समाचारं

कनाडादेशे व्याजदरेषु कटौती भवति, अमेरिकी-समूहेषु उतार-चढावः भवति

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनकोषसमाचारस्य संवाददाता टेलर

भ्रातरः भगिन्यः, अद्य रात्रौ विदेशेषु काश्चन वार्ताः पठामः |

कनाडादेशः व्याजदरेषु कटौतीं करोति

बुधवासरे, सितम्बर् ४ दिनाङ्के कनाडा-बैङ्केन २५ आधारबिन्दुव्याजदरेषु कटौतीं घोषितवती, यत् मार्केट्-अपेक्षायाः अनुरूपम् अस्ति । कनाडा-बैङ्केन तृतीयवारं क्रमशः दर-कटाहः कृतः अस्य दर-कटाहस्य अनन्तरं नवीनतमः नीति-दरः ४.२५% अस्ति, यः अगस्त-मासे ४.५% आसीत् ।

कनाडादेशस्य बैंकस्य गवर्नर् स्टीव मेक्लेमः अवदत् यत् अर्थव्यवस्थायां अतिरिक्तक्षमताम् अवशोषयितुं आर्थिकवृद्धिः वर्धते इति सः आशास्ति, तथा च समग्ररूपेण आर्थिकदुर्बलता अद्यापि "महङ्गानि न्यूनीकरोति" इति।

परन्तु नीतिनिर्मातारः अपि महङ्गानि स्वस्य २% लक्ष्यात् न्यूनाः भवन्ति इति चिन्ताम् अपि पुनः उक्तवन्तः । अर्थव्यवस्था अतीव दुर्बलं भविष्यति, महङ्गानि च अत्यन्तं न्यूनानि भविष्यन्ति इति जोखिमात् अस्माभिः निरन्तरं रक्षणं करणीयम् इति मेककोलमः अवदत्।

एतेषां वक्तव्यानां महङ्गानि विषये अधिकारिणां चिन्तनस्य परिवर्तनं सुदृढं जातम् - नीतिनिर्मातारः अर्थव्यवस्थायाः कृते अधोगतिजोखिमानां विषये अधिकाधिकं चिन्तिताः सन्ति तथा च अर्थव्यवस्थायाः कृते मृदु-अवरोहणं प्राप्तुं क्रमेण मौद्रिकनीतिं शिथिलं कर्तुं आरब्धाः सन्ति।

लक्ष्यात् अधः महङ्गानि यावत् प्रचलति इति वयं यथा चिन्तिताः स्मः तथा लक्ष्यात् उपरि महङ्गानि प्रचलन्ति इति विषये वयं चिन्तिताः स्मः इति म्याकल्लमः अवदत्।

यद्यपि केन्द्रीयबैङ्केन स्वीकृतं यत् द्वितीयत्रिमासे अर्थव्यवस्थायाः वृद्धिः अपेक्षितापेक्षया अधिका अभवत् तथापि अधिकारिणः सूचितवन्तः यत् एतत् मुख्यतया सर्वकारीयव्ययस्य व्यावसायिकनिवेशस्य च कारणेन अस्ति। २०२४ तमस्य वर्षस्य उत्तरार्धे आर्थिकवृद्धेः उत्थानस्य केन्द्रीयबैङ्कस्य पूर्वानुमानस्य "केन्द्रीयबैङ्कस्य जोखिमाः" सन्ति इति अधिकारिणः अवदन् ।

म्याककोलमः अवदत् यत् आवासमूल्यानि अद्यापि अतिशयेन उच्चानि सन्ति, परन्तु मन्दतायाः प्रारम्भिकानि लक्षणानि सन्ति। कार्यवृद्धिः "दुर्बलः अभवत्" तथा च श्रमविपण्यस्य दुर्बलतायाः कारणेन वेतनवृद्धिः मन्दः भविष्यति इति अपेक्षा अस्ति ।

अस्मिन् वर्षे जूनमासे मैकलेमः सप्तसमूहस्य (g7) प्रथमः केन्द्रीयबैङ्कस्य गवर्नर् अभवत् यः मौद्रिकशिथिलीकरणनीतिं आरब्धवान्, ततः जुलैमासे पुनः व्याजदराणि न्यूनीकृतवान्

कैपिटल इकोनॉमिक्स इत्यस्य उत्तर-अमेरिका-देशस्य उपमुख्य-अर्थशास्त्रज्ञः स्टीफन् ब्राउन् इत्यनेन उक्तं यत् तृतीयवारं क्रमशः व्याजदरेषु २५ आधारबिन्दुभिः कटौतीं कृत्वा कनाडा-बैङ्केन स्ववक्तव्ये पुनः उक्तं यत् अधिकव्याजदरे कटौती सम्भवति इति। तृतीयत्रिमासिकस्य आरम्भे सकलराष्ट्रीयउत्पादवृद्धेः मन्दतायाः संकेतानां अनन्तरं अस्य संचारस्य स्वरः अस्माभिः अपेक्षितापेक्षया न्यूनः आसीत्, यत् अक्टोबर्मासे अग्रिमे सभायां गभीरतरस्य ५० आधारबिन्दुदरस्य कटौतीयाः सम्भावनायाः संकेतं ददाति स्म

