समाचारं

रोयोल् टेक्नोलॉजी इत्यस्य संस्थापकः यूएस ओपन इत्यस्मिन् कार्यक्रमे उपस्थितः अभवत्, कम्पनी दिवालियापनसंकटं प्राप्नोति, तस्याः ऋणं च ४.७ अरबं अधिकं अस्ति ।

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ifeng.com technology news (author/han tianshu) सितम्बर् ४ दिनाङ्के aiqicha app इत्यनेन दर्शितं यत् अद्यैव,रोयोल् टेक्नोलॉजी इति लचीला प्रदर्शनस्य एकशृङ्गकम्पनी या एकदा "लचीला ग्रहस्य निर्माणं" इति दावान् अकरोत्, तस्याः कर्मचारिभिः दिवालियापनस्य दाखिलीकरणं क्रियते२०२४ तमे वर्षे यू.एस. तस्मिन् एव काले रोयोल् टेक्नोलॉजी इत्यस्य बहवः पूर्वकर्मचारिणः संवाददातृभ्यः पुष्टिं कृतवन्तः यत् लाइव् प्रसारणे ग्रे-वर्णीयः पुरुषः खलु लियू ज़िहोङ्ग् इति ।

स्रोतः ऐचिचा

२०२४ तमस्य वर्षस्य अप्रैलमासे रोयोल् टेक्नोलॉजी इत्यस्य दिवालियापनसमीक्षाप्रकरणस्य श्रवणं शेन्झेन्-मध्यमजनन्यायालये अभवत् तस्मिन् समये रोयोल् टेक्नोलॉजी इत्यस्य देयता ४.७ अरब युआन्-अधिका आसीत् ।वेतनबकाया ६ कोटि युआन् अधिकं भवति पूर्वं प्रतिज्ञातविकल्पान् सहितं कुलवेतनबकाया १६ कोटि युआन् अस्ति।

स्रोतः ऐचिचा

aiqicha app दर्शयति यत् shenzhen royole technology co., ltd.सम्प्रति लियू ज़िहोङ्गः अद्यापि कम्पनीयाः बृहत्तमः भागधारकः अस्ति, 38.61% भागं धारयति, द्वितीयः बृहत्तमः भागधारकः च citic capital (shenzhen) asset management co., ltd., 6.05% भागं धारयति

जोखिमसूचना दर्शयति यत् मे २०२४ तमे वर्षे कम्पनी प्रतिवादीरूपेण नूतनं दिवालियापनप्रकरणं दाखिलवती, आवेदकः च झाङ्गः आसीत्;२०२४ तमस्य वर्षस्य जूनमासे शेन्झेन् लोङ्गगङ्ग्-मण्डलस्य मानवसंसाधनब्यूरो-संस्थायाः वेतनबकायाः ​​कारणात् ५०,००० युआन्-रूप्यकाणां दण्डः कृतः ।तदतिरिक्तं सम्प्रति कम्पनीयाः निष्पादनविषयेषु व्यक्तिषु १० अधिकाः सूचनाः सन्ति, उच्चोपभोगं प्रतिबन्धयन्तः २० अधिकाः आदेशाः च सन्ति

स्रोतः ऐचिचा