समाचारं

जू क्षियाङ्ग, न्यायालयेन भवन्तं क्षतिपूर्तिं दातुं आह! स्टॉकमूल्ये हेरफेरस्य कृते ११ लक्षं आरएमबी-रूप्यकाणां क्षतिपूर्तिः प्रदत्ता, तदनन्तरं बृहत्प्रमाणेन अभियोजनं भवितुं शक्नोति ।

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एकदा स्टॉकदेवः इति प्रशंसितः सः अधुना निवेशकाधिकारदावानां लक्ष्यः अस्ति ।

४ सितम्बर् दिनाङ्के पूर्वस्य “निजी इक्विटी नम्बर १” जू क्षियाङ्ग इत्यस्य विरुद्धं प्रथमपदस्य निर्णयस्य वार्ता सम्पूर्णे विपण्ये प्रसृता । न्यायालयस्य प्रथमपदस्य निर्णयानुसारं जू क्षियाङ्ग इत्यादयः विपण्यां हेरफेरस्य कृते कुलम् ११ लक्षं युआन् क्षतिपूर्तिं प्राप्नुवन् ।

सिन्हुआ वित्तस्य अनुसारं अस्मिन् प्रकरणे चत्वारः प्राकृतिकव्यक्तिवादीः सन्ति yuan निवेशहानिक्षतिपूर्तिः दावान् करोति।

जू क्षियाङ्ग, जू चाङ्गजियाङ्ग च पूर्वं प्रतिभूतिव्यापारबाजारे हेरफेरस्य कारणेन आपराधिकदण्डं प्राप्तवन्तौ, तथा च वेनफेङ्गकम्पनी लिमिटेड् इत्यनेन अवैधसूचनाप्रकटीकरणस्य प्रशासनिकदण्डः प्राप्तः इति तथ्यस्य आधारेण न्यायालयेन निर्धारितं यत् जू क्षियाङ्ग, जू चाङ्गजियाङ्ग, वेन्फेङ्ग च कम्पनी लिमिटेड संयुक्तरूपेण प्रतिभूतिव्यापारबाजारस्य हेरफेरं कृतवन्तः, ते निवेशकहानिस्य नागरिकदायित्वं संयुक्तरूपेण वहन्ति।

प्रथमपदस्य निर्णये ज्ञातं यत् जू क्षियाङ्ग्, जू चाङ्गजियाङ्ग च चतुर्भिः निवेशकैः सह कुलम् ११ लक्षं युआन्-रूप्यकाणां कृते सहकार्यं कर्तुं बाध्यौ स्तः । wenfeng co., ltd. क्षतिपूर्तिं प्रति संयुक्तदायित्वं वहति। वेनफेङ्ग शेयर्स् वास्तवतः उत्तरदायित्वं स्वीकृत्य जू क्षियाङ्ग तथा जू चांगजियाङ्ग इत्येतयोः क्षतिपूर्तिं प्राप्तुं शक्नोति।

निर्णयानुसारं न्यायालयेन निर्धारितं यत् वेन्फेङ्ग-शेयरस्य व्यापारः २०१४ तमस्य वर्षस्य डिसेम्बर्-मासस्य २३ दिनाङ्कस्य, यदा हेरफेरः आरब्धः, तस्य तिथौ, २०१५ तमस्य वर्षस्य मे-मासस्य २७ दिनाङ्कस्य च मध्ये, यस्मिन् तिथौ प्रभावः समाप्तः अभवत्, तदा प्रतिभूतिषु हेरफेरेण सह कारणरूपेण सम्बद्धः आसीत् प्रकरणे सम्बद्धं व्यापारिकं विपण्यम्। अतः अस्मिन् काले ये निवेशकाः हानिम् अनुभवन्ति ते स्वअधिकारस्य कानूनी रक्षणं प्राप्तुं शक्नुवन्ति ।

संवाददाता ज्ञातवान् यत् वेनफेङ्ग् शेयर्स् इत्यस्मिन् अन्तःस्थव्यापारस्य कृते जू क्षियाङ्ग इत्यादिषु प्रथमः निर्णयः कालमेव (सितम्बर् ३) जारीकृतः सम्मेलनस्य अनुसारं यस्मिन् कोऽपि व्यवहारे स्पष्टतया समयस्य अन्तः स्टॉकमूल्यानां हेरफेरः भवति, तस्य परिणामः भवति यत्... अवधिः कोऽपि दावान् दातुं शक्नोति। अस्य अर्थः अस्ति यत् भविष्ये सम्भाव्यनिवेशकैः जू क्षियाङ्ग् इत्यस्य विरुद्धं बृहत्प्रमाणेन अभियोजनं भवितुम् अर्हति ।

