समाचारं

परिसरे "ओलम्पिकवायुः" प्रवहति, सिन्हुआ प्राथमिकविद्यालये नूतनसत्रे नूतनजीवनशक्तिः अस्ति

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

jingchu net (hubei daily net) news (रिपोर्टरः लिन् शान्, संवाददाता वाङ्ग शेङ्गः) "नमस्ते, नूतनः सहपाठी!" आशाजनक उद्घाटनसमारोहः . अस्मिन् उद्घाटनसमारोहे न केवलं नूतनसत्रस्य आरम्भः अभवत्, अपितु ओलम्पिकभावना अपि समाविष्टा, छात्राणां ज्ञानस्य इच्छा, भविष्यस्य आकांक्षा च प्रेरिता
विद्यालयद्वारे अस्माकं मुखं प्रबलं ओलम्पिकवातावरणं प्रहरति, विविधाः ओलम्पिकतत्त्वानि च परिसरं अलङ्कृतवन्तः । विद्यालयेन विशेषतया "ओलम्पिक-हिंडोला" इति क्रियाकलापः स्थापितः । ते उत्साहेन टर्नटेबलं परिवर्तयन्ति स्म, प्रत्येकं आश्चर्यं फलानां च प्रतीक्षां कुर्वन्ति स्म, रेड स्कार्फ टीवी-स्थानकस्य युवानां संवाददातारः अपि प्रत्येकं अद्भुतं क्षणं रिकार्ड् कर्तुं परितः गच्छन्ति स्म।
प्रथमवर्षस्य छात्राणां कृते अयं दिवसः अधिकं सार्थकः अस्ति। स्वशिक्षकैः सह ते "ब्रोडवे टु एन्लाइटेन्मेण्ट्" इति मार्गं प्रारभ्य प्राथमिकविद्यालयजीवने प्रथमं सोपानं कृतवन्तः । "नमस्ते, नवीनसहपाठिनः!" ते अत्र स्वप्नानि रोप्य स्वजीवने नूतनं अध्यायं आरभेत।
समारोहे विद्यालयस्य नृत्यदलस्य छात्राः सावधानीपूर्वकं नृत्यनिर्देशितं "aspirational boys" इति नृत्यं कृतवन्तः । ओलम्पिक-भावनायाः प्रेरितः अयं कार्यक्रमः सिन्हुआ-छात्राणां सकारात्मक-भावनाम्, स्मार्ट-नृत्य-पदार्थैः, ऊर्जावान-प्रदर्शनैः च स्वस्वप्नानां अनुसरणं कर्तुं तेषां साहसं च प्रदर्शयति |. अङ्गुलीय-अग्रभागे सूर्यपुष्पाणि प्रफुल्लितानि, आस्तीनानि च उड्डीयन्ते स्म, यौवन-जीवन्त-आशा-पूर्णं सर्वं मञ्चं सूर्येण प्रकाशितम् इव आसीत् ।
ध्वजरोहणसमारोहस्य अनन्तरं प्राचार्यः लियू मिंग्ली नूतनसत्रस्य कृते भावुकं भाषणं कृतवान्। सा सर्वान् छात्रान् ओलम्पिक-भावनायाः उत्तराधिकारं प्राप्तुं, उच्छ्रित-आदर्शान् स्थापयितुं, स्वकौशलं निखारयितुं, आत्म-सुधारार्थं च प्रयत्नार्थं प्रोत्साहयति स्म;
तदतिरिक्तं शैक्षणिककार्याणां विभागस्य निदेशकः हुआङ्ग जुआन् इत्यनेन सिन्हुआ-छात्राणां स्वस्थवृद्धेः रक्षणार्थं नूतनसत्रे सुरक्षाशिक्षायाः विस्तृतं व्याख्यानं अपि दत्तम्। सा परिसरजीवनस्य आधारशिला सुरक्षा इति बोधयति स्म तथा च आशास्ति यत् छात्राः सर्वदा सुरक्षाज्ञानं मनसि स्थापयितुं शक्नुवन्ति, आत्मरक्षणस्य विषये स्वस्य जागरूकतां वर्धयितुं शक्नुवन्ति, संयुक्तरूपेण च सुरक्षितं सामञ्जस्यपूर्णं च शिक्षणवातावरणं निर्मातुं शक्नुवन्ति।
उद्घाटनसमारोहस्य सफलसमापनेन सिन्हुआ प्राथमिकविद्यालयस्य सर्वे शिक्षकाः छात्राः च आधिकारिकतया नूतनसत्रस्य यात्रां प्रारब्धवन्तः। ते पूर्णतया उत्साहेन दृढतरगत्या च मिलित्वा सिन्हुआ प्राथमिकविद्यालयस्य अधिकं तेजस्वी भविष्यं लिखिष्यन्ति।
प्रतिवेदन/प्रतिक्रिया