समाचारं

सिचुआन्-नगरस्य दाझू-मण्डलं "रमीइ-उद्योग-नवाचार-विकास-प्रदर्शन-क्षेत्रम्" इति उपाधिना पुरस्कृतम् ।

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

३ सितम्बर् दिनाङ्के सिचुआन-नगरस्य दाझू-नगरे प्रथमः चीन-(दाझू)-रमी-उद्योग-नवाचार-विकास-सम्मेलनं राष्ट्रिय-रमी-उद्योग-प्रौद्योगिकी-प्रणाल्याः "रमी-उद्योग-नवाचार-विकास-क्षेत्रम्" इति मानद-उपाधिना पुरस्कृतम्
▲सम्मेलनस्थलस्य प्रचारविभागेन प्रदत्तं छायाचित्रम्
अवगम्यते यत् दाझू-मण्डलेन "रमी-नव-सामग्री-उद्योग-विकास-योजनायाः १४ तमे पञ्चवर्षीय-योजनायां" प्रस्तावितं यत् ३ तः ५ वर्षेषु वैश्विक-प्रभावेन "विश्व-रमी-राजधानी" निर्मातुं प्रयतते
रमी चीनदेशे अद्वितीयं आर्थिकसस्यम् अस्ति, "चीनीतृणम्" इति नाम्ना प्रसिद्धम् अस्ति । दाझू-नगरं ३०o उत्तराक्षांशे स्थितम् अस्ति ।
दाझू-नगरे रमी-कृषिः शाङ्ग-झोउ-वंशजानां कालात् आरभ्य ज्ञातुं शक्यते यत् दाझू-जनानाम् पीढयः परिश्रमं कुर्वन्ति स्म, भाङ्गेन जीवन्ति स्म, भाङ्गेन च समृद्धाः भवन्ति स्म । ३००० वर्षाणि यावत् ramie "चीनीतृणं" दाझू इत्यस्य मूलं कृत्वा पोषणं कृतवान् ।
स्थानीयकृषकाः समृद्धः उत्पादनस्य प्रबन्धनस्य च अनुभवं संचितवन्तः ते सर्वे रमी छिलकायां, खुरचने च प्रौद्योगिक्यां कुशलाः सन्ति, तथा च अद्वितीयं भाङ्गभण्डारणप्रौद्योगिकी अस्ति । दझू-मण्डलं २००३ तमे वर्षे सिचुआन्-विशेष-उत्पाद-सङ्घेन "सिचुआन्-नगरस्य रमी-गृहनगरम्" इति नामाङ्कितम् ।२००४ तमे वर्षे चीन-गुणवत्तायाः चीन-विशेष-उत्पाद-गृह-नगरस्य विशेषज्ञ-समित्या "चीन-देशस्य रमी-गृहनगरम्" इति मानद-उपाधिः प्राप्ता कृषिउत्पादविकाससेवासङ्घः राष्ट्रिय-रामि-मानकीकरण-प्रदर्शन-आधारः अपि अस्ति ।
रेड स्टार न्यूजस्य संवाददाता झाङ्ग याङ्गः
सम्पादक झाङ्ग ली सम्पादक वी कोंगमिंग
(red star news डाउनलोड् कृत्वा पुरस्कारं प्राप्तुं स्वप्रतिवेदनानि प्रस्तूयताम्!)
प्रतिवेदन/प्रतिक्रिया