निर्णयानुसारं जू क्षियाङ्गः उपस्थितः नासीत्, लिखितं उत्तरं न दत्तवान्, वकिलम् अपि न नियुक्तवान् । सभायाः समीपस्थाः जनाः अवदन् यत् जू क्षियाङ्गः अकारणं अनुपस्थितः आसीत्, तथा च जू क्षियाङ्गः घटनास्थले कोऽपि वकीलः उपस्थितः नासीत् । अतः न्यायालयः पूर्वनिर्धारितनिर्णयं प्रविष्टवान् ।

निङ्गबो मृत्युदलस्य पूर्वमुख्यः पतवारः जू क्षियाङ्गः २०१५ तमस्य वर्षस्य नवम्बर्-मासस्य प्रथमे दिने निङ्गबो-हाङ्गझौ-बे-क्रॉस्-सी-सेतुषु गृहीतः, २०२१ तमस्य वर्षस्य जुलै-मासस्य ९ दिनाङ्के कारागारात् मुक्तः सन् ५ वर्षाणि ६ मासान् च कारावासं व्यतीतवान् , सः जनदृष्ट्या अन्तर्धानं जातः यद्यपि तस्य पत्न्याः यिंग यिंग् इत्यस्याः तलाकस्य विषये समाचारः समये समये प्रसृतः आसीत्, परन्तु सः कदापि जनदृष्ट्या न प्रादुर्भूतः । अस्मिन् समये निवेशकमुकदमानां सम्मुखे "अदृश्यम्" इति अपि चितवती ।

केचन विपण्यप्रतिभागिनः शोचन्ति स्म यत् - स्टॉकदेवस्य प्रभामण्डलं सम्पूर्णतया पतितम् अस्ति।

स्टॉकमूल्ये हेरफेररणनीतिः उजागरिता, जू क्षियाङ्ग इत्यादीनां 11 लक्षं युआन् क्षतिपूर्तिः आवश्यकी अस्ति

जू क्षियाङ्ग इत्यादिभिः बाजारस्य हेरफेरः २०१६ तमे वर्षे किङ्ग्डाओ मध्यन्यायालये प्राप्तः अस्ति।पूर्वनिर्णयस्य अनुसारं जू क्षियाङ्गः जू चाङ्गजियाङ्गः च प्रतिभूतिव्यापारबाजारे हेरफेरस्य साजिशं कृतवन्तौ। उच्चस्तरस्य नकदीकरणस्य जू क्षियाङ्गस्य जू चांगजियाङ्गस्य च लक्ष्यं साकारं कर्तुं वेनफेङ्गकम्पनी लिमिटेड् इत्यनेन द्वयोः पुरुषयोः सहकार्यं कृत्वा प्रतिभूतिव्यापारबाजारे हेरफेरं कृत्वा प्रमुखसूचनाः प्रकाशिताः येन प्रतिभूतिव्यापारमूल्यानि बहुषु अवसरेषु प्रभावितानि अभवन्

जू क्षियाङ्ग इत्यादयः कथं स्वस्य धारणाम् अवैधरूपेण न्यूनीकर्तुं नगदं कर्तुं च स्टॉकमूल्ये हेरफेरं कृतवन्तः?

२०१४ तमस्य वर्षस्य अक्टोबर्-मासतः डिसेम्बर-मासपर्यन्तं जू चाङ्गजियाङ्गः वेन्फेङ्ग-समूहस्य, ज़िन्युफेइ-होटेलस्य च स्वामित्वे वेन्फेङ्ग-शेयरस्य स्वस्य धारणाम् न्यूनीकर्तुं इच्छति स्म, ततः सः जू क्षियाङ्ग्-इत्यनेन सह बहुवारं षड्यंत्रं कृत्वा एतत् विषये सहमतः अभवत् यत् -

