समाचारं

तृतीयस्तरीयविश्वविद्यालयस्य पुरातनः उपसचिवः निष्कासितः भूत्वा चिकित्सालयस्य सूचनानिर्माणनिर्माणे केन्द्रितः अभवत्

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

३ सितम्बर् दिनाङ्के अनुशासननिरीक्षणनिरीक्षणनिरीक्षणनिमित्तं गुआङ्गडोङ्गप्रान्तीयआयोगेन घोषितं यत् दक्षिणचिकित्साविश्वविद्यालयस्य नानफाङ्ग-अस्पतालस्य पार्टीसमितेः उपसचिवः काओ रुई इत्यस्य अनुशासनस्य कानूनस्य च गम्भीर-उल्लङ्घनस्य शङ्का वर्तते, वर्तमानकाले च अनुशासनात्मकसमीक्षा पर्यवेक्षण-अनुसन्धानं च क्रियते अनुशासननिरीक्षणनिरीक्षणनिरीक्षणयोः गुआङ्गडोङ्गप्रान्तीयआयोगेन।

दक्षिणचिकित्साविश्वविद्यालयस्य नानफाङ्ग-अस्पतालं, दक्षिण-चिकित्साविश्वविद्यालयस्य प्रथमसम्बद्ध-अस्पतालम् इति अपि ज्ञायते, १९४१ तमे वर्षे निर्मितम् ।इदं पुरातन-कालीनं बृहत्-परिमाणं व्यापकं तृतीयक-अस्पतालं, राष्ट्रिय-क्षेत्रीय-चिकित्साकेन्द्रं च अस्ति

दत्तांशः तत् दर्शयतिकाओ रुई दक्षिणचिकित्साविश्वविद्यालयस्य नानफाङ्ग-अस्पताले दलसमितेः उपाध्यक्षत्वेन उपसचिवत्वेन च कार्यं कृतवान्, २० वर्षाणाम् अधिकं कालात् अस्पतालप्रबन्धने च संलग्नः अस्ति, विशेषतः इअस्पतालस्य सूचनाप्रदानस्य स्मार्टचिकित्सानिर्माणस्य च योगदानं विशेषतया उत्कृष्टम् अस्ति ।, २०१९ तमे वर्षे गुआङ्गडोङ्ग-अस्पताल-सूचना-प्रबन्धनस्य उत्कृष्ट-डीनः इति नामाङ्कितः । अतः दक्षिणचिकित्साविश्वविद्यालयस्य नानफाङ्ग-अस्पतालः स्थानीयसार्वजनिक-अस्पतालानां सूचनाप्रदानस्य प्रमुखा इकाई अभवत् तथा च गुआङ्गडोङ्ग-प्रान्तस्य प्रथमेषु बृहत्-परिमाणेषु तृतीयक-अस्पतालेषु अन्यतमः अस्ति यस्य अन्तर्जालनिदानं चिकित्सायोग्यता च अस्ति

दक्षिणचिकित्साविश्वविद्यालयस्य गुआङ्गडोङ्गस्य चिकित्सास्वास्थ्यव्यवस्थायां महत्त्वपूर्णा भूमिका अस्ति । स्वास्थ्यसूचनाब्यूरो इत्यनेन अवलोकितं यत् विगतवर्षे गुआङ्गडोङ्ग-चिकित्सा-स्वास्थ्य-व्यवस्थायां निष्कासितानां अधिकारिणां दक्षिण-चिकित्सा-विश्वविद्यालयेन तस्य सम्बद्धैः चिकित्सालयैः च न्यूनाधिकं सम्बन्धः अस्तिअस्मिन् वर्षे जुलैमासे गुआङ्गडोङ्गस्वास्थ्यआयोगस्य पूर्वपक्षसचिवः झू हाङ्गः यः दलात् सार्वजनिककार्यालयात् च निष्कासितः आसीत्, सः एकदा दक्षिणचिकित्साविश्वविद्यालयस्य नानफाङ्ग-अस्पतालस्य डीनरूपेण कार्यं कृतवान्

झू हाङ्ग्, काओ रुई इत्येतयोः अतिरिक्तं गुआङ्गडोङ्गस्य "दक्षिणचिकित्साविश्वविद्यालये" अपि अधिकानि घोटालाः भवितुम् अर्हन्ति ।

