समाचारं

सम्पूर्णे २०२३ तमस्य वर्षस्य अपेक्षया १ गुणाधिकम्! वर्षे शङ्घाई-शेन्झेन्-स्टॉक-एक्सचेंजयोः ४३ कम्पनयः सभायाः अनन्तरं स्वस्य आईपीओ-समाप्तिम् अकरोत्, अनेकेषां कम्पनीनां कार्यप्रदर्शनस्य विषये प्रश्नाः अपि अभवन्

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रत्येकं संवाददाता झांग मिंगशुआंग प्रत्येकं सम्पादकः झांग हैनी

२३ अगस्त दिनाङ्के सुझोउ होंगन मशीनरी कम्पनी लिमिटेड् (अतः होङ्गन मशीनरी इति उच्यते) इत्यनेन जीईएम आईपीओ इत्यस्य समाप्तेः घोषणा कृता यतः २०२३ तमस्य वर्षस्य मार्चमासस्य २३ दिनाङ्के सभायाः अनन्तरं होंगन मशीनरी १ वर्षं ५ मासान् यावत् प्रतीक्षां कृतवती, परन्तु... अद्यापि न पञ्जीकरणानुमोदनस्य एकं खण्डं प्रतीक्षितुं शक्नोति, अन्ते च प्रारम्भिकं आवेदनं निवृत्तं कर्तुं शक्नोति।

चित्रस्य स्रोतः : शेन्झेन् स्टॉक एक्सचेंजस्य आधिकारिकजालस्थलस्य स्क्रीनशॉट्

होङ्गान् मशीनरी एकः एकान्तप्रकरणः नास्ति। "दैनिक आर्थिकसमाचार" इति संवाददातृणां आँकडानि ज्ञातवन्तः यत् सितम्बर् ४ दिनाङ्कपर्यन्तं शङ्घाई-शेन्झेन्-स्टॉक-एक्सचेंजयोः ४३ कम्पनयः २०२४ तमे वर्षे सभायाः अनन्तरं स्वस्य आईपीओ-समाप्तिम् अकरोत्, यत् २०२३ तमे वर्षे १९ कम्पनीनां संख्यायाः दुगुणाधिकम् अस्ति ।समागमस्य अनन्तरं ३८ कम्पनयः पञ्जीकरणं न प्रस्तूय पञ्जीकरणप्रक्रिया समाप्तवती, तथा च ५ कम्पनयः सभायाः अनन्तरं पञ्जीकरणप्रक्रिया समाप्तं कृत्वा पञ्जीकरणं प्रदत्तवन्तः।

सभायाः अनन्तरं सफलतया पञ्जीकरणं कर्तुं असफलाः कम्पनयः, क्षीणप्रदर्शनस्य वा व्यापारवृद्धेः वा विषयाः सन्ति ये विनिमयद्वारा बहुधा पृष्टाः सन्ति, केचन कम्पनयः अपि स्पिन-ऑफ्-लिस्टिंग्-नीत्या प्रभाविताः सन्ति, तेषां स्वातन्त्र्यं च बहु ध्यानं आकर्षितवान्

४ सितम्बर् दिनाङ्के उद्योगसूचनाप्रौद्योगिकीमन्त्रालयस्य सूचनासञ्चार अर्थव्यवस्थाविशेषज्ञसमितेः सदस्यः सुप्रसिद्धः अर्थशास्त्री पान हेलिन् "दैनिक आर्थिकवार्ता" इत्यस्य संवाददातृणा सह साक्षात्कारे अवदत् यत् यदि विपण्यं निरन्तरं भवति वर्तमानस्थितिं निर्वाहयितुम्, तर्हि आईपीओ-निवृत्तिः अपरिहार्यः परिणामः भवति ।

सभायाः अनन्तरं केषाञ्चन कम्पनीनां कार्यप्रदर्शनस्य क्षयः नियामकपत्राणि आकर्षितवन्तः

सभायां बहुवारं पृच्छा-विमर्शं कृत्वा, ये कम्पनयः सभाम् उत्तीर्णाः सन्ति, ते सफलसूचीकरणात् केवलं एकं पदं दूरं भवन्ति तथापि केषाञ्चन कम्पनीनां कृते एतत् पदं "प्राप्यतः बहिः" अस्ति २०२३ तमस्य वर्षस्य अगस्तमासस्य २७ दिनाङ्के चीन-प्रतिभूति-नियामक-आयोगेन "ipo-इत्यस्य गतिं चरणबद्धरूपेण कठिनं कर्तुं" प्रस्तावः कृतः ।