समाचारं

वित्तीय अवलोकन |.yingke medical: अस्माकं नगरे a-share सूचीबद्धकम्पनीषु शुद्धलाभः प्रथमस्थाने अस्ति

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

□ज़िबो दैनिक/ज़िबो इवनिंग न्यूज/एक्सपो न्यूज

संवाददाता जेङ्ग यिवेई

अगस्तमासस्य २८ दिनाङ्के यिङ्ग्के मेडिकल इत्यनेन २०२४ तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदनं प्रकाशितम् । अस्मिन् वर्षे प्रथमार्धे यिंगके मेडिकल इत्यनेन ४.५१२ अरब युआन् राजस्वं प्राप्तम्, यत् वर्षे वर्षे ३६.९४% वृद्धिः अभवत्, यत् वर्षे वर्षे १००.२४% वृद्धिः अभवत्, यत् प्रथमस्थानं प्राप्तवान् अस्माकं नगरस्य ए-शेयरसूचीकृतकम्पनीनां शुद्धलाभक्रमाङ्कनं २०२४ तमस्य वर्षस्य प्रथमार्धे।एकः।

यिंगके मेडिकलस्य मुख्यव्यापारः त्रयः प्रमुखाः क्षेत्राः सन्ति: चिकित्सा उपभोग्यसामग्री, स्वास्थ्यसेवासाधनं, भौतिकचिकित्सा च परिचर्या अस्य मुख्योत्पादानाम् अन्तर्गतं डिस्पोजेबलदस्तानानि, व्हीलचेयराः, उष्णशीतलसंपीडकाः, इलेक्ट्रोड्पैड् इत्यादयः अन्यप्रकारस्य परिचर्याउत्पादाः च सन्ति संस्थाः, वृद्धानां परिचर्यासंस्थाः, गृहे दैनन्दिनावश्यकता तथा अन्ये सम्बद्धाः उद्योगाः। तेषु व्यक्तिगतसंरक्षणउत्पादस्य राजस्वं कुलराजस्वस्य प्रायः ९१% भागं भवति ।

यिंगके मेडिकलस्य आधिकारिकजालस्थलस्य अनुसारं वर्षाणां विकासानन्तरं यिंग्के मेडिकलः चिकित्सा उपभोग्यवस्तूनाम् विश्वस्य प्रमुखेषु आपूर्तिकर्तासु अन्यतमः अभवत् तेषु डिस्पोजेबल दस्तानानि कम्पनीयाः वर्तमानः मूलव्यापारः अस्ति, यस्य विपण्यभागः चीनदेशे विश्वे च बृहत्तमः अस्ति ।

प्रतिवेदनकालस्य अन्ते इन्को मेडिकलस्य वार्षिकं डिस्पोजेबल-अ-लेटेक्स-दस्तानानां उत्पादनक्षमता ७९ अरब-खण्डाः यावत् अभवत् । तेषु डिस्पोजेबल नाइट्राइलदस्तानानां वार्षिकं उत्पादनक्षमता ४८ अर्बखण्डाः, डिस्पोजेबल पीवीसीदस्तानानां वार्षिकं उत्पादनक्षमता ३१ अर्बखण्डाः च भवति