समाचारं

८४ वर्षीयः वान लाङ्गः शुआङ्गहुई विकासस्य अध्यक्षपदं त्यक्तवान्, तस्य द्वितीयः पुत्रः ५१ वर्षीयः वान होङ्ग्वेइ इत्ययं कार्यभारं स्वीकृतवान् ।

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

शुआङ्गहुई विकासः “नवनेतुः” स्वागतं करोति ।
shuanghui विकास दृश्य चीन सूचना मानचित्र
अद्यैव हेनन् शुआङ्गहुई इन्वेस्टमेण्ट् डेवलपमेण्ट् कम्पनी लिमिटेड् (शुआन्गुइ डेवलपमेण्ट्, 000895.sz) इत्यनेन घोषितं यत् वान होङ्ग्वेइ कम्पनीयाः नवमस्य निदेशकमण्डलस्य अध्यक्षत्वेन निर्वाचितः, यस्य कार्यकालः कम्पनीयाः नवमस्य निदेशकमण्डलस्य कार्यकालस्य अनुरूपः अस्ति
वान होङ्गवेई ८४ वर्षीयस्य वान लाङ्गस्य द्वितीयः पुत्रः अस्ति, सः शुआङ्गहुई विकासस्य पूर्वाध्यक्षः च अस्ति । वान होङ्ग्वेइ इत्यस्य जन्म १९७३ तमे वर्षे अभवत् ।सः शुआङ्गहुई समूहस्य हाङ्गकाङ्गशाखायाः निदेशकः, शुआङ्गहुई समूहस्य आयातनिर्यातकम्पन्योः उपप्रबन्धकः, शुआङ्गहुईसमूहस्य अध्यक्षस्य सचिवः, डब्ल्यूएचसमूहस्य अध्यक्षस्य सहायकः च अभवत्
"कार्यभारं स्वीकृत्य" वान होङ्ग्वेइ इत्यनेन उक्तं यत्, "अहं यत्नशीलः उत्तरदायी च भविष्यामि, निरन्तरं आरोहणं करिष्यामि, मांस-उत्पादानाम्, बृहत्-स्वास्थ्य-उपभोक्तृ-उत्पादानाम् विकासे एकाग्रतां करिष्यामि, औद्योगिकीकरणस्य, विविधीकरणस्य, अन्तर्राष्ट्रीयकरणस्य, डिजिटलीकरणस्य च रणनीतयः अनुसरणं करिष्यामि, येषां बोर्डेन निर्मिताः निदेशकाः, विकासस्य उत्तराधिकारं प्राप्नुवन्ति, नवीनतां च कुर्वन्ति, उद्योगे शुआङ्गहुई इत्यस्य अग्रणीस्थानं निर्वाहयन्ति, उच्चस्तरीयविकासं च प्राप्नुवन्ति” इति ।
उल्लेखनीयं यत् यद्यपि वान लाङ्गः शुआङ्गहुई विकासस्य अध्यक्षपदं त्यक्तवान् तथापि सः अद्यापि अस्वतन्त्रः निदेशकः अस्ति तस्मिन् एव काले वान लाङ्गः नियन्त्रणकर्तृत्वस्य डब्ल्यूएच् समूहस्य (00288.hk) संचालकमण्डले अपि अस्ति शेयरधारकः यः परोक्षरूपेण शुआङ्गहुई विकासस्य ७०.३३% भागं धारयति, तथा च वान होङ्ग्वेई डब्ल्यूएच समूहस्य कार्यकारीनिदेशकः उपाध्यक्षः च अस्ति ।
२०२१ तमे वर्षे शुआङ्गहुई विकासस्य उत्तराधिकारयुद्धेन ध्यानं आकर्षितम् तस्मिन् समये वान होङ्ग्जियन्, वानलोङ्गस्य ज्येष्ठः पुत्रः, तस्य पिता च कम्पनीयाः सामरिकविकासे, कार्मिकनियुक्ति इत्यादिषु मतभेदस्य कारणेन स्वसङ्घर्षान् अधिकं सार्वजनिकं कृतवन्तः shareholder wh group इत्यनेन घोषितं यत् सः go to wan hongjian इति संस्थां निदेशकरूपेण, उपाध्यक्षरूपेण अन्यपदेषु च माफं करिष्यति।
२०१३ तमे वर्षे डब्ल्यू एच् समूहस्य पूर्ववर्ती शुआङ्गहुइ इन्टरनेशनल् इत्यनेन स्मिथफील्ड् इत्यस्य अधिग्रहणं ७.१ अब्ज अमेरिकी डॉलरं कृतम् । २०१४ तमे वर्षे डब्ल्यू एच् समूहः हाङ्गकाङ्ग-स्टॉक-एक्सचेंजस्य मुख्य-बोर्ड्-मध्ये सूचीकृतः आसीत्, आधिकारिकजालस्थलस्य अनुसारं डब्ल्यूएच-समूहः विश्वस्य बृहत्तमा शूकर-खाद्य-कम्पनी अस्ति, यत्र शूकर-प्रजननं, ताजाः शूकर-मांसस्य, शूकर-मांसस्य उत्पादाः, वितरणं च... विक्रयणं औद्योगिकशृङ्खला, यत्र शुआङ्गहुई विकासः स्मिथफील्ड् कम्पनी च सन्ति, तथा च अनेके प्रसिद्धाः ब्राण्ड्-समूहाः सन्ति ।
