समाचारं

८ अत्यन्तं बृहत् आदेशानां कृते धनस्य शुद्धप्रवाहः १० कोटि युआन् अतिक्रान्तवान्

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

द्वयोः नगरयोः अतिरिक्तबृहत् आदेशानां कृते दिनभरि ६.९२८ अरब युआन् शुद्धबहिःप्रवाहः अभवत्, येषु ८ अतिरिक्तबृहत् आदेशानां शुद्धप्रवाहः १० कोटि युआन् अधिकः आसीत्, चीनस्य कृषिबैङ्कस्य शुद्धप्रवाहः २०५ मिलियन युआन् आसीत् अतिरिक्तबृहत् आदेशानां कृते, अतिरिक्तबृहत् आदेशानां शुद्धप्रवाहे प्रथमस्थानं प्राप्नोति।

अद्य शङ्घाई-समष्टिसूचकाङ्कः ०.६७% न्यूनः अभवत् । धनस्य दृष्ट्या शङ्घाई-शेन्झेन्-स्टॉक-एक्सचेंजेषु दिनभरि अतिरिक्त-बृहत्-आदेशेषु ६.९२८ अरब-युआन्-रूप्यकाणां शुद्ध-बहिर्वाहः अभवत्, यत्र कुलम् १,२४८ अतिरिक्त-बृहत्-आदेशानां शुद्ध-प्रवाहः, १,९८५ अतिरिक्त-बृहत्-आदेशानां शुद्ध-बहिर्वाहः च अभवत्

शेनवानस्य प्रथमस्तरीय-उद्योगानाम् दृष्ट्या अद्य ७ उद्योगेषु बृहत्-आदेशानां शुद्ध-प्रवाहः अभवत्, यत्र ३५५ मिलियन-युआन्-रूप्यकाणां शुद्ध-प्रवाहः अभवत् अद्य ०.४०%, तदनन्तरं विद्युत्साधनम् अद्य ०.४९% वर्धितम्, यत्र २८४ मिलियन युआन् शुद्धप्रवाहः अभवत् ।

अत्यन्तं बृहत् आदेशानां कृते धनस्य शुद्धनिर्गमः युक्ताः २४ उद्योगाः सन्ति is 958 million yuan.

विशेषतया व्यक्तिगत-स्टॉकं दृष्ट्वा, ८ अतिरिक्त-बृहत्-आदेशानां शुद्ध-प्रवाहः १० कोटि-युआन्-अधिकः अभवत्, तथा च चीनस्य कृषि-बैङ्कस्य शुद्ध-प्रवाहः २०५ मिलियन-युआन् आसीत्, शुद्ध-आयातस्य दृष्ट्या प्रथमस्थाने आसीत् a net inflow of 177 million yuan, ranking second. अतिरिक्त-बृहत्-आदेशानां शुद्ध-बहिर्वाहयुक्तेषु स्टॉकेषु सिचुआन-चांगहोङ्गस्य अतिरिक्त-बृहत्-आदेशानां शुद्ध-बहिर्वाहः ४१३ मिलियन-युआन् आसीत्, कैशेङ्ग-प्रौद्योगिकी-प्रौद्योगिक्याः बृहत्तमः शुद्ध-बहिःप्रवाहः च आसीत् क्रमशः युआन्, बृहत्तमेषु शुद्धबहिःप्रवाहेषु क्रमेण द्वितीयः, तृतीयः।

स्टॉकमूल्यप्रदर्शनस्य दृष्ट्या अद्य १० कोटियुआनतः अधिकशुद्धप्रवाहयुक्तानां स्टॉकानां औसतेन ४४.१५% वृद्धिः अभवत्, यत् शङ्घाईसमष्टिसूचकाङ्कात् अधिकं प्रदर्शनं कृतवान् विशेषतः उपर्युक्तेषु ७ स्टॉकेषु अद्य वृद्धिः अभवत्, येषां स्टॉकस्य मूल्यं दैनिकसीमायां बन्दं जातम्, तेषु डेल् कम्पनी लिमिटेड्, नंदु पावर सप्लाई इत्यादयः सन्ति

उद्योगानां दृष्ट्या उपर्युक्तानां अत्यन्तं बृहत् आदेशानां कृते धनस्य बृहत्तमं शुद्धप्रवाहं येषां स्टॉक्-मध्ये भवति, तेषु वाहन-बैङ्किंग-औषध-जैविक-उद्योगाः सर्वाधिकं केन्द्रीकृताः सन्ति, यत्र सूचीयां ३, २, १ च स्टॉकाः सन्ति क्रमशः । (दत्तांशनिधिः) २.

अत्यन्तं बृहत् आदेशानां शुद्धप्रवाहस्य क्रमाङ्कनम्

अत्यन्तं बृहत् आदेशानां शुद्धनिर्गमस्य क्रमाङ्कनम्

नोटः- अयं लेखः वार्तापत्रः अस्ति तथा च निवेशसल्लाहस्य गठनं न करोति शेयरबजारः जोखिमपूर्णः अस्ति, अतः निवेशस्य सावधानतायाः आवश्यकता वर्तते।

प्रतिवेदन/प्रतिक्रिया