समाचारं

एप्पल् सिलिकॉन प्रोटेक्टिव केस लीक् अभवत् : iphone 16 इत्यस्मिन् नूतनानि स्वतन्त्राणि बटनानि सन्ति

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआइ टेक्नोलॉजी इत्यनेन ५ सितम्बर् दिनाङ्के ज्ञापितं यत् अद्य एप्पल् इत्यनेन आधिकारिकतया आईफोन् १६ इत्यस्य कृते निर्मितः इति दावान् कृतः सिलिकॉन् प्रोटेक्टिव् केसः सामाजिकमञ्चेषु उजागरितः।

यथा चित्रे दर्शितं, सिलिकोन-रक्षात्मक-प्रकरणस्य पार्श्वे पृथक् छिद्रं उद्घाटितम् अस्ति, यस्य अर्थः अस्ति यत् iphone 16 इत्यस्य फ्रेम-मध्ये स्वतन्त्रं बटनं भविष्यति

पूर्वं उजागरितसूचनानुसारं सम्पूर्णे iphone 16 श्रृङ्खले नूतनं स्वतन्त्रं कॅमेरा-बटनं भवति, यत् दीर्घ-पट्टिका-डिजाइनं स्वीकुर्वति, तस्य आकारः च प्रायः पावर-बटनस्य समानः अस्ति

परन्तु एतत् बटनं न उत्थापितं, अपितु मध्यचतुष्कोणेन सह फ्लश् अस्ति एतत् कैपेसिटिव् डिजाइनं स्वीकुर्वति अस्मिन् कॅमेरा बटन् मध्ये अन्तर्निर्मितं प्रेशर सेन्सर् अस्ति, यत् प्रेसस्य दबावं सम्यक् चिन्तयितुं शक्नोति, तथा च टैप्टिक् इत्यनेन सह संयोजितुं शक्यते वास्तविकबटनस्य प्रतिक्रियायाः अनुकरणार्थं इञ्जिनमोटरः force touch इत्यस्य सदृशं प्रभावं प्रस्तुतं करोति ।

उपयोगपरिदृश्यस्य विशिष्टं, बटनं हल्केन स्पर्शं कृत्वा ध्यानं दातुं शक्यते, तथा च कठिनतया दबानेन शूटिंग् प्रवर्तते एतत् नवीनता न केवलं फोटोसञ्चालनं अधिकं सुलभं करोति, अपितु छायाचित्रण-उत्साहिनां अधिकं व्यावसायिकं शूटिंग् अनुभवं अपि प्रदाति

इमेजिंग् इत्यस्य दृष्ट्या iphone 16 तथा iphone 16 plus इत्येतयोः मध्ये 16 pro तथा 16 pro max इत्येतयोः द्वयोः अपि 48-megapixel ultra-wide-angle camera इत्यनेन सुसज्जितम् अस्ति तथा च 16 pro इत्यनेन पेरिस्कोप् टेलीफोटो लेन्सः अपि योजितः अस्ति तथा च 5x ऑप्टिकल इत्यस्य समर्थनं भवति zoom.अस्य प्रदर्शनं pro max इत्यस्य सममूल्यम्।

तदतिरिक्तं, iphone 16 तथा 16 plus श्वेत, कृष्ण, नील, हरित, गुलाबी च रूपेण उपलभ्यते iphone 16 pro श्रृङ्खला 15 pro white, black and silver इत्यस्य टाइटेनियम मिश्रधातुसामग्रीणां उपयोगं निरन्तरं करिष्यति the model the most anticipated ones are एकः नूतनः कांस्यवर्णः अफवाः अस्ति, यः पूर्वपीढीयाः टाइटेनियमनीलवर्णस्य स्थाने स्थास्यति।

श्रृङ्खला १० सितम्बर् दिनाङ्के प्रारम्भं करिष्यति।