समाचारं

jingwu kuaiju丨सैन्यप्रशिक्षणस्य कष्टानि "योग्यम्" भवितुमर्हन्ति।

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

झोउ ज़ेझोंग
विद्यालयवर्षस्य आरम्भे देशे सर्वत्र सैन्यप्रशिक्षणं क्रियते । ऊर्जावानदलानां पङ्क्तयः, शक्तिशालिनः नाराः च युवानां पीढीनां सामान्यस्मृतिः अभवन् । सैन्यप्रशिक्षणस्य विषये अभिभावकानां मतं मिश्रितम् अस्ति यत् अधुना छात्राणां शैक्षणिकभारः दुर्बलः अस्ति तथा च सैन्यप्रशिक्षणं "कठिनतया अर्जितं" अभ्यासः अस्ति तथा च विशिष्टेषु उच्चतीव्रतायुक्तव्यायामेषु ध्यानं दत्तुं श्रेयस्करम् समयः सैन्यप्रशिक्षणम्।
अतीतानां तुलने प्रवेशपरीक्षायां उत्तीर्णाः नवीनाः छात्राः तुल्यकालिकरूपेण शिथिलं ग्रीष्मकालीनावकाशं व्यतीतवन्तः अस्मिन् समये सैन्यप्रशिक्षणं तेषां इच्छाशक्तिं तीक्ष्णं कर्तुं शक्नोति। समस्या अस्ति यत् केचन विद्यालयाः सैन्यप्रशिक्षणं बहिः प्रयच्छन्ति, यस्य परिणामेण प्रशिक्षकाणां विषमस्तरः भवति, आंशिकप्रशिक्षणं, प्रशिक्षणं च त्यक्तं च प्रायः भवति । अन्येषु स्थानेषु विद्यालयनेतृणां "निरीक्षणव्यसनस्य" पूर्तये छात्राः हंसपदं, सैन्यमुद्रासु स्थित्वा, सर्वं दिवसं पङ्क्तिं कर्तुं च अभ्यासं कुर्वन्ति, येन छात्राः बोरं अनुभवन्ति, अनन्तशिकायतां च कुर्वन्ति अतः संशयानां निवारणाय अस्माभिः राष्ट्ररक्षाशिक्षायाः प्रवर्धनार्थं सैन्यप्रशिक्षणस्य सारं प्रति प्रत्यागन्तुं करणीयम्, सैन्यप्रशिक्षणकाले देशस्य सुदृढीकरणस्य महत्त्वाकांक्षायाः च देशभक्तिं, देशस्य सेवाभावनाः, महत्त्वाकांक्षायाः च निवारणाय छात्राणां मार्गदर्शनं करणीयम् |.
सैन्यप्रशिक्षणं, कथं प्रशिक्षणं कर्तव्यम् ? वस्तुतः अत्र रोचकाः जनाः बहु सन्ति । यथा, गुआंगक्सी-नगरे महाविद्यालयस्य छात्राणां "कठोर-कोर" सैन्यप्रशिक्षणं अद्यैव वृत्तात् बहिः गतम्: आकाशे ड्रोन्-वाहनानि, भूमौ च बखरी-वाहनानि सन्ति छात्राः दलदल-युद्धे, पदाति-टङ्क-समन्वये च प्रवृत्ताः सन्ति बन्दुकस्य धूमः", यत् अतीव कठोर-कोरम् अस्ति । छात्राः स्वाभाविकतया "क्रीडां" कर्तुं प्रीयन्ते।
उच्चतीव्रतायुक्तं सैन्यप्रशिक्षणमपि वर्तमानस्थितौ अनुकूलितुं आवश्यकम् अस्ति । इदानीं यदा ग्रीष्मकालः अधिकः उष्णः भवति तदा विद्यालयाः प्रशिक्षणप्रशिक्षकाः च मौसमपरिवर्तनस्य विषये निकटतया ध्यानं दद्युः तथा च उच्चतापमानं, अधिकवृष्टिम् इत्यादीनां चरममौसमस्य परिहारं कुर्वन्ति भिन्न-भिन्न-छात्राणां शारीरिक-सुष्ठुता तुल्यकालिकरूपेण दुर्बल-शारीरिक-सुष्ठुता-युक्तानां बालकानां कृते सामान्यीकरणं कर्तुं न शक्यते |. आवश्यकताः समुचितरूपेण न्यूनीकर्तव्याः।
सैन्यप्रशिक्षणस्य सामग्रीं रूपं च कथं समयेन सह अद्यतनं कृत्वा बालकानां कृते कष्टं सार्थकं करणीयम् इति विषयः अस्ति यस्य विषये प्रासंगिकविभागाः गहनतया चर्चां कर्तुं प्रवृत्ताः सन्ति।
प्रतिवेदन/प्रतिक्रिया