समाचारं

कवकाः रोबोट्-इत्यस्य अपि नियन्त्रणं कर्तुं शक्नुवन्ति वा ? कवकस्य सङ्गणकस्य च संयोजनं कृत्वा रोबोट् इत्यस्य आगमनम्|प्रौद्योगिकी अवलोकनम्

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कवर न्यूज रिपोर्टर चे जियाझू
तारा मत्स्यस्य आकारः "पञ्चपादः रोबोट्" काष्ठतलस्य उपरि मन्दं गच्छति चमत्कारिकरूपेण अयं रोबोट् बैटरीभिः चालितः वा शक्तिस्रोतेन सह न सम्बद्धः, अपितु कवकैः प्रेषितैः संकेतैः नियन्त्रितः भवति केवलं विज्ञानकथाचलच्चित्रेषु एव दृश्यन्ते इव दृश्यन्ते ते सम्भवाः भवन्ति ।
पूर्वं विज्ञान-प्रौद्योगिकी-दैनिक-पत्रिकायाः ​​अनुसारं अमेरिकादेशस्य कॉर्नेल्-विश्वविद्यालयस्य शोधकर्तारः कवकैः सङ्गणकैः च निर्मितं "बायोहाइब्रिड् रोबोट्" सफलतया विकसितवन्तः । एतादृशः रोबोट् कवकानां विद्युत्संकेतान् डिजिटल-आदेशेषु परिवर्तयितुं शक्नोति तत्सम्बद्धं पत्रं विज्ञान-रोबोटिक्स-पत्रिकायाः ​​नवीनतम-अङ्के प्रकाशितम् आसीत् ।
कवक “जैवसंकर रोबोट्” स्रोतः : कॉर्नेल् विश्वविद्यालयः, अमेरिका
कवकाः रोबोट्-इत्यस्य नियन्त्रणं कथं कुर्वन्ति ?
रोबोट् प्रकाशस्य सम्पर्कं कृत्वा गच्छति, विद्युत् स्पन्दनानि च जनयति ।
प्लुरोटस् एरिन्जी इत्यस्य वृद्धिः, परिपालनं च सुलभं भवति, अतः शोधकर्तारः प्रथमं प्लुरोटस् एरिन्जी इत्यस्मात् माइसेलियमस्य संवर्धनं कृतवन्तः, अर्थात् मशरूमस्य भूमिगतभागे स्थितं माइसेलियमं संयोजयित्वा तयोः मध्ये संवादं कर्तुं शक्नुवन्ति तथा विद्युत्कोशैः पूरितस्य 3d मुद्रितस्य मचायाः उपरि तस्य हाइफायं वर्धयितुं मार्गदर्शनं कुर्वन्ति । परस्परं सम्बद्धाः हाइफाः स्वपर्यावरणे परिवर्तनस्य प्रतिक्रियारूपेण विद्युत् आवेगान् प्रेषयन्ति, यथा मस्तिष्के न्यूरॉन्साः परस्परं संवादं कर्तुं प्रेषयन्ति आवेगाः
माइसेलियमजालं विद्युत्कोशैः सह सम्बद्धं भवति, येषां विद्युत् आवेगाः सङ्गणकान्तरफलकेन सह संवादं कर्तुं शक्नुवन्ति । ततः सङ्गणकः एतान् विद्युत्स्पन्दनान् अङ्कीय-आदेशेषु परिवर्तयति, ये रोबोट्-कपाटेषु, मोटरेषु च प्रेष्यन्ते, तेभ्यः किं कर्तव्यमिति कथयन्ति, यथा अग्रे गन्तुम्, पश्चात् गन्तुम् इति
