समाचारं

किं चीनीदलं साहसेन युद्धं कृत्वा चमत्कारं सृजति ?

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

५ दिनाङ्के १८:३५ वादने विश्वकप-प्रारम्भिक-क्रीडायाः एशिया-शीर्ष-१८-क्रीडायाः प्रथम-परिक्रमे चीन-देशस्य पुरुष-फुटबॉल-दलस्य गृहात् दूरं जापान-देशस्य पुरुष-फुटबॉल-दलस्य सामना भविष्यति
एषः निकटः क्रीडा नास्ति । अधुना चीनदलस्य जापानीदलस्य विरुद्धं १५ क्रीडासु क्रमशः पराजयः अभवत्, येषु ९ क्रीडाः पराजया एव समाप्ताः । अद्य रात्रौ च तेषां यूरोपे २० क्रीडकैः सह जापानीदलस्य सामना कर्तव्यः अस्ति।
जय? ध्येय? न च सुलभः विकल्पः । यावत् ते साहसेन युद्धं कुर्वन्ति तावत् चीनीयदलः अद्यापि चमत्कारं सृजितुं शक्नोति।
वयं सहजतया न त्यक्ष्यामः
अगस्तमासस्य २३ दिनाङ्के समागमात् आरभ्य सेप्टेम्बर्-मासस्य ५ दिनाङ्के क्षेत्रग्रहणपर्यन्तं चीनीयदलम् अस्मिन् समूहे प्रथमं सङ्घटनं कृतवान् । मूर्खः पक्षी प्रथमं उड्डीयत इति प्रशिक्षकः इवान्कोविच् क्रीडकान् डालियान्-नगरे कठिनतया प्रशिक्षणार्थं नीतवान् ।
प्रशिक्षणप्रक्रियायां राष्ट्रियपदकक्रीडादलेन रक्षात्मकप्रतिक्रमशैलीं स्पष्टीकृता । समग्ररक्षातः आरभ्य रक्षातः अपराधपर्यन्तं द्रुतगत्या संक्रमणं यावत् स्थानीयपासिंग्-प्राप्ति-समन्वयं, सेट्-पीस्-अभ्यासं, शूटिंग् च वर्धयितुं यावत्, खिलाडयः इवानस्य लयस्य तालमेलं स्थापयितुं अपि प्रयतन्ते, क्रीडायाः पूर्वं सर्वोत्तमस्थितौ प्राप्तुं प्रयतन्ते च
अन्ते न्यायालये स्थातुं प्रवृत्तः इवान्, यस्य जापानीदलं पराजयितुं दलस्य नेतृत्वस्य अनुभवः अस्ति (सहायकप्रशिक्षकरूपेण प्रशिक्षकरूपेण च जापानीदलं पराजयितुं क्रोएशिया, इरान्, ओमान् च नेतृत्वं कृतवान्) अवदत् यत् "मम कृते एकः... lot of experience playing against the japanese team विशेषतः १९९८ तमे वर्षे जापानीदलस्य उदयः आसीत् प्रशिक्षणे साहसं च दर्शयतु।
कप्तानः वु लेइ अपि स्वस्य आत्मविश्वासं प्रकटितवान् यत् "सम्प्रति दलं उत्तममनोवैज्ञानिकदशायां वर्तते। जापानदेशः खलु अतीव बलवान् अस्ति, परन्तु वयम् अत्र आगच्छन्तः हल्केन त्यजामः। पूर्वप्रशिक्षणस्य, वीडियोशिक्षणस्य च माध्यमेन अस्माकं पूर्वमेव अहं अवगच्छामि यत् जापानीदलस्य क्रीडाशैली च अस्मिन् क्रीडने उत्तमं क्रीडितुं आशास्ति” इति ।
क्रीडायां ध्यानं सर्वाधिकं महत्त्वपूर्णम् अस्ति
"तालतः प्रतियोगितास्तरपर्यन्तं १८ तमस्य दौरस्य ३६ तमस्य दौरस्य च निश्चितरूपेण सर्वथा भिन्नाः अवधारणाः सन्ति। अस्माकं हाले प्रशिक्षणं जापानीदलस्य सज्जतां कुर्वन् अस्ति। पूर्वानुभवः अस्मान् वदति यत् १ बिन्दुः अथवा १ गोलस्य अन्तरं अपि अतीव महत्त्वपूर्णम् अस्ति . एषः एव अनुभवः अस्माभिः शिक्षितव्यः" इति कालस्य क्रीडायाः पूर्वं पत्रकारसम्मेलने कप्तानः वु लेइ अवदत्।
