समाचारं

चीनदेशस्य जापानी-आक्रामकता-विरुद्ध-प्रतिरोध-युद्धस्य, विश्व-फासिस्ट-विरोधि-युद्धस्य च ७९ वर्षस्य स्मरणार्थं कनाडा-देशस्य वैङ्कूवर-नगरे एकः संगोष्ठी आयोजिता

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, टोरोन्टो, सितम्बर् ४.कनाडादेशस्य वैङ्कूवरनगरे अनेके पुनर्एकीकरणसमूहाः संयुक्तरूपेण जापानीआक्रामकताविरुद्धप्रतिरोधयुद्धस्य विश्वफासिस्टविरोधियुद्धस्य च ७९ वर्षस्य स्मरणार्थं सितम्बरमासस्य ३ दिनाङ्के संगोष्ठीम् आयोजितवन्तः।

संगोष्ठीयाः आयोजनं कनाडा-चीन (मैत्री) प्रचारसङ्घः शान्तिपूर्णपुनर्मिलनस्य, कनाडा-देशस्य हुआङ्गपु-पूर्वविद्यार्थी-वंशज-सङ्घः (वैन्कूवर-मण्डलम्), कनाडा-शान्ति-विकास-विनिमय-सङ्घः, उत्तर-अमेरिका-शान्तिपूर्ण-पुनर्मिलनस्य प्रवर्धन-सङ्घः च संयुक्तरूपेण कृतवन्तः of china in vancouver, and invited some huangpu students in the greater vancouver area सैन्यविद्यालयस्य पूर्वविद्यार्थीनां वंशजाः, जापानविरोधीयुद्धस्य सैनिकानाम् वंशजाः, विशेषज्ञाः विद्वांसः च, समुदायस्य सदस्याः, वैङ्कूवरनगरे चीनस्य उपमहावाणिज्यदूतः च जेङ्ग झी समारोहे उपस्थिताः आसन् .

कनाडादेशस्य व्हाम्पोआ पूर्वविद्यार्थी वंशजसङ्घस्य (वैन्कूवरमण्डलस्य) अध्यक्षः लिन् हैः एसोसिएशनस्य अध्यक्षस्य वु लोङ्गगुआङ्गस्य लिखितं भाषणं पठितवान्, संघस्य कार्यकारी उपाध्यक्षस्य महासचिवस्य च यू चेङ्गझाङ्गस्य विडियो भाषणं च कृतवान्, यस्मिन् बोधितं यत् व्हाम्पोआ पूर्वविद्यार्थी वंशजसङ्घः क्रॉस्-स्ट्रेट् पुनर्मिलनस्य समर्थनं करोति तथा च चीनस्य कायाकल्पस्य समर्थनं करोति। जापानविरोधीयुद्धे चीनीयजनेन दर्शितं वीरता, एकता, दृढता च अद्यापि चीनदेशस्य जनान् देशविदेशेषु प्रेरयति।

चीनदेशे स्थितः कनाडा-चीन (फ्रेण्ड्ली) एसोसिएशन् फ़ॉर् द प्रमोशन आफ् पीस्फुल् रियूनिफिकेशन इत्यस्य अध्यक्षः वाङ्ग डायन्की इत्यनेन एकस्मिन् भिडियो भाषणे उक्तं यत् सः अद्यैव एकस्य दलस्य नेतृत्वं कृत्वा युद्धविरोधिनां त्रयाणां दिग्गजानां भ्रमणं कृत्वा शोकं प्रकटितवान् ये समाप्ताः सन्ति १०० वर्षीयः झेजियांग् प्रान्ते स्वस्य गृहनगरस्य छतौ स्वस्य उच्चसम्मानं प्रकटयितुं। अयं संगोष्ठी विस्मर्तुं न शक्यते इति इतिहासस्य स्मरणार्थं, राष्ट्रियस्वतन्त्रतायै विश्वशान्तिं च कृते स्वप्राणान् बलिदानं कृतवन्तः शहीदान् गहनतया स्मर्तुं, आक्रामकयुद्धेन चीनजनानाम् अपि च जनानां कृते अपि उत्पन्नानि गहनानि आपदानि मनसि स्थापयितुं च आयोजितम् अस्ति विश्वं, तथा च नूतनयुगे जापानविरोधीयुद्धस्य उत्तमरीत्या उत्तराधिकारं प्राप्तुं विश्वशान्तिं च संयुक्तरूपेण रक्षितुं। विदेशेषु चीनदेशीयाः चीनदेशस्य पूर्णपुनर्मिलनस्य, राष्ट्रस्य महान् कायाकल्पस्य च प्रवर्धनार्थं नूतनं योगदानं दातुं चीनीजनैः सह दृढतया कार्यं करिष्यन्ति।