समाचारं

प्रतिभूति-उद्योगे विलयस्य अधिग्रहणस्य च प्रगतिः त्वरिता भवति! सूचीकृतप्रतिभूतिसंस्थानां अर्धवर्षस्य राजस्वस्य ६०% भागं शीर्षदशकम्पनीनां कृते आसीत्, उद्योगस्य एकाग्रता च निरन्तरं वर्धते ।

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन केन्द्रीय प्रसारण संजाल बीजिंग समाचारः ५ सितम्बर् दिनाङ्के (रिपोर्टरः काओ कियान्)प्रतिभूति-उद्योगे विलयस्य, अधिग्रहणस्य च गतिः त्वरिता भवति । जियांग्सु प्रान्तीयराज्यस्वामित्वयुक्तस्य सम्पत्तिनिरीक्षणप्रशासनआयोगस्य तृतीये दिनाङ्के “गुओलियनप्रतिभूति + मिन्शेङ्गप्रतिभूति” इत्यस्य २९.५ अरबविलयस्य अधिग्रहणस्य च विषयेषु अनुमोदनस्य अनन्तरं चतुर्थे दिने अपि द्वौ विलयौ अधिग्रहणौ च महती प्रगतिः अभवत्

गुओसेन् सिक्योरिटीज इत्यनेन घोषितं यत् ए शेयर् निर्गमनद्वारा शेन्झेन् कैपिटल, कुन्पेङ्ग इन्वेस्टमेण्ट्, शेन्झेन् इण्डस्ट्री ग्रुप् इत्यादिभ्यः कम्पनीभ्यः वान्हे सिक्योरिटीज इत्यस्य कुलभागस्य ९६.०८% भागं क्रेतुं योजना अस्ति लेनदेनस्य समाप्तेः अनन्तरं वानहे सिक्योरिटीजः गुओसेन् सिक्योरिटीजस्य होल्डिङ्ग् सहायककम्पनी भविष्यति । तस्मिन् एव दिने गुओलियन सिक्योरिटीज इत्यनेन अपि घोषितं यत् मिन्शेङ्ग सिक्योरिटीजस्य ९९.२६% भागं क्रेतुं ए-शेयरं निर्गन्तुं सहायकनिधिं च संग्रहयितुं च प्रमुखसम्पत्त्याः पुनर्गठनप्रकरणस्य समीक्षा कृता, कम्पनीयाः असाधारणशेयरधारकसभायाः अनुमोदनं च कृतम्

विशेषज्ञाः मन्यन्ते यत् प्रतिभूतिकम्पनीनां कृते बृहत्तरं सशक्तं च भवितुं महत्त्वपूर्णं साधनं प्रतिभूतिकम्पनयः विलयस्य, अधिग्रहणस्य, पुनर्गठनस्य च माध्यमेन व्यावसायिकदोषाणां पूर्तिं कर्तुं शक्नुवन्ति तथा च 1+1>2 इत्यस्य प्रभावं प्राप्तुं शक्नुवन्ति। प्रतिभूतिकम्पनीनां सद्यः समाप्ताः अर्धवार्षिकप्रतिवेदनाः अपि उद्योगस्य एकाग्रतायां अधिकसुधारस्य लक्षणं दर्शयन्ति अग्रणीकम्पनीनां कृते उद्योगस्य मन्दगतिं जीवितुं पर्याप्तं धनं वर्तते तथा च लघुमध्यमआकारस्य प्रतिभूतिकम्पनयः विपण्यभागस्य विस्तारं निरन्तरं कर्तुं शक्नुवन्ति केचन कष्टानि।

सीसीटीवी कैपिटल आई इत्यनेन संकलितस्य व्यापकविन्ड्-आँकडानां अनुसारं २०२४ तमस्य वर्षस्य प्रथमार्धे ५० सूचीबद्धप्रतिभूतिसंस्थानां कुलसञ्चालनआयः २३९.७५ अरब युआन् अभवत्, तथा च मूलकम्पन्योः भागधारकाणां कृते शुद्धलाभः ६८.३९६ अरब युआन् आसीत् परिचालन आयस्य शुद्धलाभस्य च दृष्ट्या शीर्षदशप्रतिभूतिकम्पनयः क्रमशः ए-शेयरसूचीकृतप्रतिभूतिकम्पनीनां कुलसंख्यायाः ६०% भागं धारयन्ति

शीर्षदशप्रतिभूतिसंस्थानां राजस्वं शुद्धलाभं च सर्वेषां सूचीकृतप्रतिभूतिसंस्थानां ६०% भागं भवति ।