समाचारं

यु ली, पूर्व "याओयुए राजकुमारी": तस्याः मूलपत्न्या हिंसकरूपेण ताडितः, सन्तानं प्राप्तुं असमर्थः, अद्यपर्यन्तं एकलः अस्ति

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१९८०-१९९० तमे दशके हाङ्गकाङ्ग-नगरस्य चलच्चित्र-दूरदर्शन-उद्योगस्य उल्लासकाले यू ली इत्यस्याः नाम यथा पर्दायां दृश्यते तथा नेत्रयोः आकर्षकम् आसीत् विशेषतः सा "पीयरलेस टू प्राइड्स्" इति टीवी-मालायां राजकुमारी याओयुए इत्यस्य भूमिकां निर्वहति स्म । एषा पूर्वाभिनेत्री इदानीं क्रमेण दीर्घकालस्य नदीयां अन्तर्धानं कृतवती अस्ति ।

ली इत्यस्य कृते "यु ली" इति शब्दः न केवलं सम्मानस्य प्रतीकः, अपितु दैवस्य शृङ्गा अपि अस्ति । १९६३ तमे वर्षे हेइलोङ्गजियाङ्ग-नगरे जन्म प्राप्य बाल्यकालात् एव नृत्यस्य अनुरागः अस्ति । स्वपुत्रीं एतावत् आकृष्टं दृष्ट्वा तस्याः मातापितरौ हृदयं विदारितवन्तौ स्वपुत्र्याः कलात्मकस्वप्नस्य साकारीकरणाय ते सर्वं व्ययम् अददात्, तां च अध्ययनार्थं विविधकलाप्रशिक्षणसंस्थासु प्रेषितवन्तौ यु ली अपि स्वमातापितृणां अपेक्षानुसारं जीवति स्म तस्याः नृत्यप्रतिभा, अविरामप्रयत्नाः च मञ्चे जलं प्रति बकं कृत्वा ध्यानस्य केन्द्रं जातम् ।

अप्रत्याशितपरिस्थितयः, आकस्मिकः प्रदर्शनदुर्घटना, भविष्यस्य नृत्यसुपरस्टारस्य स्वप्नः तत्क्षणमेव निष्फलः अभवत्। हुनान् प्रान्तीयगीतनृत्यदलस्य निर्णायकप्रदर्शनस्य समये यू ली उपकरणसमस्यायाः कारणेन ऊर्ध्वतः पतिता तत् पतनं न केवलं शारीरिकवेदनाम् अकुर्वत्, अपितु तस्याः स्वप्नानां विच्छेदः अपि अभवत् तस्याः नृत्ययात्रायाः आकस्मिकः समाप्तिः अभवत् ।

दैवस्य निर्दयता यु ली न पराजितवती, तस्याः जीवनं च न स्थगितम् । मित्रैः प्रोत्साहिता यु ली मनोरञ्जनक्षेत्रे प्रवेशं कर्तुं निश्चितवती । यद्यपि तस्य आरम्भः क्षणस्य प्रेरणारूपेण अभवत् तथापि अप्रत्याशितरूपेण तस्याः कृते नूतनानि द्वाराणि उद्घाटितानि । मञ्चे समृद्धानुभवेन यू ली शीघ्रमेव मनोरञ्जन-उद्योगे उद्भूतवती तस्याः सौन्दर्यं प्रतिभा च अल्पकाले एव प्रेक्षकाणां प्रेम, प्रशंसा च प्राप्तवती ।