विगत-द्वयोः शीर्ष-१२-प्रतियोगितानां प्रथमे मेलने २०१६ तमे वर्षे दक्षिणकोरिया-दलस्य विरुद्धं अतिथिरूपेण राष्ट्रिय-फुटबॉल-दलः क्रीडितः ।२०२१ तमे वर्षे झेङ्ग-झी-इत्यनेन क्रीडायाः २० तमे मिनिट्-मध्ये, आस्ट्रेलिया-देशस्य विरुद्धं, अकस्मात् स्वगोलः कृतः team in sharjah, राष्ट्रियपदकक्रीडादलं संक्षेपेण प्रतिद्वन्द्विना २४ तमे २६ तमे च निमेषे पराजितम् अभवत् । उभयवारं प्रथमे २० निमेषेषु कन्दुकं स्वीकृतम्, येन ज्ञायते यत् राष्ट्रियपदकक्रीडादलस्य क्रीडायां प्रवेशः मन्दः आसीत्, एकाग्रतायाः अभावः च आसीत् अतः प्रशिक्षकदलेन क्रीडकानां कृते अपि बोधितं यत् तेषां क्रीडायाः समये उच्चा एकाग्रता अवश्यं भवितव्या इति।
अद्यतनप्रशिक्षणात् न्याय्यं चेत् राष्ट्रियपदकक्रीडादलस्य पङ्क्तिः मूलतः निर्धारितः भवति । ४४२ समानान्तरमध्यक्षेत्रस्थाने पृष्ठरेखा माइक्रो-झुन् यी, जियाङ्ग गुआङ्गताई, झू चेन्जी, लियू याङ्ग च भविष्यन्ति । चीन-कोरियायुद्धे चत्वारः प्रारम्भिकाः मध्यक्षेत्रस्य खिलाडयः जू हाओयांग्, जियाङ्ग शेङ्गलोङ्ग, वाङ्ग शाङ्गयुआन्, ज़ी वेनेङ्ग् च इवान् इत्यनेन मान्यतां प्राप्तवन्तः तथापि ली युआनी इत्यस्य पुनरागमनेन सः शी वेनेङ्ग इत्यस्य स्थाने वाममध्यक्षेत्रस्य रूपेण वा वाङ्ग शाङ्गयुआन् इत्यस्य स्थाने... रक्षात्मकः मध्यक्षेत्रस्य खिलाडी। स्ट्राइकरस्य विषये अस्मिन् समये राष्ट्रियपदकक्रीडादलः अत्यन्तं सुसज्जितः अस्ति पञ्चानां अग्रेसरानाम् विभिन्नाः शैल्याः सन्ति ये फर्नाण्डो इत्यनेन सह साझेदारी करणं सर्वाधिकं सुरक्षितं रणनीतिः अस्ति, परन्तु झाङ्ग युनिङ्गस्य बैहे लामुस्य च परिश्रमः अपि उत्तमः विकल्पः अस्ति।
जापानीदलः ठोकरं खादितुं नकारयति
राष्ट्रियपदकक्रीडादलं क्रीडायाः कृते पूर्णतया सज्जम् अस्ति, केवलं सेप्टेम्बर्-मासस्य द्वितीये दिने एव आधिकारिकतया समागतं जापानीदलं च असज्जं नास्ति । विश्वकप-क्वालिफाइंग्-परिक्रमेषु क्रमशः द्वयोः दुष्ट-प्रारम्भयोः अनन्तरं ते पुनः ठोकरं खादितुं न अस्वीकृतवन्तः ।
२०१८ तमस्य वर्षस्य विश्वकप-प्रारम्भिक-क्रीडायां जापानी-दलः प्रथम-परिक्रमे स्वगृहे यूएई-दलेन सह पराजितः, जापानी-दलः प्रथम-परिक्रमे ओमान-दलेन सह पराजितः अस्मिन् च समये ते अवश्यमेव चीनीयदलेन सह हानिम् न इच्छन्ति। अस्मिन् विषये जापानीदलस्य कप्तानः एण्डो हाङ्गः मैचस्य पूर्वं पत्रकारसम्मेलने अवदत् यत् - "विरोधी प्रशिक्षकः (इवान्) जापानीदलस्य स्थितिं उत्तमं विश्लेषणं कृतवान् । मम धारणा अस्ति यत् सः क्रीडकानां लाभानाम् उपयोगं क्रीडां कर्तुं करिष्यति। अतः वयं प्रतिद्वन्द्वस्य प्रतिहत्यायाः निवारणाय सज्जाः भवितुमर्हन्ति, आक्रामक-किक-ऑफ-सहितं लम्ब-क्रीडकानां प्रत्येकं विवरणाय, प्रतिद्वन्द्वस्य सेट्-पीस्-रणनीतिषु च पूर्णतया सज्जाः भवेयुः |.
प्रतिवेदन/प्रतिक्रिया