समाचारं

टेस्ला रोबोटाक्सी इत्यत्र घुमावदार आसनानि भवितुम् अर्हन्ति

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

टेस्लानियामकानाम् अनुमतिं याचते यत् स्वस्य कारयोः असामान्यपीठानि स्थापयितुं शक्नोति, तस्य आगामिनि रोबोटाक्सी कीदृशं भविष्यति इति संकेतं ददाति।

@techau इत्यनेन х इत्यत्र प्रकाशितस्य लेखस्य अनुसारम् अस्मिन् वर्षे जूनमासे टेस्ला इत्यनेन उद्योगपरामर्शेषु भागं ग्रहीतुं ऑस्ट्रेलियादेशस्य राष्ट्रियपरिवहनआयोगाय (ntc) आवेदनपत्रं प्रदत्तम्। सः अवलोकितवान् यत् दस्तावेजे स्वयमेव चालितानां कारानाम् भविष्यस्य विषये कम्पनीतः केचन रोचकाः वचनानि सन्ति। दस्तावेजे आस्ट्रेलियादेशस्य कानूने आवश्यकपरिवर्तनानां चर्चा कृता यत् पूर्णतया स्वायत्तं रोबोटैक्सं विना सुगतिचक्रं वा पेडलं वा असामान्यपीठैः सह च अनुमन्यते।

टेस्ला दाखिले लिखितवान् यत् -

"अस्मिन् समये वयं न मन्यामहे यत् वाहननियन्त्रणं वा आसनस्य डिजाइनं वा प्रासंगिकप्रयोक्तृदायित्वस्य समुचितनिर्धारकाः सन्ति,अस्माकं चिन्ता अस्ति यत् अतिरूढिवादी आवश्यकताः वाहनस्य डिजाइनस्य नवीनतायाः भारं भारयिष्यन्ति यत् अधिकं स्वचालनं अनुमन्यते।

सम्प्रति कारानाम् चालकस्य, अग्रे यात्रिकस्य च आसनं मार्गस्य सम्मुखं भवति । परन्तु पूर्णतया स्वायत्तवाहनानां आगमनेन एतत् परिवर्तनं भवितुम् अर्हति, यतः मानवचालकस्य सर्वदा चालनप्रक्रियायाः निरीक्षणस्य आवश्यकता न भविष्यति अतः, टेस्ला वदति, उदाहरणार्थं, अग्रे आसनेषु एकं घुमावदारं विशेषता भवितुम् अर्हति यत् चालकं पृष्ठासनानां सम्मुखं कृत्वा परिवर्तयति। टेस्ला इत्यस्य मते l4 स्वायत्तवाहनक्षमतायुक्तेषु कारषु एषः विषयः न भविष्यति ।

"यावत् समुचितसुरक्षापरिहाराः क्रियन्ते तावत् पूर्णतया आलम्बितानि वा घुमावदाराः आसनानि युक्ताः कारस्य डिजाइनाः, अथवा अग्रेमुखाः आसनानि न सन्ति इति डिजाइनाः, अथवा केवलं मध्यमासनस्थानं युक्ताः कारस्य डिजाइनाः (यथा भारी-कर्तव्य-वाहनानि) अपि पूर्वानुमानीयाः सन्ति , द्विगुणवाहनेषु अपि,दूरस्थसञ्चालकेन fallback अथवा प्रत्यक्षनियन्त्रणस्य क्षमतां प्रदातुं शक्नोति。”

टेस्ला सेमी ट्रेलरे आसनविन्यासः

२०१९ तमे वर्षे "सीटबेल्ट् इम्प्रोपर यूज डिटेक्शन्" इत्यस्य पेटन्ट-अनुरोधेन टेस्ला इत्यनेन उक्तं यत् अधः चित्रितं वाहनम् "यात्रीकारः, ट्रकः, स्पोर्ट् यूटिलिटी वाहनम्, अथवा वैन् भवितुम् अर्हति एतत् टेस्ला इत्यस्य स्वयमेव चालितकारानाम् दृष्ट्या सङ्गतम् अस्ति ।

१० अक्टोबर् दिनाङ्के टेस्ला रोबोटाक्सी इति कारं प्रक्षेपयिष्यति यस्य कृते मानवचालकस्य आवश्यकता नास्ति । अद्यापि तस्य विषये बहवः विवरणाः न सन्ति, परन्तु एलोन् सम्भवतः पेडल, सुगतिचक्रं, पृष्ठदृश्यदर्पणं वा इत्यादीनां पारम्परिकनियन्त्रणानां विना तस्य डिजाइनं करिष्यति । ऑस्ट्रेलियादेशे दाखिलं दस्तावेजं रोबोटाक्सी कीदृशं भविष्यति इति विषये अधिकं प्रकाशं प्रसारयति। एतत् अपि दर्शयति यत् टेस्ला-संस्थायाः रोबोटाक्सी-नगरं मार्गे स्थापयितुं विश्वस्य नियामकैः सह कार्यं आरब्धम् अस्ति ।

एकेन नेटिजनेन निर्मितस्य चतुर्-सीटस्य robotaxi-घूर्णन-सीटस्य उदाहरणं विडियो, स्रोतः: bestintesla@x