समाचारं

x ब्राजीलस्य आयः उजागरः अस्ति, प्रतिबन्धस्य कारणेन मस्कस्य कियत् धनं हानिः भविष्यति?

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ब्राजील् प्रतिबन्धः

ifeng.com technology news बीजिंगसमये ५ सितम्बर् दिनाङ्के ब्लूमबर्ग् इत्यस्य अनुसारं एलोन् मस्कस्य सोशल मीडिया x इत्यस्य उपरि ब्राजीलस्य प्रतिबन्धस्य कम्पनीयाः व्यवसाये अल्पः प्रभावः भविष्यति। x दीर्घकालं यावत् उपयोक्तृवृद्ध्यर्थं सांस्कृतिकप्रभावाय च ब्राजीलदेशे अवलम्बते, परन्तु राजस्वार्थं देशस्य उपरि न्यूनतया निर्भरं भवति ।

पूर्वस्य x-कर्मचारिणां कतिपयानां मते यद्यपि ब्राजील्-देशः उपयोक्तृणां दृष्ट्या x-सङ्घस्य बृहत्तमेषु विपण्येषु अन्यतमः अस्ति तथापि ऐतिहासिकरूपेण देशस्य कुलव्यापारस्य अल्पभागः एव अस्ति२०२१ तमे वर्षे, मस्कः x (तदा ट्विट्टर् इति नाम्ना प्रसिद्धः) इत्यस्य अधिग्रहणात् पूर्वं अन्तिमः पूर्णवर्षे ब्राजील्देशे x इत्यस्य वार्षिकं राजस्वं ८० मिलियन अमेरिकी डॉलरतः १० कोटि अमेरिकी डॉलरपर्यन्तं आसीत्, यत् कम्पनीयाः कुलराजस्वस्य प्रायः २% इत्यस्य बराबरम् आसीत्

एतेन व्याख्यातुं साहाय्यं कर्तुं शक्यते यत् मस्कः ब्राजील्देशे x इत्यस्य कार्यालयानि किमर्थं बन्दं कर्तुं इच्छति, न तु न्यायाधीशस्य आदेशस्य अनुपालनं कृत्वा केचन खाताः विलोपयितुं ये कथितानि मिथ्यासूचनाः द्वेषभाषणं च साझां कुर्वन्ति। अगस्तमासे मस्कः एक्स-कार्यालयं बन्दं कृतवान्, यस्य परिणामेण ब्राजील्-देशे कम्पनीयाः कानूनीप्रतिनिधिः नासीत् ।

मार्केट रिसर्च फर्म ईमार्केटर इत्यस्य अनुमानं यत्,ब्राजील्देशे x इत्यस्य मासिकसक्रियप्रयोक्तारः ४ कोटिभ्यः किञ्चित् अधिकाः सन्ति, ये वर्षद्वयात् पूर्वं प्रायः ५% न्यूनाः सन्ति ।प्रतिबन्धात् पूर्वं emarketer इत्यनेन अपेक्षितं यत् आगामिवर्षद्वये x इत्यस्य उपयोक्तृवर्गस्य अपरं ६% न्यूनता भविष्यति । केचन प्रतियोगिनः पूर्वमेव x इत्यस्य प्रतिबन्धस्य लाभं प्राप्तवन्तः । विकेन्द्रीकृतसामाजिकसंजालसेवा ब्लूस्की इत्यनेन शनिवासरे उक्तं यत् एक्स प्रतिबन्धितस्य त्रयः दिवसेषु १० लक्षाधिकाः नूतनाः उपयोक्तारः योजिताः।

यद्यपि ब्राजीलस्य राजस्वं x इत्यस्य समग्रराजस्वस्य अल्पभागं एव प्रतिनिधितुं शक्नोति तथापि कम्पनीयाः कृते कोऽपि राजस्वः महत्त्वपूर्णः अस्ति । अधुना अपि कम्पनी विज्ञापनदातृन् पुनः जित्वा स्वस्य विशालं ऋणं परिशोधयितुं प्रयतते । एप्पल्, डिज्नी इत्यादयः केचन बृहत्विज्ञापनदातारः ब्राजील्-देशे x-विज्ञापनं क्रियन्ते स्म, परन्तु अधुना x-विषये स्वव्ययः स्थगितवन्तः वा न्यूनीकृतवन्तः वा । २०२२ तमे वर्षे मस्क् इत्यनेन एक्स-व्यापारे ब्राजीलस्य भागः वर्धितः स्यात्, विशेषतः अमेरिकी-विज्ञापनविक्रयः ५०% न्यूनः अभवत् ।

प्रेससमयपर्यन्तं x इत्यनेन अस्मिन् विषये किमपि टिप्पणी न कृता । (लेखक/xiao yu)

अधिकानि प्रथमहस्तवार्तानि प्राप्तुं कृपया phoenix news क्लायन्ट् डाउनलोड् कृत्वा phoenix technology इत्यस्य सदस्यतां गृह्यताम्। यदि भवान् गहनानि प्रतिवेदनानि द्रष्टुम् इच्छति तर्हि कृपया wechat इत्यत्र "ifeng.com technology" इति अन्वेषणं कुर्वन्तु ।