समाचारं

यदि भवान् २५०,००० आरएमबी अधिकं मूल्यस्य नूतन ऊर्जावाहनस्य आदानप्रदानं करोति तर्हि भवान् १८,००० आरएमबी अनुदानं प्राप्स्यति! नूतनस्य कृते पुरातनस्य व्यापारः, जियाङ्गसुः स्वस्य रणनीतिं विस्तारयति

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जियाङ्गसु इत्यस्य “पुराण-नव-कार्यक्रमेण नूतना रणनीतिः आरब्धा अस्ति व्यक्तिगत-उपभोक्तारः स्वस्य यात्रीकारानाम् स्थाने नूतनानि काराः स्थापयितुं शक्नुवन्ति, यत्र २५०,००० युआन् (समाहितः) इत्यस्मात् अधिकमूल्यानां कृते १५,००० युआन् अनुदानं भवति ।

4 सितम्बर दिनाङ्के जियांग्सू विकाससुधारआयोगस्य वेबसाइट् "प्रान्तीयविकाससुधारआयोगस्य प्रान्तीयवित्तविभागस्य च सूचनां जियांगसूप्रान्तस्य कार्यान्वयनयोजनां निर्गन्तुं कृत्वा अतिदीर्घकालीनविशेषकोषबन्धनिधिं प्रवर्धयितुं समर्थनं कर्तुं उपभोक्तृवस्तूनाम् व्यापारः", यस्मिन् बहुविधसमर्थनक्षेत्राणि पद्धतयः च स्पष्टीकृताः ।

विशेषतः समर्थनस्य क्षेत्रेषु पुरातनसञ्चालनट्रकाणां स्क्रैपिंगं अद्यतनीकरणं च, कृषियन्त्राणां स्क्रैपिंगं अद्यतनीकरणं च, नवीन ऊर्जाबसानां तथा पावरबैटरीनां अद्यतनीकरणं, वाहनानां स्क्रैपिंगं अद्यतनीकरणं च, व्यक्तिगतग्राहकयात्रीकारानाम् प्रतिस्थापनं अद्यतनीकरणं च अन्तर्भवति , पुरातनगृहोपकरणानाम् व्यापारः इत्यादि।

तेषु व्यक्तिगत उपभोक्तृणां कृते यात्रीकारानाम् प्रतिस्थापनस्य नवीकरणस्य च दृष्ट्या सूचनायां स्पष्टतया उक्तं यत् व्यक्तिगतग्राहकानाम् स्वनाम्ना पुरातनकारानाम् स्थानान्तरणार्थं ततः नूतनानां कारानाम् क्रयणार्थं ग्रेडिंग् अनुदानं प्रदत्तं भविष्यति यदि क्रीतं नूतनं कारं क ईंधनवाहनं, मूल्यं ५०,००० (समाहितं) तः १५०,००० पर्यन्तं भविष्यति अनुदानं ६,००० युआन्, अनुदानं १५०,००० (समाहित) तः २५०,००० युआन् यावत् मूल्यस्य कृते १०,००० युआन्, तथा च २५०,००० युआन् (२५०,००० युआन्) मूल्यस्य कृते १५,००० युआन् अस्ति । समावेशी)।

सूचनायां उक्तं यत् प्रान्तीयव्यापारविभागेन प्रान्तीयविकाससुधारआयोगेन प्रान्तीयवित्तविभागेन च सह मिलित्वा विशिष्टकार्यन्वयननियमाः पृथक् निर्मिताः भविष्यन्ति। २०२४ तमस्य वर्षस्य जुलै-मासस्य २५ दिनाङ्कात् २०२४ तमस्य वर्षस्य डिसेम्बर्-मासस्य ३१ दिनाङ्कपर्यन्तं ये उपभोक्तारः स्वस्य पुरातनकारस्य स्थानान्तरणं कुर्वन्ति, नूतनानि काराः क्रियन्ते च, ते अस्य मानकस्य अनुसारं अनुदानार्थं आवेदनं कर्तुं शक्नुवन्ति पूर्वं मम नाम्ना पञ्जीकृतः।

