रातःकाले मोबाईल-भुगतानक्षेत्रे बहुप्रतीक्षितस्य विस्फोटस्य आरम्भः अभवत्, अस्मिन् क्षेत्रे च वर्धमानप्रवृत्तिः आरब्धा

मोबाईल-भुगतान-क्षेत्रे उल्लासः जातः, येन प्रातःकाले अपि विपण्यं वर्धितम् अन्तर्जाल-ई-वाणिज्यक्षेत्रं विस्फोटितवान्, पिण्डुओडुओ-अवधारणा, इलेक्ट्रॉनिक-परिचय-पत्राणि, अन्तर्जाल-वित्तं, सीमापार-भुगतानम् इत्यादयः क्षेत्राणि अपि वर्धितानि

ए-शेयरेषु प्रातःकाले पुनः उछालः अभवत्, समापनसमये शङ्घाई-कम्पोजिट्-सूचकाङ्के ०.०४%, शेन्झेन्-कम्पोजिट्-सूचकाङ्के ०.३२%, चिनेक्स्ट्-सूचकाङ्के च ०.७८% वृद्धिः अभवत् ।

मोबाईल-भुगतानक्षेत्रस्य विस्फोटः भवति

अद्य प्रातः,मोबाईल-भुगतानक्षेत्रे उल्लासः अभवत्, व्यक्तिगत-स्टॉकेषु दैनिक-सीमायाः तरङ्गः आरब्धः. तेषु फेइटियन चेङ्गक्सिन्, शेन्सी इलेक्ट्रॉनिक्स, चुआङ्गशी टेक्नोलॉजी इत्यादीनां स्टॉक्स् इत्यस्य दैनिकसीमा २०से.एम. पर्दापृष्ठे किं प्रचलति ?

सितम्बर् ४ दिनाङ्के ताओबाओ तथा त्माल् इत्यनेन क्रमशः “ताओबाओ इत्यस्य नूतनानां वीचैट् भुगतानक्षमतानां विषये मतसङ्ग्रहः” तथा च “त्माल् इत्यस्य नूतनानां वीचैट् भुगतानक्षमतानां विषये मतसङ्ग्रहः” इति प्रकाशितम् wechat pay इत्यनेन प्रतिक्रिया दत्ता यत् taobao मञ्चव्यापारिभिः सह कार्यानुकूलनं सम्प्रति सक्रियं भवति कृपया विशिष्टप्रक्षेपणसमयस्य कृते taobao मञ्चघोषणायां ध्यानं दत्तव्यम्। ताओबाओ इत्यनेन उक्तं यत् उपभोक्तृणां शॉपिङ्ग् अनुभवं सुधारयितुम् ताओबाओ वीचैट् भुगतानक्षमतां योजयितुं रायसङ्ग्रहस्य समाप्तेः अनन्तरं मञ्चनियमानां समायोजनं कर्तुं योजनां करोति। ताओबाओ इत्यस्य मुख्यभुगतानसेवाप्रदातृत्वेन अलिपे इत्यनेन उक्तं यत् सः ताओटियनसमूहेन सह सामरिकसहकार्यं निरन्तरं गभीरं करिष्यति तथा च अधिकं भविष्यं निर्मातुं उद्घाटयिष्यति अलिपे अन्तर्जालप्रौद्योगिक्यां, एआइ प्रौद्योगिकी उत्पादेषु तथा च व्यापकपारिस्थितिकीतन्त्रे मुक्तसहकार्यं वर्धयिष्यति येन the डिजिटल अर्थव्यवस्थायाः जीवनशक्तिः समृद्धिः च अलिपे मञ्चस्य कृते अपि अधिकं व्यापारस्थानं उद्घाटितवती अस्ति।

तस्मिन् एव दिने मेइटुआन् वाइमै, मेइटुआन् होटेल्स्, चाइना ड्यूटी फ्री सनशाइन, विप्शॉप्, सीट्रिप् इत्यादिभिः अलिपे लघुकार्यक्रमाः प्रारब्धाः, संयुक्तसञ्चालनक्रियाकलापाः च अभवन्