सङ्गणकाः यथा विद्युत् आवेगं आदेशेषु परिवर्तयन्ति तत् पशुन्यूरोन्स् यथा कार्यं कुर्वन्ति तस्मात् प्रेरितम् आसीत्, अस्माकं मस्तिष्के विद्युत् आवेगान् चलन्तरङ्गादिषु मोटरकार्येषु परिवर्तयति यदा एषः उपायः कवक-सङ्गणक-अन्तरफलके उपयुज्यते तदा एतत् माइसेलियम-रोबोट्-योः मध्ये संचारं सक्षमं करोति । यदा शोधकर्तारः बहिः प्रकाशं माइसेलियमस्य उपरि प्रकाशयन्ति तदा माइसेलियमः विद्युत् नाडीं उत्सर्जयति, प्रतिक्रियां च ददाति, येन रोबोट् चलति ।
"मशरूमः प्रकाशं न रोचते, अन्धकारमयस्थानेषु च वर्धन्ते" इति कॉर्नेल् विश्वविद्यालयस्य अभियंता अध्ययनस्य लेखकानां मध्ये एकः रोबर्ट् शेफर्डः अवदत् "यतोहि तेभ्यः प्रकाशः वास्तवतः न रोचते, अतः एतत् अधिकं प्रकाशयित्वा स्ट्रॉन्ग् संकेतं ददाति कवक-सङ्गणक-अन्तरफलके पराबैंगनी-प्रकाशः, कवकः यः विद्युत्-संकेतः प्रतिक्रियां ददाति सः अधिकं प्रबलः भवति, येन रोबोट् द्रुततरं गच्छति ।
सूक्ष्मदर्शिकायाः ​​अधः माइसेलियमः स्रोतः : अन्तर्जालस्य स्क्रीनशॉट्
जैवसंकर रोबोट
एकं उदयमानं शोधक्षेत्रम्
"जैवसंकररोबोट्" इति उदयमानं शोधक्षेत्रं यस्मिन् वनस्पतिपशु, कवककोशिकानां कृत्रिमसामग्रीणां सह संयोजनेन रोबोट्-निर्माणं भवति इति कथ्यते परन्तु पशुकोशिकानां उपयोगेन सह सम्बद्धाः उच्चव्ययः नैतिकविषयाः च, तथैव बाह्य-उत्तेजनानां प्रति वनस्पतिकोशिकानां मन्दप्रतिक्रिया च क्षेत्रस्य सम्मुखे आव्हानानि अभवन्, एतासां समस्यानां समाधानार्थं कवकाः एव कुञ्जी भवितुम् अर्हन्ति
कवकाः चरमपरिस्थितीनां सामना कर्तुं शक्नुवन्ति इति कॉर्नेल् विश्वविद्यालयस्य अभियंता, अध्ययनस्य अन्यः लेखकः आनन्दमिश्रः अवदत्। कवककोशिका अतीव लवणजलस्य अथवा अत्यन्तं शीते जीवितुं शक्नुवन्ति, येन कवकजैवसंकररोबोट् अत्यन्तं वातावरणे पशुजन्यसंकररोबोट् इत्यस्मात् उत्तमं प्रदर्शनं कर्तुं शक्नोति
पर्यावरणनिरीक्षणक्षेत्रे अयं कवकयुक्तः "जैवसंकररोबोट्" असाधारणक्षमताम् अदर्शयत् । अस्य अत्यन्तं उच्चपर्यावरणसंवेदनशीलता कृषिभूमिषु रासायनिकप्रदूषकाणां, विषाणां वा रोगजनकानाम् अन्वेषणसमये पारम्परिकसिंथेटिकरोबोट्-इत्यस्य अपेक्षया अप्रतिमं लाभं ददाति तदतिरिक्तं कवकानां दृढजीवनशक्तिः, यथा अत्यन्तं लवणजले वा शीतलवातावरणे वा जीवितुं क्षमता, एतेषां रोबोट्-समूहानां कृते अत्यन्तं वातावरणेषु कार्यं कर्तुं अद्वितीयक्षमताम् अयच्छति, भवेत् तत् विकिरणस्य अन्वेषणं वा खतरनाकक्षेत्रेषु प्रवेशं वा
कवकानां सङ्गणकानां च संयोजनेन रोबोट्-आगमनेन अधिकस्थायि-रोबोट्-निर्माणस्य नूतनाः उपायाः अपि उद्घाटिताः ।
प्रतिवेदन/प्रतिक्रिया