समाचारं

विदेशमन्त्रालयः : चीनदेशेन आफ्रिकादेशे शतशः स्वच्छऊर्जा, हरितविकासपरियोजनानि कार्यान्विताः सन्ति

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनयुवादैनिकग्राहकः, बीजिंग, सितम्बर् ४ (चीनयुवादैनिकः·चीनयुवादैनिकसंवादकः झाओ अङ्की) ६ सितम्बर् दिनाङ्के चीन-आफ्रिका-उद्यमीसम्मेलनं बीजिंगनगरे भविष्यति यस्य प्रतिनिधित्वं चीन-पेट्रोलियम-देशैः आफ्रिका-देशैः कृतम् अस्ति अनेकक्षेत्रेषु गहनसहकार्यं कृत्वा स्थानीयसामाजिक-आर्थिकविकासे महत्त्वपूर्णं योगदानं दत्तवान्। चतुर्थे दिनाङ्कस्य अपराह्णे नियमितरूपेण पत्रकारसम्मेलने प्रासंगिकप्रश्नानां उत्तरे विदेशमन्त्रालयस्य प्रवक्ता माओ निङ्गः अवदत् यत् ऊर्जासहकार्यं चीन-आफ्रिका-सहकार्यस्य महत्त्वपूर्णः भागः अस्ति। अन्तिमेषु वर्षेषु चीनदेशेन आफ्रिकादेशे शतशः स्वच्छऊर्जा, हरितविकासपरियोजनानि कार्यान्विताः सन्ति ।
विदेशमन्त्रालयस्य प्रवक्ता माओ निंग्। विदेशमन्त्रालयात् चित्रम्
"चीन-आफ्रिका-उद्यमयोः सहकार्यस्य विषये चीन-सक्षम-अधिकारिभ्यः प्रासंगिक-उद्यमेभ्यः च प्रत्यक्षतया शिक्षितुं अनुशंसितम् अस्ति, "अहं यत् वक्तुं शक्नोमि तत् अस्ति यत् ऊर्जा-सहकार्यं चीन-आफ्रिका-सहकार्यस्य महत्त्वपूर्णः भागः अस्ति . आफ्रिकादेशे विश्वे च जलवायुपरिवर्तनस्य प्रभावं न्यूनीकर्तुं” इति ।
माओ निङ्गः अवदत् यत् चीन-आफ्रिका ऊर्जासहकार्यस्य सशक्तं अन्तःजातीयं चालकशक्तिः व्यापकविकाससंभावना च अस्ति, येन आफ्रिकादेशः हरित, न्यूनकार्बन-उच्चगुणवत्ता-विकासं प्राप्तुं साहाय्यं करिष्यति |.
चीन-आफ्रिका-उद्यमी-सम्मेलनं चीन-आफ्रिका-व्यापार-समुदायस्य कृते चीन-आफ्रिका-सहकार्यस्य मञ्चस्य परिधिमध्ये उच्चस्तरीयः आर्थिक-व्यापार-कार्यक्रमः इति सूचना अस्ति २००३ तमे वर्षे आरम्भात् आरभ्य चीन-आफ्रिका-उद्यमी-सम्मेलनं चीन-आफ्रिका-देशेषु प्रतित्रिवर्षेषु क्रमेण भवति, अधुना यावत् सप्तवारं सफलतया आयोजितम् अस्ति
स्रोतः चीन युवा दैनिक ग्राहक
प्रतिवेदन/प्रतिक्रिया