सूचनाकरणनिर्माणे ध्यानं दत्तव्यम्

चिकित्सालये कार्यं कृत्वा गतदशकेषु .काओ रुई इत्यस्य सर्वाधिकं उत्कृष्टं उपलब्धिः चिकित्सालयस्य सूचनानिर्माणनिर्माणस्य प्रचारः अस्ति ।

अक्टोबर् २०१८ तमे वर्षे पूर्वग्वाङ्गडोङ्गप्रान्तीयस्वास्थ्यपरिवारनियोजनायोगेन तथा पारम्परिकचीनीचिकित्सायाः ग्वाङ्गडोङ्गप्रान्तीयब्यूरो इत्यनेन "चिकित्सासेवासु अधिकं सुधारं कर्तुं गुआङ्गडोङ्गप्रान्तीयकार्ययोजना (२०१८-२०२०)" जारीकृता, यत्र "इण्टरनेट् +" इत्यस्य उपयोगः क स्मार्ट चिकित्सालयानाम् निर्माणम् इति अर्थः . दक्षिणचिकित्साविश्वविद्यालयस्य नानफाङ्ग-अस्पताले शीघ्रं प्रतिक्रियां दत्त्वा काओ रुई इत्यस्य नेतृत्वे शीघ्रमेव निर्माणं आरब्धम् ।

तस्मिन् समये मीडियासाक्षात्कारे तत्कालीनः उपराष्ट्रपतिः काओ रुई इत्यनेन चिकित्सालयस्य प्रमुखद्वयं "वेदनाबिन्दुः" विश्लेषितः प्रथमं, वर्षेषु अन्यस्थानात् बहवः रोगिणः चिकित्सायै अत्र आगताः सन्ति, ये रोगिणः... 70% यावत् नगरेषु यात्रां कृतवान्बहिःरोगिणां कृते गम्भीरप्रकरणानाम् दरः ८४.१२% यावत् अभवत् ।. परन्तु चिकित्सालयस्य अन्तः इलेक्ट्रॉनिक-चिकित्सा-अभिलेखाः, निरीक्षण-प्रणाल्याः, इमेजिंग-प्रणाल्याः इत्यादयः परस्परं न सम्बद्धाः, येन रोगिणां चिकित्सां प्राप्तुं महती कष्टं भवति ।

दक्षिणचिकित्साविश्वविद्यालयस्य नानफाङ्ग-अस्पताले काओ रुई इत्यनेन क्रमशः चालितःअन्तर्जालस्मार्ट-अस्पतालस्य निर्माणार्थं स्मार्ट-चिकित्सा, 5g इत्यादीनां प्रौद्योगिकीनां परिचयार्थं अनेकैः घरेलु-अन्तर्जाल-दिग्गजैः संचार-सञ्चालकैः च सह सहकार्यं प्राप्तवान्, स्मार्टचिकित्सासेवासु सहायकनिदानचिकित्सायां च अनेकानि परिणामानि प्राप्तवान्, तथा च अस्पतालस्य निदानचिकित्सादक्षतायां सूचनाकरणस्तरस्य च सफलतया सुधारं कृतवान्

एतावता वर्षेभ्यः कार्यं कृत्वा काओ रुई सार्वजनिकचिकित्सालयानां स्मार्टनिर्माणे महत् अनुभवं उपलब्धयः च प्राप्तवान् ।

भौतिकचिकित्सालयानां अन्तर्जालीकरणस्य सम्भावनाम् अवलोक्य,काओ रुई इत्यनेन स्वयमेव अपि प्रस्तावितं यत् भविष्ये निकटचिकित्सासङ्घटनं विशेषगठबन्धनं च प्रमुखदिशाद्वयं भवितुम् अर्हति इति ।चिकित्सागठबन्धनस्य अन्तः सूचनाः उद्घाटिताः भवन्ति ततः परं तृणमूल-अस्पतालानि कठिन-शल्यक्रियाः दक्षिण-चिकित्सालये स्थानान्तरयितुं शक्नुवन्ति, ततः शल्यक्रियायाः अनन्तरं तृणमूल-अस्पतालेषु स्थानान्तरयितुं शक्नुवन्ति, विशेषज्ञ-गठबन्धः फुफ्फुस-कर्क्कटं प्रारम्भिक-पाचन-तन्त्र-कर्क्कटं च लक्ष्यं करोति, अन्तर्जाल-माध्यमेन, कृत्रिम-बुद्धि-माध्यमेन आँकडान् संयोजयति , and big data , अधिकं वैज्ञानिकं व्यवस्थितं च नैदानिकसंशोधनव्यवस्थां स्थापयन्ति।

