समाचारं

अन्तर्राष्ट्रीयपर्वतबहिः उद्धारविनिमयं कर्तुं देशविदेशयोः व्यावसायिकरज्जुतकनीकी उद्धारकाः शिनिउपर्वते एकत्रिताः आसन्

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२ सितम्बर् दिनाङ्के २०२४ तमस्य वर्षस्य शिनिउशान्·लाइफलाइन् अन्तर्राष्ट्रीयरज्जुबचनाआमन्त्रणप्रतियोगिता न्यूशान्, डेफुजियाङ्ग, फुजियान्-नगरे अभवत् रज्जु उद्धारकार्यक्रमः बलेन सौन्दर्येन च साहसेन संकटेन च।

इयं प्रतियोगिता देहुआ काउण्टी जनसर्वकारेण प्रायोजिता अस्ति तथा च देहुआ काउण्टी अग्नि बचाव ब्रिगेड, देहुआ काउण्टी संस्कृति, क्रीडा तथा पर्यटन ब्यूरो, देहुआ काउण्टी आपत्कालीन प्रबन्धन ब्यूरो, तथा देहुआ संस्कृति पर्यटन समूह कम्पनी लिमिटेड द्वारा आयोजिता अस्ति

प्रथमे स्पर्धादिने "१०० मीटर् आरोहण" शारीरिकस्पर्धायां द्वौ जनाः परस्परं सम्बद्धौ आस्ताम्, रज्जुसमूहे व्यावसायिकसाधनानाम् उपयोगं कृत्वा १०० मीटर् ऊर्ध्वं काचनिरीक्षणस्थानकं प्रति शीघ्रं आरोहणं कृतवन्तौ, समाचारानुसारं इयं परियोजना अतीव चुनौतीपूर्णा अस्ति उद्धारकाणां द्रुतारोहणक्षमता मूलभूतं व्यक्तिगतकौशलं च, तथा च दलस्य सदस्यानां अद्भुतप्रदर्शनेन प्रेक्षकाणां तालीवादनस्य दौरः प्राप्तः।

आगामिदिनद्वये भागं गृह्णन्तः दलाः दशाधिकेषु नगरीय-उच्च-उच्चता-वन्य-उद्धार-अनुकरण-परियोजनासु अपि प्रतिस्पर्धां करिष्यन्ति, यत्र दलस्य व्यापक-क्षमतासु यथा स्थलगत-अनुसन्धानं निर्णयं च, उद्धार-योजना, तथा च वास्तविक-उद्धार-कार्यक्रमेषु, यथा विभिन्नेषु चरमनगरीयपर्वतवातावरणेषु उद्धारस्य आरम्भार्थं कथं सहकार्यं कर्तव्यम्। सम्पूर्णे आयोजने प्रेक्षकाः विविधानि यथार्थानि रज्जु-उद्धार-दृश्यानि दृष्ट्वा काल-जीवनयोः विरुद्धं दौडं कुर्वन्तः उद्धारकाणां अनुरागं वेगं च अनुभविष्यन्ति |.

प्रतियोगिता dehua county media center, sinhua news agency live cloud, tencent video, uc information, first video, baidu news, sina weibo, shang live, huya live, penguin live, haokan video, guangjiu outdoor, इत्यादीनां live इत्यस्य माध्यमेन संचालितं भविष्यति अनेकमञ्चेषु प्रसारणं अधिकदर्शकानां कृते द्रष्टुं सुविधाजनकमार्गान् प्रदाति साधारणदर्शकाः क्रीडां पश्यन्तः कथं उद्धारकाः खतरान् सुरक्षारूपेण परिणमयन्ति इति ज्ञातुं शक्नुवन्ति, व्यावसायिकाः च विभिन्नदेशेभ्यः खिलाडयः तान्त्रिकप्रयोगस्य अध्ययनं कर्तुं शक्नुवन्ति

अन्तिमेषु वर्षेषु उत्तमाः शिविरं, आरवी-जीवनं, पर्वतारोहणं, पादचालनं च, शिलारोहणं, गङ्गा-प्रसारणं च इत्यादयः बहवः बहिः क्रीडाः क्रमेण उद्भूताः, येन यात्रायाः सामाजिकसम्बन्धस्य च एकः मार्गः अभवत् यस्य कृते अधिकाधिकाः जनाः आकांक्षन्ति खातयः, चट्टानाः, जलप्रपाताः, धाराः च इत्यादीनां अद्वितीयपर्वतसंसाधनानाम् उपरि अवलम्ब्य शिनिउ पर्वतेन केबलवे-दर्शनं, काच-मञ्च-दर्शनं, तख्त-पदयात्रा, वेणु-राफ्टिंग्, तारा-युक्त-आकाश-शिबिरम्, उच्च- ऊर्ध्वतायाः विस्तारः । शिनिउ पर्वतस्य विविधाः स्थलाकृतिः भूरूपाः च सन्ति यथा चट्टानाः, कार्स्ट् पर्वताः, अवसादः च, पाषाणवनानि, शिलास्तम्भाः, जलप्रपाताः, खातयः, लम्बमानाः उपत्यकाः, एकमुखाः च पर्वताः सन्ति गुणवत्तापूर्णक्रीडापर्यटनकार्यक्रमाः।

lifeline international rope rescue invitational competition इत्यस्य स्थापना २०१८ तमे वर्षे अभवत्, सा चतुःवारं सफलतया आयोजिता अस्ति, एषा उद्धार-उद्योगस्य कृते कार्निवलः अभवत्, जीवनस्य सर्वेषां वर्गानां व्यापकं ध्यानं च आकर्षितवती अस्ति एतावता बेल्जियम, जर्मनी, कनाडा, स्वीडेन्, जापान, दक्षिणकोरिया, थाईलैण्ड्, हाङ्गकाङ्ग, मकाऊ, ताइवान इत्यादीनां दशाधिकदेशानां क्षेत्राणां च व्यावसायिकाः अथवा व्यावसायिकाः उद्धारदलाः अस्मिन् स्पर्धायां भागं गृहीतवन्तः of domestic teams.दश दलानाम्, येषु अधिकांशः व्यावसायिकः अग्नि उद्धारदलः अस्ति ।

प्रतियोगितायाः उद्देश्यं जनकल्याणस्य कृते, मम देशस्य नगरीय-उद्धारस्य, पर्वत-उद्धारस्य, उच्च-उच्चता-इञ्जिनीयरिङ्गस्य च डबल-रज्जु-प्रौद्योगिक्याः उन्नयनार्थं, घरेलु-विदेशीय-अग्नि-उद्धार-दलानां निजी-उद्धार-दलानां च कृते उच्चस्तरीय-आपातकालीन-उद्धार-प्रौद्योगिकी-विनिमय-मञ्चस्य निर्माणं कर्तुं च अस्ति | , तथा रज्जु-उद्धार-प्रौद्योगिक्याः निरन्तर-नवीनीकरणं विकासं च प्रवर्तयितुं |