विश्लेषकाः वदन्ति यत् चीनस्य द्वयोः प्रमुखयोः अन्तर्जालविशालकाययोः अलीबाबा-टेन्सेण्ट्-योः परस्परसंयोजनेन भुक्तिक्षेत्रे प्रमुखं पदानि स्थापितानि, अन्तर्जाल-उद्योगे च माइलस्टोन्-घटना अभवत् एकतः taobao इत्यस्य wechat pay इत्यस्य प्रवेशस्य अर्थः अस्ति यत् taobao इत्यस्य विशालं उपयोक्तृसमूहं प्राप्तुं शक्नोति, यत् taobao इत्यस्य डुबन्तं विपण्यां विस्तारार्थं विशेषतया महत्त्वपूर्णम् अस्ति wechat pay इत्यस्य अनुप्रयोगपरिदृश्यानि समृद्धं करिष्यति, यत् मोबाईल-भुगतान-बाजारे तस्य स्थितिं सुदृढं कर्तुं सहायकं भविष्यति तथा च tencent इत्यस्य वित्तीय-प्रौद्योगिकी-व्यापारस्य विकासे अपि सहायकं भविष्यति।

उद्योगस्य अन्तःस्थजनाः अवदन् यत् अद्यत्वे अफलाइन-भुगतान-विपण्ये बारकोड्-भुगतान-अन्तर-संयोजनं निरन्तरं प्रवर्तते, बारकोड्-भुगतान-अन्तर-संयोजन-उद्योग-मानकानां विकासः च त्वरितः भवति ऑनलाइन-भुगतानस्य क्षेत्रे taobao तथा wechat pay क्रमेण "भित्तिं भङ्गयन्ति" येन अन्तरफलक-अन्तर-सञ्चालनस्य साक्षात्कारः भवति तथा च उपभोक्तृभ्यः अधिकानि विकल्पानि दातुं शक्नुवन्ति अस्य अर्थः अस्ति यत् चीनस्य भुक्तिक्षेत्रे एकीकृतं विपण्यं आगच्छति, अतः अधिकं जीवन्तं उपभोक्तृविपण्यं सक्रियं भवति।

citic securities इत्यनेन उक्तं यत् यद्यपि वीडियोयुगे यातायातलाभः douyin भुगतानपारिस्थितिकीतन्त्रस्य अन्तः भुगतानभागस्य वृद्धिं आनेतुं शक्नोति तथापि सामान्यभुगतानस्य प्रतिस्पर्धाप्रतिमानः, यः मुख्यतया अफलाइनभुगतानेषु केन्द्रितः अस्ति, तुल्यकालिकरूपेण स्थिरः अस्ति, तथा च wechat pay तथा alipay लाभः द्वय-नेतृ-प्रतियोगिता-प्रतिमानात् । यद्यपि नियामक-व्यापार-स्थापन-बाधायाः कारणात् दरं वर्धयितुं न शक्यते तथापि व्यावसायिकविस्तारस्य स्थानं वर्तते तथा च मुद्रीकरणदक्षतायां सुधारः भवति तथा च wechat pay तथा alipay विशेषं ध्यानं दातुं अर्हति।

प्रकाशविद्युत् उपकरणक्षेत्रस्य उछालः

अद्य प्रातः,प्रकाशविद्युत् उपकरणक्षेत्रस्य उछालः, liansheng technology, king kong photovoltaics, saiwu technology इत्यादिषु स्टॉकेषु तीव्रवृद्धिः अभवत् ।

