समाचारं

लुओहे मार्केट सुपरविजन ब्यूरो : मूनकेक मार्केट् इत्यस्य स्वस्थविकासं प्रवर्धयितुं मूनकेक मार्केट् इत्यस्य केन्द्रीकृतं सुधारणं कुर्वन्तु

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सामूहिक उपभोक्तृवस्तूनाम् मूनकेकस्य पुनरागमनं प्रवर्धयितुं च मूनकेकबाजारस्य स्वस्थविकासं प्रवर्धयितुं च हेनान् प्रान्तस्य लुओहेनगरस्य मार्केट् पर्यवेक्षणप्रशासनब्यूरो इत्यनेन हालमेव "आकाश-उच्च- मूल्ययुक्तानि" चन्द्रमाकानि च विपण्यां अतिशयेन पॅकेजिंग् च।

इदं केन्द्रीकृतं सुधारणं मूनकेक-उत्पादन-उद्यमेषु, बृहत्-मध्यम-आकारस्य सुपरमार्केट्, उच्च-स्तरीय-होटेल्-रेस्टोरन्ट-मञ्चेषु, ई-वाणिज्य-मञ्चेषु च केन्द्रीक्रियते यत् एतत् जाँचं करोति यत् उपहार-पेटी-मून्केक्-बल्क-मून्केक्-इत्येतयोः मूल्यैः स्पष्टतया चिह्नं भवति वा, उत्पादस्य नाम वा , मूल्यं मूल्यनिर्धारणं च एककं चिह्नितं भवति, तथा च उपहारपेटी मूनकेक्स् विद्यन्ते वा मालस्य अत्यधिकपैकेजिंग् इत्यादयः विषयाः तथा च "आकाशमूल्येन" मूनकेक्स् विक्रीयन्ते वा इति जाँचयन्तु यत् मूनकेकविक्रयणं कुर्वतीभिः विपण्यसंस्थाभिः क्रयनिरीक्षणप्रणाली कार्यान्विता अस्ति वा, मूनकेकपैकेजिंगं लेबलिंग् च वा इति मानकीकृताः सन्ति, तथा च किं त्रीणि-न चन्द्रमाकं विक्रयणं, मिथ्यालेबलिंग्, मिथ्याप्रचारः इत्यादयः अवैधव्यापारव्यवहाराः सन्ति वा।

एतावता ब्यूरो इत्यस्य व्यापकप्रशासनिककानूनप्रवर्तनदलेन ५० तः अधिकानां मूनकेक-उत्पादनव्यापार-एककानां निरीक्षणार्थं १०० तः अधिकाः कानूनप्रवर्तन-अधिकारिणः प्रेषिताः सन्ति निरीक्षणानन्तरं लुओहे-नगरस्य प्रमुखसुपरमार्केट्-मध्ये विक्रीयमाणाः चन्द्रक-उपहार-पेटिकाः केवलं पैकेज्ड्-रूपेण भवन्ति, तथा च "आकाश-उच्च-मूल्येन" मूनकेकस्य उत्पादनं विक्रयणं वा मूनकेक-उपहार-पेटिकासु अन्येषां बहुमूल्यवस्तूनाम् विक्रयणं वा इत्यादीनि अति-पैकेजिंग्-प्रथाः न आसन् प्राप्तः।

अग्रिमे चरणे लुओहे नगरपालिकाबाजारनिरीक्षणप्रशासनब्यूरो नीतिप्रचारं सुदृढं निरन्तरं करिष्यति, मूनकेकसञ्चालकानां मूल्यानि स्पष्टतया चिह्नितुं, "आकाश-उच्चमूल्येन" मूनकेकस्य समाप्तिम्, उपभोक्तृभ्यः सामूहिकभोजनगुणानां पालनार्थं सक्रियरूपेण मार्गदर्शनं च करिष्यति चन्द्रकाणां । तस्मिन् एव काले "12315" शिकायतया प्रतिवेदनचैनलस्य अवरुद्धा भविष्यति, तथा च उपभोक्तृणां वैधाधिकारस्य हितस्य च प्रभावीरूपेण रक्षणार्थं तथा च मध्य- शरद ऋतु मूनकेक मार्केट। (लु के झोउ सुनन) २.