समाचारं

चाङ्गशायाः सम्पूर्णा बौद्धिकसम्पत्त्याः श्रृङ्खला “वेगं करोति” ।

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कम्पनी बौद्धिकसम्पत्त्याः आर्थिकमूल्यं सक्रियं कर्तुं पेटन्टप्रौद्योगिक्याः द्रुतगतिना औद्योगिकीकरणं प्राप्तुं च अनुज्ञापत्रं, स्थानान्तरणं, प्रतिज्ञावित्तपोषणं च इत्यादीनां विविधप्रतिमानानाम् उपयोगं करोति सम्प्रति ९०% पेटन्ट-प्रौद्योगिकयः वास्तविक-उत्पादकतायां परिणताः सन्ति । " जूमलियन हेवी इण्डस्ट्री कम्पनी लिमिटेड् इत्यस्य उपाध्यक्षः मुख्यः अभियंता च फू लिङ्गः अवदत्।

४ सितम्बर् दिनाङ्के राज्यस्य बौद्धिकसंपत्तिकार्यालयः हुनानप्रान्तसर्वकारश्च संयुक्तरूपेण चाङ्गशानगरे "त्रीणि उच्चानि चत्वारि नवीनाः च" बौद्धिकसम्पत्त्याः सशक्तप्रान्तप्रवर्धनसम्मेलनं निर्मितवन्तः सभायां हुनानविश्वविद्यालयः, रेलवेनिर्माणभारउद्योगः, जूमलियन् इत्यादयः स्थानीयविश्वविद्यालयाः उद्यमाः च बौद्धिकसम्पत्त्याः कार्ये स्वस्य विशिष्टानुभवं साझां कृतवन्तः। बौद्धिकसम्पत्त्याधिकारयुक्तस्य सशक्तस्य प्रान्तेनिर्माणस्य यात्रायां प्रान्तीयराजधानीरूपेण चाङ्गशायाः भूमिका अपि द्रष्टुं शक्यते ।

चाङ्गशा, एकस्य सशक्तस्य बौद्धिकसम्पत्त्याः नगरस्य निर्माणार्थं राष्ट्रियप्रदर्शननगरत्वेन, अस्मिन् वर्षे शुभसमाचारः प्राप्तः यत्, राष्ट्रियबौद्धिकसम्पत्त्याः संरक्षणप्रदर्शनक्षेत्रस्य निर्माणार्थं चाङ्गशायाः अभिनवप्रथा “बौद्धिकसम्पत्त्याः वित्तीयसेवासु त्वरिततां प्राप्तुं उद्योगस्य शोधवित्तीयसंसाधनस्य च समुच्चयः” इति देशे प्रमुखप्रकरणरूपेण परिचयः कृतः अस्ति अनुशंसा बौद्धिकसम्पत्त्याधिकारस्य रक्षणे चङ्गशायाः सार्वजनिकसुरक्षाकार्यस्य अनुभवः “वैश्विकनवाचारसूचकाङ्कस्य प्रारम्भिकप्रतिवेदने विश्वबौद्धिकसम्पत्तिसङ्गठनेन प्रकाशितेन रिपोर्ट् २०२४” इति विषये चाङ्गशा इत्यस्य शीर्ष १०० वैश्विकविज्ञानप्रौद्योगिकीसमूहेषु क्रमाङ्कनं ३२ स्थानं प्राप्तम्

उच्चतरं आरोहन्तु : प्रति १०,००० जनानां कृते ६७ तः अधिकाः वैधानि आविष्कारपेटन्ट् सन्ति

एकस्य सशक्तस्य बौद्धिकसम्पत्त्याः प्रान्तस्य प्रचारार्थं अस्य सम्मेलनस्य महत्त्वपूर्णः भागः अस्ति यत् हुनानदेशस्य द्वयोः परियोजनायोः पुरस्कारं प्रदातुं शक्यते ययोः २४ तमे चीनपेटन्टस्वर्णपुरस्कारः प्राप्तः। zoomlion इत्यस्य “boom monitoring methods, systems, construction machinery and machine-readable storage media” इति तेषु अन्यतमम् अस्ति ।

इदं आविष्कारस्य पेटन्टं उद्योगस्य समस्यां भङ्गयति तथा च निर्माणयन्त्राणां पञ्चसु प्रमुखश्रृङ्खलासु ७२ उत्पादेषु प्रयुक्तं भवति, येन प्रमुखराष्ट्रीयपरियोजनानां निर्माणसुरक्षा सुनिश्चिता भवति