यथा वयं सर्वे जानीमः, प्रायः तेषां कृते शुभं भवति ये सर्वदा सज्जाः भवन्ति । तत् उक्त्वा १९८४ तमे वर्षे अस्माकं नायिका यु ली इत्यस्याः मूलतः नृत्यस्य सुन्दरः स्वप्नः आसीत्, परन्तु दुर्भाग्येन दुर्घटनायाः कारणात् तस्याः गतिः मन्दं कर्तुं बाध्यता अभवत् । परन्तु, जीवनं चॉकलेटस्य पेटी इव अस्ति, भवन्तः कदापि न जानन्ति यत् अग्रिमः भवन्तं किं आश्चर्यं आनयिष्यति। अस्यैव दुर्घटनायाः कारणात् एव यू ली इत्यस्याः जीवनस्य मार्गः परिवर्तितः - सा चलच्चित्र-दूरदर्शन-उद्योगे प्रविष्टा । संयोगेन एकस्मिन् दिने तस्याः चलच्चित्रविद्यालयस्य एकः सुहृदः तां प्राप्य लघुचलच्चित्रनिर्माणे साहाय्यं कर्तुं आशां कृतवान् । यद्यपि तस्मिन् समये यु ली केवलं साहाय्यं कर्तुम् इच्छति स्म तथापि सा न अपेक्षितवती यत् तस्याः अभिनयप्रतिभा, चरित्रस्य गहनबोधः च पर्दायां अद्वितीयं आकर्षणं दर्शयितुं शक्नोति इति

यु ली हृदये एव जानाति स्म यत् उत्तमः अभिनेता भवितुम् केवलं प्रतिभा एव पर्याप्तं नास्ति, अपितु निरन्तरं शिक्षणं अभ्यासं च आवश्यकम् । अतः, सा स्वस्य अभिनयकौशलस्य अभ्यासार्थं विविधाः लघुभूमिकाः अन्वेष्टुं आरब्धा । तस्याः परिश्रमः फलं दत्तवान्, प्रत्येकं प्रदर्शनेन सह तस्याः अभिनयकौशलस्य उन्नतिः अभवत् । यथा यथा कालः गच्छति स्म तथा तथा तस्याः अभिनयकौशलं अधिकाधिकं परिष्कृतं जातम्, तस्याः नाम क्रमेण अधिकाधिकदर्शकानां कृते प्रसिद्धम् अभवत् ।

१९९० तमे वर्षे "विधवाग्रामः" इति चलच्चित्रे यू ली इत्यस्याः अद्भुतप्रदर्शनेन सर्वोत्तमफीचरचलच्चित्रस्य शतपुष्पपुरस्काराय नामाङ्कनं प्राप्तम् । एतत् चलच्चित्रं न केवलं उद्योगे तस्याः व्यापकप्रशंसाम् अवाप्तवान्, अपितु सामान्यदर्शकानां मध्ये तस्याः प्रसिद्धिं अपि उन्नतवान् । ततः परं यु ली इत्यस्याः अभिनयवृत्तिः सम्यक् मार्गे गन्तुं आरब्धा, तस्याः नाम, प्रतिबिम्बं च प्रमुखेषु मीडिया-रिपोर्ट्-मध्ये बहुधा दृश्यते स्म, तस्मिन् युगे बहु चिन्ताजनकः विषयः अभवत्

परन्तु यू ली अस्थायी सफलतायाः कारणात् आत्मतुष्टा नास्ति यत् सा स्पष्टतया अवगच्छति यत् निरन्तरं स्वस्य उन्नतिं कृत्वा एव सा अत्यन्तं प्रतिस्पर्धात्मके मनोरञ्जन-उद्योगे पादं प्राप्तुं शक्नोति सा जानाति यत् तस्याः अभिनयकौशलस्य अद्यापि बहु सुधारस्य स्थानं वर्तते, अतः सा प्रत्येकं भूमिकां निर्मातुं अधिकं परिश्रमं करोति, यद्यपि भूमिका कियत् अपि विशाला वा लघु वा भवेत्, सा सर्वात्मना तत् निर्वहति, सर्वोत्तमः भवितुम् च प्रयतते

यु ली इत्यस्याः जीवनं तस्याः सदृशं, स्वमार्गं अनुसरणस्य दृढनिश्चयेन, अदम्यधैर्येन च परिपूर्णम् अस्ति । तस्याः दृष्ट्या कला केवलं तस्याः कृते कार्यं न भवति, अपितु प्रत्येकं भूमिकां निर्वहति तदा सा गहनं शोधं कृत्वा पात्रस्य हृदयं खनित्वा प्रेक्षकाणां समक्षं अत्यन्तं मार्मिकरूपेण प्रस्तुतं करिष्यति . प्रत्येकं प्रदर्शने सा सर्वात्मना समर्पयति, किमपि न धारयति । यु ली इत्यस्य विषये वदन् वयं केवलं पात्रस्य विषये न वदामः, अपितु कलानां अनन्तं आकर्षणं, प्रदर्शनस्य अनन्तं उत्साहं च अन्वेषयामः ।