“मुख्यकतिपयेषु” भ्रष्टाचारः मुख्यपदेषु बहुधा भवति

गतवर्षे चिकित्साशास्त्रे भ्रष्टाचारविरोधिप्रवर्तनात् आरभ्य गुआङ्गडोङ्गः देशस्य प्रमुखतमः प्रान्तः अभवत्, यत्र न्यूनातिन्यूनं ४१ चिकित्सालयनिदेशकानां सचिवानाञ्च अन्वेषणं कृत्वा दण्डः दत्तः तेषु झू हाङ्गः बाह्यजगत् अतीव गभीरं प्रभावितं कृतवान्।

अन्वेषणसमये झू हाङ्गः गुआङ्गडोङ्गप्रान्तीयस्वास्थ्यआयोगस्य दलसचिवः निदेशकश्च आसीत् । ततः पूर्वं .झु हाङ्ग दक्षिणचिकित्साविश्वविद्यालयस्य नानफाङ्ग-अस्पतालस्य दलसचिवः अपि अस्ति, काओ रुई च अस्य चिकित्सालयस्य उपाध्यक्षः अस्ति ।चिकित्सालये कार्यकाले तौ द्वौ अपि चिकित्सालयस्य सूचनाप्रदानस्य निर्माणे महत् महत्त्वं दत्तवन्तौ, सुबोधः च आसीत् । २०२० तमस्य वर्षस्य नवम्बरमासे यदा दक्षिणचिकित्साविश्वविद्यालयस्य नानफाङ्ग-अस्पताले हुवावे-इत्यनेन सह सहकार्यसम्झौते हस्ताक्षरं कृतवान् तदा झू हाङ्ग्, काओ रुई च द्वौ अपि चिकित्सालयस्य नेताररूपेण उपस्थितौ ।

दक्षिणचिकित्साविश्वविद्यालयः तस्य चिकित्सालयः च गुआङ्गडोङ्ग-नगरस्य चिकित्सा-उच्चभूमिः अस्ति ।नानफाङ्ग-अस्पतालः "दक्षिण-चिकित्सा-विश्वविद्यालयः" विभागे सर्वाधिकं प्रतिनिधि-अस्पतालः अस्ति ।२००४ तमे वर्षे चीनीयजनमुक्तिसेनायाः प्रथमसैन्यचिकित्साविश्वविद्यालयस्य स्थानान्तरणं दक्षिणचिकित्साविश्वविद्यालये एव अभवत्, येषु एकं दक्षिणीयचिकित्सालये अस्ति

परन्तु एतादृशे महत्त्वपूर्णे स्थाने एव क्रमेण भ्रष्टाचारस्य घटनाः अभवन् ।

वर्षेषु .ग्वाङ्गडोङ्ग-स्वास्थ्य-व्यवस्थायां अन्वेषणं कृतानां अधिकारिणां मध्ये अनेके "दक्षिण-चिकित्सा-विश्वविद्यालयेन" सम्बद्धाः सन्ति ।. चेन् मिन्शेङ्गः, यः गतवर्षे निष्कासितः आसीत्, सः दक्षिणचिकित्साविश्वविद्यालयस्य दलसचिवः आसीत्, ग्वाङ्गडोङ्गप्रान्तीयस्वास्थ्यआयोगस्य पूर्वनिदेशकः, एकदा पूर्वे उच्चस्तरीयचिकित्सालयानां निर्माणार्थं "शिखरयोजनां" प्रचारितवान्, तथा दक्षिणचिकित्साविश्वविद्यालयस्य दक्षिणीयचिकित्सालये प्रथमसमूहस्य यूनिट्-समूहस्य रूपेण चयनं कृतम् । अन्ते जुलैमासे झू हाङ्ग इत्यस्य "द्विगुणं निष्कासनं" अभवत्, अगस्तमासस्य अन्ते च डुआन् युफेइ इत्यस्य गृहीतत्वं कृतम् ।

यांग xixia द्वारा लिखित

सम्पादक丨जियांग युन्जियाटिंग

संचालन |

दृष्टान्त |