समाचारं

सूत्राणि वदन्ति यत् wechat भुक्तिः अलीबाबा उपयोक्तृणां अधिग्रहणे सहायकं भवति tencent प्रतिक्रियां ददाति

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अलिपे तथा वीचैट् पे

ifeng.com technology news ४ सितम्बर् दिनाङ्के बीजिंगसमये अलीबाबा समूहस्य शॉपिंग मञ्चः tencent इत्यस्य wechat भुगतानस्य समर्थनं करोति इति वार्ता ध्यानं आकर्षितवती। ताओबाओ ग्राहकसेवा प्रतिक्रियाम् अददात् यत् ताओबाओ उपभोक्तृणां शॉपिङ्ग् अनुभवं सुधारयितुम् प्रतिबद्धः अस्ति तथा च सम्प्रति व्यापारिणः wechat भुगतानं बैचरूपेण सक्रियं कर्तुं आमन्त्रयति। taobao तथा tmall उपयोक्तारः शीघ्रमेव wechat pay इत्यस्य उपयोगं कृत्वा चेक आउट् कर्तुं शक्नुवन्ति, एतत् परिवर्तनं सप्ताहेषु प्रभावी भविष्यति इति अपेक्षा अस्ति।

विषये परिचिताः जनाः अवदन् यत् अलीबाबा इत्यनेन अस्मिन् वर्षे आरम्भे एव उपयोक्तृणां लघुसमूहे wechat pay इत्यस्य परीक्षणं आरब्धम्। परीक्षणपरिणामाः तत् दर्शयन्तिwechat pay इत्यस्य उद्घाटनेन अलीबाबा इत्यस्य उपयोक्तारः, विशेषतः लघुनगरेभ्यः उपयोक्तारः, प्राप्तुं साहाय्यं भविष्यति ।सम्प्रति वीचैट् इत्यस्य १.३७ अर्बं उपयोक्तारः सन्ति ।

अस्मिन् विषये टेन्सेण्ट् इत्यनेन उक्तं यत् सः "उपभोक्तृभ्यः सुविधाजनकं, अनुरूपं, सुरक्षितं च व्यवहारं प्रदातुं भागिनैः सह सहकार्यं कर्तुं इच्छति" इति । पूर्वं ताओबाओ तथा त्माल् इत्यनेन प्रतिक्रिया दत्ता यत् ताओबाओ तथा त्माल् इत्यनेन सदैव मुक्तसहकार्यस्य अवधारणायाः अनुसरणं कृतम् अस्ति तथा च उपभोक्तृणां शॉपिङ्ग् अनुभवं निरन्तरं सुधारयितुम् उपभोक्तृणां शॉपिङ्ग् अधिकं सुविधाजनकं, सुखदं, कुशलं च कर्तुं विविधमञ्चैः सह अन्तरक्रियाशीलतायाः सहकार्यस्य च सक्रियरूपेण अन्वेषणं कृतम् अस्ति। (लेखक/xiao yu)

अधिकानि प्रथमहस्तवार्तानि प्राप्तुं कृपया phoenix news क्लायन्ट् डाउनलोड् कृत्वा phoenix technology इत्यस्य सदस्यतां गृह्यताम्। यदि भवान् गहनानि प्रतिवेदनानि द्रष्टुम् इच्छति तर्हि कृपया wechat इत्यत्र "ifeng.com technology" इति अन्वेषणं कुर्वन्तु ।