अधुना प्रकाशविद्युत् उद्योगे बहवः प्रमुखाः घटनाः अभवन् । अगस्तमासस्य अन्ते लोङ्गी ग्रीन एनर्जी, टीसीएल झोङ्गहुआन् इति प्रमुखौ सिलिकॉन् वेफरनेतृद्वयेन सिलिकॉन् वेफरस्य मूल्यं वर्धितम् । सितम्बर्-मासस्य द्वितीये दिने आयोजिते longi green energy अर्धवार्षिक-प्रदर्शन-सम्मेलने कम्पनी-अध्यक्षः zhong baoshen इत्यनेन उक्तं यत् उद्योगशृङ्खलायां सर्वे कडिः चक्रस्य तलभागे सन्ति, भविष्यस्य मूल्येषु च ऊर्ध्वगामिनी प्रवृत्तिः अतीव स्पष्टा अस्ति। तस्मिन् एव काले अद्यैव जिन्कोसोलरस्य कार्यप्रदर्शनस्य विषये। कम्पनी इत्यनेन उक्तं यत् उद्योगः कदा सुधरति इति पूर्वानुमानं कर्तुं कठिनं भवति, परन्तु अधुना सः चक्रस्य तलभागे अस्ति तथा च स्रोतःतः उत्पादनक्षमताविस्तारं नियन्त्रितवान् भविष्ये उद्योगः क्रमेण उत्थापयितुं शक्नोति।

अद्यैव चीन-प्रकाश-उद्योग-सङ्घः घोषितवान् यत् अद्यतनकाले केचन कम्पनयः सङ्घस्य समक्षं निवेदितवन्तः यत् अधः-प्रवाह-विद्युत्-केन्द्राणां बोली-प्रक्रियायाः समये बोली-मूल्य-तन्त्रस्य कारणेन मूल्य-पदं पातनं जातम् प्रकाशविद्युत् उत्पादस्य मूल्येषु निरन्तरं न्यूनतायाः . २९ अगस्तस्य अपराह्णे उद्योगसूचनाप्रौद्योगिकीमन्त्रालयस्य इलेक्ट्रॉनिकसूचनाविभागस्य मार्गदर्शनेन चीनप्रकाशविद्युत्उद्योगसङ्घः बीजिंगनगरे "फोटोवोल्टिकविद्युत्स्थानकनिर्माणस्य बोलीमूल्यतन्त्रस्य विषये संगोष्ठीम्" आयोजितवान्

तदतिरिक्तं केचन माध्यमाः ज्ञापयन्ति यत् शीन्यी सौर तथा फ्लैट् सहितं शीर्षदश प्रकाशविद्युत् काचनिर्मातृभिः आपत्कालीनसमागमः कृतः, भट्टयः बन्दं कर्तुं, उत्पादनं ३०% यावत् न्यूनीकर्तुं योजनां कार्यान्वितुं सम्झौतां कृतवन्तः

सिटिक निर्माण इन्वेस्टमेण्ट् इत्यनेन उक्तं यत् अल्पकालीनरूपेण तृतीयत्रिमासे मॉड्यूल् उत्पादनस्य समयसूचनाः वर्धन्ते तथा उद्योगस्य इन्वेण्ट्री मूल्यस्य च दबावस्य महती न्यूनता भविष्यति इति अपेक्षा अस्ति। सिलिकॉनसामग्रीणां, सिलिकॉनवेफरानाम्, बैटरीणां, घटकानां इत्यादीनां मूल्येषु स्थिरता अपेक्षिता अस्ति, तथा च केषाञ्चन सहायकसामग्रीणां मूल्यानि यथा चलचित्रकाचस्य मूल्यानि अपि तलं गत्वा पुनः उत्थानं कर्तुं शक्नुवन्ति मध्यमदीर्घकालीनयोः अपेक्षा अस्ति यत् आगामिषु कतिपयेषु वर्षेषु प्रकाशविद्युत् टर्मिनलमाङ्गस्य वृद्धिदरः २०% परिमितस्य केन्द्रीयस्तरस्य एव तिष्ठति, तथा च उद्योगस्य मूलउत्पादानाम्, इन्वर्टर्स्, ब्रैकेट्स्, तथा घटकाः, गारण्टीकृतः अस्ति।

(लेखे उद्धरणचित्रं फ्लशस्य अस्ति)