समाचारं

चीनदेशे डिजाइनं निर्मितं च हरितं उच्चस्तरीयं जहाजं शङ्घाई वाइगाओकियाओ बन्दरगाहस्य प्रथमयात्राम् आरभते

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, शङ्घाई, सितम्बर् ४ (चेन् जिंग तथा जू जेन्क्सिया) संवाददातारः चतुर्थे दिने ज्ञातवन्तः यत् विगतदिनद्वये नवनिर्मितानि अन्तर्राष्ट्रीयनौकायानजहाजानि "kota sydney/kota sydney" तथा "hemma bhum/hongjia" क्रमशः प्रस्थानम् अकरोत् शाङ्घाईतः सेतुबन्दरेण प्रथमयात्रा आरब्धा ।
नवनिर्मितौ जहाजौ द्वौ अपि ७,०००teu श्रृङ्खलायाः कंटेनरजहाजौ सन्ति, यस्य कुलदीर्घता २७२ मीटर्, ढालितविस्तारः २४.६० मीटर्, ढालितगहनता च अस्ति, एतौ द्वौ अपि प्रासंगिकैः चीनीयडिजाइनसंस्थाभिः डिजाइनं कृत्वा चीनीयकम्पनीभिः निर्मितौ स्तः उभौ जहाजौ मुक्त-गन्धक-गोपुरैः सुसज्जितौ स्तः, ये "सुरक्षिताः तथा हरित-उच्चस्तरीयाः जहाजाः सन्ति ये ऊर्जा-बचने पर्यावरण-अनुकूलाः च सन्ति" ।
शङ्घाई-प्रवेश-निर्गम-सीमा-निरीक्षण-स्थानकस्य वाइगाओकियाओ-सीमा-निरीक्षण-स्थानकं नूतन-जहाजानां प्रथम-यात्रायाः कृते सुरक्षित-कुशल-रीत्या "एक-जहाजः, एकः नीतिः"-सीमा-निरीक्षण-निरीक्षण-उपक्रमं कार्यान्वितं करोति (चित्रम् xu zhenxia द्वारा)
शङ्घाई-प्रवेश-निर्गम-सीमा-निरीक्षण-स्थानकस्य वाइगाओकियाओ-सीमा-निरीक्षण-स्थानकस्य अनुसारं, एतत् स्टेशनं "एकं जहाजं, एकं नीतिं" सीमानिरीक्षणं निरीक्षणं च उपक्रमं कार्यान्वयति यत् सुरक्षिते तथा च नूतन-जहाजानां प्रथमयात्रायाः कृते "एक-विराम" सेवाः प्रदातुं शक्नुवन्ति कुशल प्रकार।
स्टेशनस्य अनुसारं, स्टेशनेन वास्तविक आवश्यकतानुसारं "सिलवाया" सेवासूची, "हरितचैनल" उद्घाटिता, सेवागुणवत्ता तथा सीमाशुल्कनिष्कासनदक्षतायां निरन्तरं सुधारः, आपूर्तिशृङ्खला उद्योगशृङ्खलायाः सुरक्षां स्थिरतां च सुनिश्चित्य समर्थनं प्रदत्तम्, तथा च अधिकानि हरित-नौकाः विश्व-मञ्चे गन्तुं शीघ्रं गन्तुं साहाय्यं कृतवन्तः । (उपरि)
प्रतिवेदन/प्रतिक्रिया