समाचारं

अद्यापि क्रीडा न आरब्धा, परन्तु राष्ट्रियपदकक्रीडादलेन अन्यत् चिन्ताजनकं दुर्वार्ता प्राप्ता जापानीदलं पराजयितुं ततोऽपि कठिनं भविष्यति।

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग-समये सितम्बर-मासस्य ५ दिनाङ्के सायं १८:३० वादने चीन-पुरुष-फुटबॉल-दलः विश्वकप-प्रारम्भिक-क्रीडायाः शीर्ष-१८-क्रीडायाः प्रथम-क्रीडायाः आरम्भं करिष्यति, प्रतिद्वन्द्वी जापानी-पुरुष-फुटबॉल-दलः अस्ति, यः अस्मात् दूरं बलवान् अस्ति .

शक्तिशालिनः जापानीदलस्य सम्मुखीभूय चीनीयपुरुषपदकक्रीडादलः न्यूनकुंजीरूपेण क्रीडति स्म, प्रशिक्षकः इवान्कोविच् रक्षात्मककेन्द्रितं सामरिकं क्रीडां अपि सूत्रितवान् चीनदेशस्य प्रशंसकानां सामान्यतया अस्य क्रीडायाः आशा नास्ति, यतः ते मन्यन्ते यत् राष्ट्रियपदकक्रीडादलस्य जापानदेशेन सह पराजयः सामान्यः, जापानविरुद्धं विजयः चमत्कारः इति यावत् अस्मिन् क्रीडने राष्ट्रियपदकक्रीडादलम् अत्यन्तं कुरूपं न हास्यति तावत् चीनदेशस्य प्रशंसकाः तत् स्वीकुर्वन्ति।

जापान इत्यादिदलस्य विरुद्धं यत् यूरोपीयस्तरस्य समकक्षं भवति, राष्ट्रियपदकक्रीडादलस्य अग्रभागस्य अपराधः मूलतः बहु न करिष्यति यत् कथं सम्यक् रक्षणं कर्तव्यम् इति राष्ट्रियपदकक्रीडादलस्य सर्वोच्चप्राथमिकता। परन्तु ईश्वरः प्रतिकूलः आसीत् अस्य क्रीडायाः पूर्वमेव राष्ट्रियपदकक्रीडादलेन सहसा चिन्ताजनकं दुर्वार्ता प्राप्ता ।

बीजिंग-युवा-दैनिक-पत्रिकायाः ​​नवीनतम-वार्तानुसारं राष्ट्रिय-फुटबॉल-दलस्य मुख्य-रक्षकः झू-चेन्जी-इत्यस्य पादौ असुविधायाः कारणात् राष्ट्रिय-फुटबॉल-दलस्य सामान्य-प्रशिक्षणे भागं न गृहीतवान् यद्यपि मीडिया इत्यनेन उक्तं यत् झू चेन्जी इत्यस्य चोटः गम्भीरः नास्ति तथा च सः कदापि जापानीदलस्य विरुद्धं क्रीडितुं शक्नोति तथापि तस्य चोटः वास्तवमेव सामान्यं भविष्यति वा तस्य प्रदर्शनं प्रभावितं करिष्यति वा इति वक्तुं कठिनम्। संक्षेपेण वक्तुं शक्यते यत् युद्धात् पूर्वं एतादृशीनां वार्तानां प्रकाशनं राष्ट्रियपदकक्रीडादलस्य कृते साधु कार्यं न भवति इति स्पष्टम्। एकदा झू चेन्जी चोटकारणात् जापानदेशे क्रीडितुं असमर्थः भवति तदा राष्ट्रियपदकक्रीडादलस्य विजयस्य सम्भावना न भविष्यति।

सर्वप्रथमं तकनीकीदृष्ट्या झू चेन्जी उत्तमशारीरिकसुष्ठुतायाः, उत्तमवायुरक्षाक्षमतायाः, ठोसरक्षात्मकजागरूकतायाः च कृते प्रसिद्धः अस्ति अद्यतनस्य आधुनिकपदकक्रीडायाः द्रुतविकासे केन्द्रीयरक्षकाणां न केवलं मूलभूतरक्षात्मककार्यं सम्पन्नं कर्तुं समर्थः भवितुमर्हति, अपितु उच्चतीव्रतायुक्तस्य उच्चसङ्घर्षयुक्तस्य च क्रीडालयस्य अनुकूलतायै उत्तमस्थितिबोधः, भविष्यवाणीक्षमता, द्रुतगन्दवितरणक्षमता च आवश्यकी भवितुमर्हति . झू चेन्जी एतादृशः सुगोलः केन्द्रीयरक्षकः अस्ति सः सदैव न्यायालये प्रतिद्वन्द्वस्य आक्रामकस्य अभिप्रायस्य सटीकं न्यायं करोति, समीचीनसमये रक्षणार्थं अवरुद्ध्य वा पश्चात्तापं कर्तुं अग्रे गच्छति, तथा च प्रतिद्वन्द्वस्य आक्रामकं प्रभावीरूपेण नियन्त्रयति। तस्मिन् एव काले तस्य दीर्घाः पासाः प्रायः दलस्य अपराधस्य आरम्भबिन्दुः भवन्ति, येन अग्रक्षेत्रे तस्य सङ्गणकस्य सहचरानाम् आक्रामकाः अवसराः सृज्यन्ते । यदि एतादृशं रक्षात्मकं लोहद्वारं नष्टं भवति तर्हि राष्ट्रियपदकक्रीडादलस्य कृते घातकः आघातः भविष्यति इति न संशयः।

तस्य तकनीकीक्षमतायाः अतिरिक्तं न्यायालये झू चेन्जी इत्यस्य रक्षात्मकनेतृत्वगुणानां न्यूनानुमानं न कर्तव्यम् । युवानां क्रीडकानां मध्ये एकः नेता इति नाम्ना सः न केवलं अङ्कणे उदाहरणं स्थापयति, उत्तरदायित्वं ग्रहीतुं साहसं च धारयति, अपितु सः गम्भीरक्षणेषु स्वसहयोगिनां मनोबलं वर्धयितुं, दलस्य कठिनतायाः बहिः नेतुम् अपि समर्थः भवति देशस्य सर्वेभ्यः अभिजातवर्गेभ्यः एकत्र आनयति इति राष्ट्रियदलवत् दलस्य मध्ये झू चेन्जी इत्यस्य नेतृत्वं विशेषतया महत्त्वपूर्णम् अस्ति । सः सङ्गणकस्य सहचरानाम् मध्ये सम्बन्धस्य समन्वयं कर्तुं, दलस्य अन्तः सामञ्जस्यं मौनबोधं च प्रवर्तयितुं, क्रीडायाः समये दलं दृढं समग्रं समन्वयं निर्मातुं समर्थं कर्तुं च शक्नोति अस्मिन् अर्थे झू चेन्जी इत्यस्य अनुपस्थितिः अपि दलस्य मनोबलं आत्मविश्वासं च किञ्चित्पर्यन्तं प्रभावितं करिष्यति, येन पूर्वमेव हानिकारकस्य राष्ट्रियपदकक्रीडादलस्य विजयः अधिकं कठिनः भविष्यति

अतः यदि अस्य कारणात् झू चेन्जी यथार्थतया अनुपस्थितः अस्ति तर्हि राष्ट्रियपदकक्रीडादलस्य कृते निश्चितरूपेण घातकः आघातः भविष्यति। आशास्ति यत् केवलं मिथ्यासङ्केतः एव आसीत्।