समाचारं

टेस्ला २०२४ तमे वर्षे बण्ड् सम्मेलने साइबर्ट्ट्रक् इत्यस्य प्रदर्शनं करिष्यति तथा च २०२५ तमे वर्षे ऑप्टिमस् मानवरूपस्य रोबोट् इत्यस्य सीमितं उत्पादनं आरभेत

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन सितम्बर् ४ दिनाङ्के ज्ञापितं यत् २०२४समावेशबण्ड् सम्मेलनं शङ्घाई हुआङ्गपु वर्ल्ड एक्स्पो पार्क् इत्यत्र ५ सितम्बर् तः ७ सितम्बर् पर्यन्तं भविष्यति। टेस्ला इत्यनेन उक्तं यत् सः स्वस्य नवीनतमं हार्डकोर् उत्पादं साइबर्ट्ट्रक्, ऑप्टिमस् मानवरूपं रोबोट् च शो मध्ये आनयिष्यति।

टेस्ला इत्यनेन उक्तं यत् तस्य लक्ष्यं रोबोट्-व्ययस्य महतीं न्यूनीकरणं भवति, लक्षशः डॉलरतः दशसहस्राणि विंशतिसहस्राणि यावत् न्यूनानि यावत्। अस्य कृते निर्माणक्षेत्रे निरन्तरं नवीनतायाः आवश्यकता वर्तते । सम्प्रति टेस्ला-क्लबः कष्टानां सामनां कुर्वन् अस्ति । टेस्ला इत्यस्य अपेक्षा अस्ति यत् आगामिवर्षे मानवरूपी रोबोट् इत्यस्य सीमितं उत्पादनं आरभ्यते, तथा च टेस्ला-कारखानेषु मनुष्याणां उत्पादनकार्यं सम्पादयितुं सहायतार्थं १,००० तः अधिकानां ऑप्टिमस्-इत्यस्य उपयोगः भविष्यति

वस्तुतः मस्कः पूर्वं उक्तवान् यत् टेस्ला आगामिवर्षे आन्तरिकप्रयोगाय "यथार्थतया उपयोगिनो" रोबोट् उत्पादयिष्यति, परन्तु केवलं लघुपरिमाणेन एव, परन्तु २०२६ तमे वर्षे अन्यकम्पनीनां उपयोगाय मानवरूपी रोबोट्-समूहस्य उत्पादनं करिष्यति इति अपेक्षा अस्ति

अस्मिन् वर्षे जुलैमासस्य ४ दिनाङ्के आयोजिते २०२४ तमस्य वर्षस्य विश्वकृत्रिमबुद्धिसम्मेलनस्य समये टेस्ला इत्यस्य द्वितीयपीढीयाः मानवरूपस्य रोबोट् ऑप्टिमस् इत्यस्य अनावरणं कृतम् अस्ति । एतत् उत्पादं प्रथमवारं गतवर्षस्य डिसेम्बर्-मासस्य १३ दिनाङ्के विमोचितम् आसीत् पूर्वपीढीयाः उत्पादस्य तुलने अस्य सुधारणेषु निम्नलिखितपक्षाः सन्ति ।

एक्ट्यूएटर्-संवेदकानां च उपयोगं करोति सर्वे टेस्ला-द्वारा डिजाइनं कृत्वा निर्मिताः;

समग्ररूपेण रूपविन्यासः अधिकं परिष्कृतः अस्ति;

गमनवेगः ३०% वर्धितः;

भारः १० किलोग्रामं न्यूनीकृतः, यदा तु संतुलनं शरीरनियन्त्रणं च सुदृढं कृतम् अस्ति ।

नूतनहस्तैः सुसज्जिताः, गुरुतरवस्तूनि ग्रहीतुं समर्थाः, अधिकसुकुमारक्रियाः कर्तुं च समर्थाः ।

अधुना द्वितीयपीढीयाः ऑप्टिमस् इत्यनेन टेस्ला-कारखाने "कार्यं" कर्तुं प्रयत्नः कृतः । दृश्य-तंत्रिका-जालस्य, fsd-चिप्-इत्यस्य च साहाय्येन द्वितीय-पीढीयाः ऑप्टिमस्-इत्येतत् मानव-सञ्चालनस्य अनुकरणं कृत्वा बैटरी-क्रमण-प्रशिक्षणं कर्तुं शक्नोति ।

जूनमासे भागधारकसभायां मस्कः घोषितवान् यत् टेस्ला इत्यस्य भविष्यं ऑप्टिमस रोबोट् परियोजनायाः उपरि दावः अस्ति मानवरूपी रोबोट् मार्केट् इत्यस्य वर्तमानं वार्षिकं उत्पादनं १ अरब यूनिट् अस्ति, भविष्ये टेस्ला इत्यस्य मार्केट् भागस्य न्यूनातिन्यूनं १०% भागः गृह्णीयात्

तस्मिन् समये मस्कः अवदत् यत् टेस्ला रोबोट्-समूहस्य उत्पादनं प्रायः १०,००० डॉलर-मूल्येन करिष्यति, तानि च २०,००० डॉलर-मूल्येन (it house note: वर्तमानकाले प्रायः १४२,००० युआन्) विक्रीणीत, अतः १ खरब-डॉलर्-मूल्येन लाभः भविष्यति तदतिरिक्तं मस्कस्य मतं यत् २०२६ तमे वर्षे ऑप्टिमस् पूर्णतया सॉफ्टवेयर-अनुकूलितः रोबोट् भविष्यति ।