समाचारं

मस्कः x प्रतिबन्धं स्वीकुर्वितुं नकारयति, spacex ब्राजीलस्य कर्मचारिणः निष्कास्य चेतावनी जारीयति

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कस्तूरी

ifeng.com technology news बीजिंगसमये ५ सितम्बर् दिनाङ्के wall street journal इत्यस्य अनुसारं spacex इत्यनेन ब्राजील्देशे कर्मचारिणः निष्कासनं आरब्धम् अस्ति तथा च अन्येषां कर्मचारिणः देशं न गन्तुं चेतवति। एतत् कदमः दर्शयति यत् एलोन् मस्कस्य ब्राजीलस्य सर्वोच्चन्यायालयेन सह सोशल मीडिया एक्स् विषये प्रचलति युद्धं पूर्वमेव तस्य अन्येषां केषाञ्चन व्यवसायानां प्रभावं जनयति।

गतसप्ताहस्य अन्ते स्पेसएक्स्-अध्यक्षः ग्विन् शॉट्वेल् इत्यनेन ईमेलद्वारा कर्मचारिभ्यः सल्लाहः दत्तः यत् ते कार्याय वा आनन्दाय वा ब्राजीलदेशं न गच्छन्तु इति विषये परिचिताः जनाः वदन्ति।स्पेसएक्स् इत्यनेन अपि गतसप्ताहे ब्राजील्देशे स्वस्य अल्पसंख्याकानां अब्राजीलियनकर्मचारिणां देशात् निष्कासनार्थं पदानि स्वीकृतानि इति विषये परिचिताः जनाः अवदन्।

अन्तिमेषु मासेषु मस्कः ब्राजीलस्य सर्वोच्चन्यायालयस्य न्यायाधीशः अलेक्जेण्डर् डी मोरेस् इत्यनेन सह युद्धं कुर्वन् अस्ति, यः एक्स इत्यस्य सूचनायां द्वेषभाषणं, मिथ्यावादं च प्रसारयितुं केचन खाताः विलोपयितुं एक्स इत्यस्य आदेशं दत्तवान् अस्मिन् वर्षे अगस्तमासे एक्स्-संस्थायाः ब्राजील्-देशे स्वकर्मचारिणां सुरक्षायाः रक्षणस्य आवश्यकतां उद्धृत्य स्वस्य कार्याणि बन्दं कृतम् । तदतिरिक्तं मोरेस् इत्यनेन स्पेसएक्स् इत्यस्य स्टारलिङ्क् इत्यस्य बैंकखातं अपि स्थगितम्, ब्राजील्देशे वित्तीयव्यवहारं कर्तुं निषिद्धं च ।

प्रेससमयपर्यन्तं स्पेसएक्स् इत्यनेन अस्मिन् विषये किमपि टिप्पणी न कृता । (लेखक/xiao yu)

अधिकानि प्रथमहस्तवार्तानि प्राप्तुं कृपया phoenix news क्लायन्ट् डाउनलोड् कृत्वा phoenix technology इत्यस्य सदस्यतां गृह्यताम्। यदि भवान् गहनानि प्रतिवेदनानि द्रष्टुम् इच्छति तर्हि कृपया wechat इत्यत्र "ifeng.com technology" इति अन्वेषणं कुर्वन्तु ।