समाचारं

अपेक्षायाः अपेक्षया माङ्गल्याः न्यूनतायाः कारणात् २०३० तमवर्षपर्यन्तं पूर्णतया विद्युत्करणस्य लक्ष्यं वोल्वो काराः परित्यजति

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस न्यूज इत्यनेन ४ सितम्बर् दिनाङ्के रायटर् इत्यस्य अनुसारं स्वीडिश-वाहननिर्मातृकम्पनी वोल्वो इत्यनेन बुधवासरे स्थानीयसमये उक्तं यत् २०३० तमवर्षपर्यन्तं केवलं सर्वविद्युत्वाहनानां विक्रयणस्य लक्ष्यं त्यक्तवान् अस्ति तथा च स्वस्य उत्पादस्य भागरूपेण केषाञ्चन संकरवाहनानां अनुमतिं दास्यति।

परिवर्तनशीलविपण्यस्थितेः ग्राहकमागधायाः च कारणेन वोल्वोकार्स् इत्यनेन स्वस्य लक्ष्यं न्यूनीकृतम् इति उक्तम्। २०३० तमे वर्षे अस्य विक्रयणस्य ९०% अधिकाः काराः पूर्णतया विद्युत् अथवा संकराः भविष्यन्ति ।

आईटी हाउस् इत्यस्य पूर्वप्रतिवेदनानुसारं २०२१ तमे वर्षे वोल्वो कार्स् इत्यनेन घोषितं यत् सः क्रमेण संकरवाहनसहिताः सर्वाणि आन्तरिकदहनइञ्जिनवाहनउत्पादाः चरणबद्धरूपेण समाप्तं करिष्यति, २०३० तमवर्षपर्यन्तं केवलं शुद्धविद्युत्वाहनानां विक्रयणस्य लक्ष्यं साधयिष्यति, सर्वेषां मॉडलानां विक्रयणं भविष्यति लब्धसम्पर्क। ।

२०२४ तमे वर्षे मार्चमासे वोल्वो-कम्पनी डीजल-इञ्जिन-वाहनानां उत्पादनं त्यक्तवती, डीजल-शक्तिं पूर्णतया परित्यज्य प्रथमा बृहत् पारम्परिक-वाहननिर्माता अभवत् ।

एकदा वोल्वो-सङ्घस्य मुख्यकार्यकारी जिम रोवान् इत्यनेन उक्तं यत् - "इलेक्ट्रिक-ड्राइव् अस्माकं भविष्यम् अस्ति" तथा च वोल्वो "विलासिता-शुद्ध-विद्युत्-वाहनानां श्रृङ्खलां निर्मातुं केन्द्रीक्रियते यत् ग्राहकानाम् अपेक्षां पूरयितुं शक्नोति" इति