अमेरिकी स्टॉक्स् उतार-चढावम् अनुभवन्ति

अद्य रात्रौ अमेरिकी-शेयर-बजारः अस्थिरः आसीत्, यत्र त्रयः प्रमुखाः सूचकाङ्काः मिश्रित-लाभहानि-अनुभवन्ति स्म । वालस्ट्रीट्-नगरस्य कालः एव डाउन-सत्रं जातम्, यत्र प्रमुखाः स्टॉक-सूचकाङ्काः अगस्त-मासस्य ५-दिनाङ्कस्य विक्रयणस्य अनन्तरं स्वस्य दुष्टतमं प्रदर्शनं कृतवन्तः, नवीनतमाः आर्थिक-आँकडाः च अमेरिकी-आर्थिक-वृद्धेः मन्दतायाः संकेतं ददति

व्यापारिणः सेप्टेम्बरमासे अधिका अस्थिरतां अपेक्षन्ते, ऐतिहासिकरूपेण स्टॉक्स् कृते दुर्बलः मासः। अनेके निवेशकाः सेप्टेम्बरमासे शेयरबजारस्य अस्थिरता वर्धते इति अपेक्षां कुर्वन्ति, यद्यपि केचन निधिप्रबन्धकाः किमपि न्यूनतां क्रयणस्य अवसररूपेण पश्यन्ति ।

आर्थिकदत्तांशस्य दृष्ट्या जुलैमासे २०२१ तमस्य वर्षस्य आरम्भात् अमेरिकी-नौकरी-रिक्तस्थानानि न्यूनतम-स्तरं यावत् पतितानि, परिच्छेदाः च वर्धिताः, यत् श्रमिकानाम् माङ्गल्याः मन्दतायाः अन्यैः लक्षणैः सह सङ्गतम् अस्ति अमेरिकी-नौकरी-उद्घाटनं जुलै-मासे ७.६७ मिलियन-पर्यन्तं न्यूनीभूतम्, यत् पूर्वमासे ७.९१ मिलियन-रूप्यकाणां मध्ये न्यूनीकृतम् आसीत्, इति ब्यूरो आफ् लेबर-सांख्यिकीय-नौकरी-उद्घाटन-श्रम-कारोबार-सर्वक्षणेन बुधवासरे दर्शितम्, यत् एतत् आकङ्कणं सर्वेषां अर्थशास्त्रज्ञानाम् अपेक्षाभ्यः न्यूनम् अभवत् इति स्वीकृति अर्थशास्त्रज्ञैः सर्वेक्षणं कृतम् डाउ जोन्स् इत्यस्य अपेक्षा आसीत् यत् ८१ लक्षं भवति ।

फेड-नीतिनिर्मातारः स्पष्टं कृतवन्तः यत् ते श्रम-विपण्यं अधिकं शीतलं द्रष्टुम् न इच्छन्ति तथा च सप्ताहद्वयेन अनन्तरं तेषां अग्रिमे सत्रे व्याजदरेषु कटौतीं आरभन्ते इति अपेक्षा अस्ति।

नौकरी-उद्घाटनस्य न्यूनता अद्यतन-दत्तांशैः सह सङ्गच्छते यत् श्रम-बाजारः मृदुः भवति इति दर्शयति, येन फेड-अधिकारिणः चिन्ताम् उत्पद्यन्ते । कार्यवृद्धिः मन्दतां गच्छति, बेरोजगारी च वर्धते, येन कार्यान्वितानां कृते कार्यं प्राप्तुं अधिकाधिकं कठिनं भवति, येन सम्भाव्यमन्दतायाः आशङ्का वर्धते

जुलैमासे निराशाजनकं रोजगारदत्तांशं गतवर्षे वेतनस्य तीव्रकटाहस्य च अनन्तरं फेडरल रिजर्वस्य अधिकारिणः मार्केटप्रतिभागिनः च शुक्रवासरे अगस्तमासस्य रोजगारस्य आँकडान् निकटतया पश्यन्ति यदि एतत् अन्यत् दुर्बलं प्रतिवेदनं भवति तर्हि व्याजदरे तीव्रकटाहस्य सम्भावना अस्ति।

अमेरिकी अल्पकालिकव्याजदरवायदाः दर्शयन्ति यत् सितम्बरमासे फेडरल् रिजर्वेन ५० आधारबिन्दुदरेण कटौतीयाः सम्भावना अधुना २५ आधारबिन्दुदरकटनस्य अपेक्षया अधिका अस्ति।