समाचारं

जॉर्डन्-देशस्य १० स्कोरिंग्-विजेतानां, जेम्स्-क्लबस्य ४०,०००-अङ्कानां च मध्ये कस्य भङ्गः कठिनतरः अस्ति?

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एनबीए-इतिहासस्य बहवः महान् तारकाः सन्ति, परन्तु यदा इतिहासस्य सशक्ततमानां क्रीडकानां विषयः आगच्छति तदा चर्चा मूलतः जोर्डन्-जेम्स्-योः विषये केन्द्रीक्रियते । जोर्डन् चरमसमये अजेयः आसीत्, वर्चस्वं प्राप्तवान्, अप्रतिमं प्रदर्शनं च कृतवान् । जेम्स् इत्यस्य शिखरं अधिककालं यावत् स्थापितं अतिशयोक्तिपूर्णानां अभिलेखानां श्रृङ्खलां च निर्मितवान् । स्कोरिंग्-अभिलेखानां दृष्ट्या तयोः अपि प्रभावशालिनः अभिलेखाः सन्ति । जॉर्डनस्य १० स्कोरिंग् चॅम्पियन्स्, जेम्स् इत्यस्य ४०,००० करियर-अङ्काः च द्वौ अपि महान् अभिलेखेषु अन्यतमः अस्ति अतः कः अधिकः कठिनः अस्ति ।

जॉर्डन् बास्केटबॉल-क्रीडायाः देवः अस्ति सः एनबीए-क्रीडायां कुलम् १५ वर्षाणि यावत् क्रीडितः, तस्य चरमकालस्य मध्ये सः बुल्स-क्लबस्य कृते क्रीडितः । १९८७ तमे वर्षात् १९९८ तमे वर्षे निवृत्तिपर्यन्तं जॉर्डन् प्रत्येकस्मिन् पूर्णे सत्रे स्कोरिंग्-उपाधिं प्राप्तवान्, यत्र प्रतिक्रीडायां ३७.१ अंकानाम् अतिशयोक्तिपूर्णं प्रदर्शनं कृतवान् । न केवलं, जोर्डन् १९९० तमे दशके बुल्स्-क्लबस्य त्रीणि क्रमशः चॅम्पियनशिप्-क्रीडासु नेतृत्वं कृतवान् । सः स्वविरोधिनां पूर्णतया पराजयं कृत्वा स्वस्य चरमसमये द्विवारं इच्छया निवृत्तः इति वक्तुं शक्यते ।