प्रथमं जू क्षियाङ्ग द्वितीयकबाजारस्य शेयरमूल्येन उत्तरदायी आसीत् तथा च जू चाङ्गजियाङ्ग इत्यनेन ब्लॉकलेनदेनद्वारा न्यूनीकृताः स्टॉकाः स्वीकृताः, जू चाङ्गजियाङ्गः वेनफेङ्ग-शेयरस्य इक्विटी-भागं जू क्षियाङ्ग-इत्यस्मै स्थानान्तरितवान्, तथा च इक्विटी-सदृशी सूचनां प्रकाशयितुं वेनफेङ्ग-शेयरं नियन्त्रितवान् स्थानान्तरणं "उच्चस्थानांतरणं" च ते संयुक्तरूपेण उच्चस्तरीयं न्यूनीकरणं नकदं च साकारं कर्तुं स्टॉकमूल्यं वर्धितवन्तः, न्यूनीकरणस्य तलमूल्यं 14 युआन् आसीत्, अतिरिक्तं च 50% तथा 50% इति विभक्तम्।

सम्झौतेः अनुसारं २०१४ तमस्य वर्षस्य डिसेम्बर्-मासस्य २० दिनाङ्के जू क्षियाङ्ग् इत्यनेन स्वमातुः झेङ्ग् सुझेन् इत्यस्य नामधेयेन वेन्फेङ्ग् समूहेन सह "इक्विटी ट्रांसफर एग्रीमेण्ट्" इति हस्ताक्षरं कृत्वा समूहस्य स्वामित्वे स्थापितानां वेन्फेङ्ग्-समूहस्य १४.८८% भागः क्रीतवान् २८ फरवरी २०१५ दिनाङ्के प्रत्येकं १० भागेषु १५ भागं वर्धयितुं लाभवितरणयोजना प्रकटिता आसीत् तथा च सर्वेभ्यः भागधारकेभ्यः ३.६ युआन् नकदलाभांशं वितरितुं शक्यते, तस्मिन् एव काले झेङ्ग सुझेन् इत्यनेन सह हस्ताक्षरितस्य इक्विटी स्थानान्तरणसमझौतेः सूचनाः प्रकटिताः स्थानान्तरणपञ्जीकरणं महत्त्वपूर्णम् अस्ति।

२०१५ तमस्य वर्षस्य एप्रिल-मासस्य ७ दिनाङ्कात् मे-मासस्य १३ दिनाङ्कपर्यन्तं जू चाङ्गजियाङ्ग् इत्यनेन ब्लॉक्-व्यवहारस्य माध्यमेन वेन्फेङ्ग्-शेयरस्य धारणा ४५४ मिलियन-रूपेण न्यूनीकृता । २०१४ तमस्य वर्षस्य डिसेम्बर्-मासस्य २३ दिनाङ्कात् २०१५ तमस्य वर्षस्य मे-मासस्य १३ दिनाङ्कपर्यन्तं जू क्षियाङ्ग् इत्यनेन खातासमूहस्य उपयोगः बोली-व्यवहारद्वारा वेन्फेङ्ग्-शेयरस्य निरन्तरं क्रयणं विक्रयणं च कृतम्, कुलम् २२.७४ मिलियनं भागं क्रीतवान्, २२.७४ मिलियनं भागं च विक्रीतवान्

अन्तिमः, २.जू चाङ्गजियाङ्गः स्वस्य धारणानि न्यूनीकृत्य ६.७६२ अरब आरएमबी नकदं कृतवान्, ५.१४९ अरब आरएमबी लाभं प्राप्तवान्, १.७४१ अरब आरएमबी करं दत्तवान्, ३.४०८ अरब आरएमबी इत्यस्य अवैध आयः प्राप्तवान् (यस्मिन् सहमतरूपेण देयस्य लाभांशस्य १ अरब आरएमबी अधिकं च समाविष्टम् अस्ति किन्तु अद्यापि न जू क्षियाङ्ग इत्यस्मै भुक्तम्)।

नानजिंग-मध्यमन्यायालयेन निर्णयः कृतः यत् प्रतिभूति-व्यापार-बाजारस्य हेरफेरः २०१४ तमस्य वर्षस्य डिसेम्बर्-मासस्य २३ दिनाङ्के आरब्धः, २०१५ तमस्य वर्षस्य मे-मासस्य १३ दिनाङ्के च समाप्तः ।अस्मिन् काले जू क्षियाङ्ग्, जू चाङ्गजियाङ्ग्, वेन्फेङ्ग्-शेयर्स् च संयुक्त-उल्लङ्घनस्य गठनं कृतवन्तः, निवेशकानां च संयुक्तरूपेण दण्डः दातव्यः तथा हानिषु अनेकरूपेण उत्तरदायी।