तस्मिन् समृद्धे हाङ्गकाङ्ग-देशे यु ली-नाम एकः विषयः आसीत् यस्य विषये सर्वे रात्रिभोजनानन्तरं चर्चां कुर्वन्ति स्म । महान् निर्देशकेन मा जिंगताओ इत्यनेन सह तस्याः सम्बन्धः एकदा मनोरञ्जनक्षेत्रे आख्यायिकारूपेण गण्यते स्म । मा जिंगताओ प्रतिभाशाली निर्देशिका अस्ति, यु ली च प्रतिभायाः सौन्दर्यस्य च संयोजनं कुर्वती महिलातारकः, तयोः संयोजनं केवलं मनोरञ्जन-उद्योगे ताजा-वायुः एव दुर्भाग्येन सुसमयः दीर्घकालं न गतवान्, कार्यकारणात् द्वयोः सम्बन्धः क्रमेण क्षीणः जातः, अन्ततः तौ विच्छेदं कर्तुं च चितवन्तौ ।

विच्छेदस्य अनन्तरं यु ली इत्यस्य प्रेमजीवनं तावत् सुचारुम् नासीत् । हाङ्गकाङ्गस्य सामाजिकमण्डले सा बहवः धनिनः, शक्तिशालिनः च पुरुषाः मिलितवती, एतेषां सर्वेषां परिवाराः आसन् । एतेषां धनिनां सह यु ली इत्यस्याः सम्बन्धः सामाजिकवृत्ते तस्याः स्थितिं किञ्चित् लज्जाजनकं कृतवान् । तस्याः सौन्दर्यं, आकर्षणं च तां धनिनां प्रियं कृतवान्, परन्तु तत्सहकालं भावात्मकेषु भ्रामरीषु अपि निमज्जितवान् ।

उफ्, इयं दीर्घकथा अस्ति यत् यू ली इत्यस्य जटिलं कथानकं वास्तवमेव धनिकस्य पतिपत्न्याः बहु अग्निम् आकर्षितवान्! एषा पत्नी स्वस्य पुरुषस्य उत्पीडनं न सहते, तृतीयपक्षस्य यु ली इत्यस्य हस्तक्षेपं किमपि न। अन्धकाररात्रौ सा यु ली इत्यस्य गृहे गुण्डसमूहं नेत्वा तां ताडितवती । एषा घोरः हिंसकः घटना यु ली इत्यस्याः भयं जनयति स्म, ततः परं तस्याः गर्भाशयः तत्क्षणमेव पतितः ।

परदिने एषा घटना सम्पूर्णे हाङ्गकाङ्ग-मनोरञ्जनमण्डले विस्फोटिता, यू ली इत्यस्य नाम तथाकथितस्य "हाङ्गकाङ्गस्य प्रथमक्रमाङ्कस्य प्रेमी" इति उपाधिना सह निकटतया सम्बद्धम् आसीत् अन्तर्जालस्य उपरि अपि विविधाः टिप्पण्याः सन्ति । परन्तु अन्ये किमपि वदन्ति चेदपि एतया घटनायाः कारणेन यु ली इत्यस्य जीवनं सर्वथा परिवर्तितम् अस्ति।

एतावता भावनात्मकविवर्तनानां अनन्तरं यू ली इत्यस्य अभिनयवृत्तौ अपि महती आघातः अभवत् । सा पूर्वं अतीव लोकप्रियः तारा आसीत्, परन्तु अधुना अल्पाः एव निर्देशकाः तां चलच्चित्रनिर्माणार्थं अन्वेष्टुं इच्छन्ति । सा केवलं अप्रसिद्धानि लघु भूमिकानि ग्रहीतुं शक्नोति स्म, कष्टेन एव जीवनयापनं कर्तुं शक्नोति स्म । समयः एतावत् शीघ्रं उड्डीयते अधुना यु ली ५७ वर्षीयः अस्ति, परन्तु सा अद्यापि एकाकी अस्ति। तस्याः कथा वस्तुतः आश्चर्यजनकः अस्ति, जीवनस्य गहनतया अवगमनमपि अस्मान् ददाति ।