समाचारं

“आफ्रिकादेशे यात्रा” निरन्तरं तापयति आफ्रिका चीनदेशस्य पर्यटकानां लोकप्रियगन्तव्यस्थानेषु अन्यतमं भवति

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीसीटीवी-समाचारः - राष्ट्रिय-आप्रवासन-प्रशासनेन सितम्बर्-मासस्य ३ दिनाङ्के ज्ञापितं यत् अस्मिन् ग्रीष्मकाले जुलै-मासात् अगस्त-मासपर्यन्तं राष्ट्रियसीमानिरीक्षण-संस्थाभिः देशे प्रवेशं निर्गच्छन्त्याः च कुल-११ कोटि-चीनी-विदेशीय-कर्मचारिणां रक्षणं कृतम्, यत्र प्रतिदिनं औसतेन १७७९ मिलियन-यात्रिकाः, एक गतवर्षस्य समानकालस्य तुलने ३०.०% वृद्धिः अभवत् । अस्मिन् ग्रीष्मकाले दक्षिणपूर्व एशिया, यूरोप इत्यादीनां पारम्परिकलोकप्रियगन्तव्यस्थानानां अतिरिक्तं आफ्रिकादेशं प्रति बहिर्गमनयात्रा अपि वर्धमाना अस्ति । मिस्रदेशस्य पिरामिडानां धारायाम् केन्यायाः सवाना-नगरे च चीनदेशस्य अधिकाः पर्यटकाः प्रादुर्भूताः । तथ्याङ्कानि दर्शयन्ति यत् आफ्रिका चीनदेशस्य पर्यटकानां लोकप्रियगन्तव्यस्थानेषु अन्यतमं भवति, यत्र मिस्र, मोरक्को, केन्या, मॉरिशस् च इत्यादयः चत्वारः आफ्रिकादेशाः सर्वाधिकं लोकप्रियाः सन्ति

चीन-आफ्रिका-देशयोः प्रत्यक्ष-विमानयानस्य वृद्धिः, वीजा-नीतिषु शिथिलीकरणं च इत्यादीनां अनुकूल-उपायानां प्रवर्तनेन चीन-देशेन ३१ आफ्रिका-देशैः सह द्विपक्षीय-पर्यटन-सहकार-दस्तावेजेषु हस्ताक्षरं कृत्वा आफ्रिका-देशेन सह १६६ युग्मानि भगिनीनगराणि स्थापितानि पर्यटननिर्माणं संयुक्तरूपेण सुदृढं कर्तुं पर्यटनप्रदर्शनेषु भागं ग्रहीतुं, पर्यटनप्रवर्धनसभाः अन्येषु च कार्याणि कर्तुं उभयपक्षः परस्परं देशं सक्रियरूपेण आमन्त्रयति।

स्रोतः सीसीटीवी डॉट कॉम

प्रतिवेदन/प्रतिक्रिया