नानजिंग मध्यवर्ती जनन्यायालयेन प्रथमपक्षे निर्णयः कृतः यत् जू क्षियाङ्गः जू चाङ्गजियाङ्गः च चतुर्णां वादीनां कृते क्रमशः ५३,८०० युआन्, ८६९,७०० युआन्, १८२,८०० युआन्, ६३३२.९२ युआन् च क्षतिपूर्तिं दातव्याः, निर्णयस्य कानूनीरूपेण प्रभावी भवितुं दशदिनान्तरे, कुलम् ११ लक्षं युआन् कृते ।

प्रेससमयपर्यन्तं वेन्फेङ्ग् शेयर्स् इत्यनेन अस्मिन् विषये किमपि घोषणा वा प्रकटीकरणं वा न कृतम् ।

उद्योगः - ये निवेशकाः स्टॉकमूल्ये हेरफेरसम्बद्धे अवधिमध्ये चोटिताः आसन्, ते क्षतिपूर्तिं दातुं शक्नुवन्ति

वस्तुतः जू क्षियाङ्ग इत्यस्य प्रकरणे एव चतुर्णाम् अधिकाः पीडिताः आसन् । २०१६ तमे वर्षे जू क्षियाङ्ग इत्यस्य प्रकरणस्य पूर्वविचारसूचनानुसारं२०१० तः २०१५ पर्यन्तं पञ्चवर्षपर्यन्तं जू क्षियाङ्गः वास्तवतः १३९ प्रतिभूतिलेखानां नियन्त्रणं कृतवान्, येषु ७६ प्राकृतिकव्यक्तिः १ साझेदारी च सम्मिलिताः आसन् । एकः वा अन्यैः सह सहकार्यं कृत्वा सः १३ सूचीकृतकम्पनीनां अध्यक्षः अथवा वास्तविकनियन्त्रकः च स्टॉकमूल्यं वर्धयितुं शुभसमाचारस्य उपयोगं वा निर्मितवान्, ततः न्यूनमूल्येषु क्रीतवान् ततः लाभं प्राप्तुं ब्लॉकव्यवहारद्वारा विक्रीतवान्

स्टॉकमूल्यानां हेरफेरम् इत्यादीनां कार्याणां माध्यमेन जू क्षियाङ्ग इत्यादिभिः सह सम्मत-अनुपातानुसारं लाभं प्राप्तवन्तः केचन भागधारकाः विभक्ताः आसन् अन्ते न्यायालयस्य विवादानन्तरं जू क्षियाङ्गस्य अवैधलाभः ९.३३८ अरब युआन् यावत् अभवत् जू क्षियाङ्ग इत्यस्य अपि २०१७ तमे वर्षे प्रतिभूतिविपण्ये हेरफेरस्य कारणेन पञ्चवर्षषड्मासानां कारावासस्य दण्डः दत्तः आसीत् ।

"३०,००० मूलधनं २१ अरबं यावत् अनुमानितम् आसीत्" इति आख्यायिकातः आरभ्य, उष्णधनात् निजीइक्विटीपर्यन्तं, जू क्षियाङ्गः एकदा स्वस्य उच्च-प्रोफाइल-आक्रामकशैल्याः कारणेन बाजारस्य ध्यानं आकर्षितवान् .

"आत्महत्यादले" पृष्ठतः १३ सूचीबद्धकम्पनीषु अन्तःस्थव्यापारः आसीत् तथा च असंख्य घातितः निवेशकः उद्योगस्य दृष्ट्या वेनफेङ्ग् कम्पनी लिमिटेड् इत्यस्य एषः निर्णयः निवेशकानां क्षतिपूर्तिदावानां ढक्कनं उत्थापितवान् लघु-मध्यम-आकारस्य निवेशकानां अधिकारानां हितानाञ्च रक्षणार्थं भविष्ये अधिकाः निवेशकाः अन्तःस्थव्यापारः, शेयरमूल्ये हेरफेरः च सम्बद्धेषु दावासु सम्मिलितुं शक्नुवन्ति