पुरातन उपभोक्तृवस्तूनाम् नूतनानां वस्तूनाम् प्रतिस्थापनं प्रवर्तयितुं नूतनविकासप्रतिमानस्य निर्माणं त्वरितुं उच्चगुणवत्तायुक्तविकासं च प्रवर्तयितुं सर्वदा महत्त्वपूर्णः उपायः इति गण्यते। राज्यपरिषद् "नवस्य कृते उपभोक्तृवस्तूनाम् बृहत्-परिमाणस्य उपकरण-अद्यतनं प्रवर्तयितुं कार्ययोजना" जारीकृत्य, बीजिंग, हुबेई, किङ्ग्हाई, शाडोङ्ग, युन्नान, हुबेई, गुआङ्गडोङ्ग, हुनान् इत्यादिषु स्थानेषु क्रमशः नूतनं कार्यान्वितम् अस्ति उपभोक्तृवस्तूनाम् व्यापारं प्रवर्तयितुं उपभोक्तृविपण्यं च अधिकं सक्रियं कर्तुं नीतयः।

बीजिंग-नगरं उदाहरणरूपेण गृहीत्वा अगस्त-मासस्य २८ दिनाङ्के "उपभोक्तृवस्तूनाम् उपकरणानां अद्यतनीकरणं व्यापारं च समर्थयितुं बीजिंग-नगरस्य कार्यान्वयनयोजना" आधिकारिकतया विमोचिता उपभोक्तृवस्तूनाम् व्यापारस्य दृष्ट्या अस्मिन् नीतिपरिक्रमे पूर्वचरणस्य आधारेण व्यक्तिगतयात्रीकारानाम् प्रतिस्थापनस्य अद्यतनीकरणस्य च समर्थनं योजितम् अस्ति, यत् केवलं यात्रीकारानाम् अङ्गीकरणस्य नवीकरणस्य च समर्थनं कृतवान् तथा च व्यक्तिगत उपभोक्तृभिः गृहोपकरणं। ये मानकानि पूरयन्तः पुरातनाः काराः स्क्रैप् कुर्वन्ति, नूतनाः ऊर्जायात्रीकाराः क्रियन्ते, ते मूल-१०,००० आरएमबी-रूप्यकाणां अनुदानं प्राप्नुयुः; मूल १०,००० आरएमबी २०,००० आरएमबी यावत् अनुदानं प्राप्स्यति ।

हुबेई, किङ्ग्हाई, शाण्डोङ्ग, युन्नान्, हुबेई, गुआङ्गडोङ्ग, हुनान् इत्यादिषु स्थानेषु अपि उपभोक्तृवस्तूनाम् उपकरणानां अद्यतनीकरणस्य, व्यापारस्य च समर्थनार्थं उपायाः अद्यैव प्रकाशिताः सन्ति

उद्योगस्य अनुसारं मम देशस्य अर्थव्यवस्थायाः समाजस्य च द्रुतगत्या विकासेन सह, भवेत् तत् टीवी, रेफ्रिजरेटर्, वाशिंग मशीन् इत्यादीनि गृहोपकरणं वा, कार-विद्युत्-वाहनम् इत्यादीनि वाहनानि वा, ते क्रमेण "समान-प्रधान-युगे" प्रविष्टाः सन्ति both incremental and existing stocks". नगरीयग्रामीणनिवासिनां विशालसंख्या उपभोक्तृमागधा अधिकसुलभं, उन्नतं, बुद्धिमान् च दिशि परिवर्तते। उपभोक्तृवस्तूनाम् व्यापारं त्वरयित्वा निवेशं प्रोत्साहयितुं घरेलुमागधां च विस्तारयितुं साहाय्यं करिष्यति, तथा च राष्ट्रिय-आर्थिक-चक्रस्य गुणवत्तां, निवासिनः जीवनस्तरं च सुधारयितुम् अपि साहाय्यं करिष्यति, तत्सह, व्यापार-सम्बद्धाः उपायाः गृहं चालयिष्यन्ति | उपकरणानि, वाहनानि अन्ये च उद्योगाः हरितबुद्धेः प्रवृत्तिं गभीरं कर्तुं उच्चस्तरीयं स्मार्टं च उद्योगं हरितविकासं च प्रवर्धयितुं।