समाचारं

रोङ्गकियाओ-नगरे "लघुपादाः" स्वास्थ्यस्य नूतनप्रवृत्तौ प्रवर्तयितुं साहाय्यं कर्तुं प्रतिवेशिनः ताराभिः सह मिलित्वा धावन्ति

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

jingchu net (hubei daily net) news (संवाददाता जिओ हांग)"सज्जाः, धावन्तु!", यथा यथा आदेशः ध्वनितवान् तथा तथा बालकाः आरम्भरेखातः बहिः उत्प्लुत्य ताराणाम् अधः रात्रौ धावनयात्रायां प्रवृत्ताः। इदं "स्टारलाइट् नाइट् रन" इति क्रियाकलापः अस्ति यस्याः उद्देश्यं सामूहिकव्यायामद्वारा क्षेत्रे निवासिनः शारीरिकमानसिकस्वास्थ्यं प्रवर्धयितुं रोङ्गकियाओचेङ्गसमुदायेन, लिन्जियाङ्गसमुदायेन, याङ्गयुआनस्ट्रीट्, वुचाङ्गमण्डलेन अद्यैव आरब्धम्।
यदा कदापि सूर्यः अस्तं गच्छति तदा रोङ्गकियाओचेङ्ग समुदायस्य बालकाः अतीव प्रतीक्षया स्वस्य क्रीडासाधनं धारयन्ति, "स्टारलाइट् नाइट् रनिंग ग्रुप्" इत्यस्य सदस्याः च भवन्ति । वुचाङ्ग-नद्याः समुद्रतटस्य रेलमार्गखण्डात् आरभ्य वयं सर्वं मार्गं अग्रे गच्छामः यावत् एर्की-सेतुखण्डं न प्राप्नुमः ततः पश्चात् गच्छामः । प्रायः ३ किलोमीटर् यावत् सम्पूर्णयात्रा न केवलं बालकानां कृते शारीरिकं आव्हानं, अपितु आध्यात्मिकं बप्तिस्मा अपि अस्ति। केचन वेगस्य स्पर्धां कुर्वन्ति प्रथमस्थानस्य कृते प्रयतन्ते च केचन परस्परं प्रोत्साहयन्ति, अन्त्यपर्यन्तं धैर्यं कुर्वन्ति च। धावनस्य आरम्भात् पूर्वं रोमाञ्चात् आरभ्य धावनस्य समये श्वसनं यावत्, समाप्तेः अनन्तरं गर्वः यावत् प्रत्येकं पदे तेषां वृद्धिः, हास्यं च अभिलेखयति
रात्रि धावन आयोजन। फोटो संवाददाता के सौजन्य से
"प्रथमं रात्रौ धावनस्य आयोजनं जुलैमासस्य १० दिनाङ्के आसीत्। तस्याः रात्रौ ३० अधिकाः बालकाः आगताः। ते मूलतः शारीरिकव्यायामे भागिनान् अन्विषन्ति स्म, परन्तु समुदाये सामूहिकरात्रौ धावनस्य आयोजने परिणतः night running, दलस्य सदस्यः अस्ति जियांग समुदायः डुबन्तः दलस्य सदस्यः अस्ति तथा च rongqiaocheng समुदायस्य सहशासनदलस्य सदस्येषु अन्यतमः अस्ति। ली लिली इत्यनेन उक्तं यत् सः ज्ञातुं पूर्वं मासाधिकं यावत् धावति स्म। सम्प्रति रात्रौ धावनदलानां अधिकतमसंख्या ५० जनानां अधिका अस्ति, यत्र ६०० प्रतिभागिनः सन्ति, येन न्यायक्षेत्रे निवासिनः दैनन्दिनजीवनं समृद्धं भवति
धावनात् पूर्वं तापयन्तु। फोटो संवाददाता के सौजन्य से
प्रतिदिनं अपराह्णे ली लिली वीचैट्-समूहे "पञ्जीकरणं" करिष्यति, १९:०० वादनस्य समीपे नदीतटे समागमिष्यति च । यथा यथा धावनदलः वर्धते तथा तथा बहवः मातापितरः स्वतः एव श्रमं विभजन्ति । केचन सुरक्षानिरीक्षणस्य दायित्वं धारयन्ति, केचन बालकानां परिचर्यायाः उत्तरदायी भवन्ति येन ते पृष्ठतः न पतन्ति, केचन चित्रग्रहणस्य उत्तरदायित्वं धारयन्ति, केचन धावनस्य अनन्तरं व्यायामस्य, आरामस्य च निर्देशस्य उत्तरदायी भवन्ति... "रात्रौ धावनक्रियाः न शक्नुवन्ति केवलं बालकान् इलेक्ट्रॉनिकयन्त्राणां दूरं स्थापयन्ति, परन्तु बालकान् अपि स्थापयन्ति ते क्रीडायाः मजां कुर्वन्ति।" मातापितरौ अस्य कार्यस्य समर्थनं प्रकटितवन्तौ।
लिञ्जियाङ्ग-समुदायस्य नेता डोङ्ग बेलिंग् इत्यनेन उक्तं यत् "स्टारलाइट् नाइट् रन" इति कार्यक्रमः क्रमेण न्यायक्षेत्रे किशोराणां स्वस्थवृद्धिं प्रवर्धयितुं महत्त्वपूर्णमञ्चरूपेण विकसितः अस्ति। न केवलं मातापितृणां बालकानां च मध्ये संचारस्य सेतुः भवति, अपितु प्रतिवेशिनः मध्ये अन्तरक्रियाः निकटतरं, अधिकवारं च भवन्ति । एतादृशानां क्रियाकलापानाम् माध्यमेन सहनिर्माणे, साझेदारी, सहशासनयोः निवासिनः सहभागिता सुदृढाः अभवन्, समुदायस्य समन्वयः, केन्द्रीयबलं च वर्धितम्, सकारात्मकं, स्वस्थं, जीवन्तं च सामुदायिकप्रतिबिम्बं च निर्मितम् अस्ति
प्रतिवेदन/प्रतिक्रिया