अस्मिन् वर्षे जुलैमासे डब्ल्यू एच् समूहेन घोषितं यत् तस्य निदेशकमण्डलेन १२ जुलै दिनाङ्के हाङ्गकाङ्ग-स्टॉक-एक्सचेंज-इत्यत्र प्रस्तावितं स्पिन-ऑफ्-अनुरोधं प्रदत्तम्, यस्मिन् अमेरिका-मेक्सिको-देशयोः संचालितस्य स्मिथफील्ड्-व्यापारस्य प्रस्तावितं स्पिन-ऑफ्-सम्बद्धं भवति, ततः परं च the new york stock exchange अथवा स्वतन्त्रतया nasdaq securities market इत्यत्र सूचीकृतम्।
शुआङ्गहुई विकासः पूर्वं हेनान् लुओहे मांसकारखाना इति नाम्ना प्रसिद्धः आसीत् १९८४ तमे वर्षे लुओहे मांसकारखानस्य पुनर्गठनं जातम्, ततः क्रमेण चीनस्य मांस उद्योगे अग्रणीकम्पनीरूपेण निर्मितवती the shenzhen स्टॉक एक्सचेंज .
परन्तु अन्तिमेषु वर्षेषु शुआङ्गहुई विकासस्य राजस्वं शुद्धलाभं च न्यूनीकृतम्, तस्य कार्यप्रदर्शनवृद्धौ अटङ्कानां सामनां कृतवान् २०२३ तमे वर्षे परिचालन आयः ५९.८९३ अरब युआन् भविष्यति, यत् सूचीकृतकम्पनीनां भागधारकाणां कृते वर्षे वर्षे ४.२९% न्यूनता भविष्यति;
शुआङ्गहुई विकासस्य २०२४ तमस्य वर्षस्य अर्धवार्षिकवित्तीयप्रतिवेदने ज्ञायते यत् वर्षस्य प्रथमार्धे कम्पनी २७.५९३ अरब युआन् इत्यस्य परिचालन-आयम् अवाप्तवती, यत् सूचीकृतकम्पनीनां भागधारकाणां कृते वर्षे वर्षे ९.३१% न्यूनता अभवत् अरब युआन्, वर्षे वर्षे १९.०५% न्यूनता ।
वित्तीयप्रतिवेदनानुसारं शुआङ्गहुई विकासः मुख्यतया पैकेज्ड् मांसपदार्थानाम् ताजानां शूकरपदार्थानां च उत्पादनं विक्रयं च करोति, तथा च शूकराणां कुक्कुटपालनानां च प्रजननविक्रयणं, पैकेजिंगसामग्रीणां, मसालानां, आयातनिर्यातव्यापारस्य, वाणिज्यिकखुदराविक्रयस्य च समर्थनं करोति
शुआङ्गहुई विकासेन २०२४ तमस्य वर्षस्य अर्धवार्षिकप्रदर्शनविनिमयसभायां उक्तं यत् वर्षस्य प्रथमार्धे ताजा खाद्यव्यापारस्य परिचालनआयः वर्षे वर्षे १६.१% न्यूनीभूता, मुख्यतया अस्मिन् वर्षे घोरबाजारप्रतिस्पर्धायाः कारणतः, उच्चोत्पादनस्य च कारणतः तथा गतवर्षस्य समानावधिषु जमेन उत्पादभण्डारस्य कारणेन विक्रय आधारः परिचालनलाभः वर्षे वर्षे ४३.८% न्यूनः अभवत्, मुख्यतया जमे उत्पादानाम् मन्दमूल्येन तथा प्रथमत्रिमासे, लाभस्य महती न्यूनतायाः कारणात्। यथा यथा शूकरमूल्यानि वर्धन्ते स्म तथा तथा ताजानां उत्पादव्यापारस्य लाभः महतीं सुधारं जातः, न्यूनतायाः वृद्धेः कृते परिणतः ।
मांसपदार्थव्यापारस्य दृष्ट्या वर्षस्य प्रथमार्धे वर्षे वर्षे ९.६% न्यूनता अभवत् बाजारस्य माङ्गं तथा पारम्परिक-अफलाइन-चैनेल्-माध्यमेन विक्रयस्य महती न्यूनता यद्यपि नवीन-चैनेल्-अनलाईन-चैनेल्-इत्यनेन अपेक्षाकृतं बृहत्-क्षय-वृद्धिः निर्वाहिता, परन्तु लाभप्रदतायाः दृष्ट्या मात्रा अल्पा अस्ति, मूल्य-नियन्त्रणस्य उत्पाद-संरचना-समायोजनस्य च धन्यवादः तथा मांसपदार्थानाम् समग्रलाभः वर्षस्य प्रथमार्धे अभिलेखात्मकं उच्चतमं स्तरं प्राप्तवान् ।
द पेपर रिपोर्टर टेङ्ग हान
(अयं लेखः the paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “the paper” app इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया