समाचारं

सेक्सी देवी किउ शुझेन् इत्यस्याः धनिकपुरुषेण सह विवाहस्य पूर्वसंध्यायां तस्याः पतिः एकः फ़ोनः आगतवान् यत् भवतः पत्नी दशवर्षेभ्यः स्वामिनी अस्ति

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

हाङ्गकाङ्गस्य ताराभिः परिपूर्णे मनोरञ्जनमण्डले सा स्वस्य आकर्षकरूपेण सर्वान् उल्टावस्थां कृतवती तथापि स्वस्य कार्यक्षेत्रस्य चरमसमये सा स्वकार्यं त्यक्त्वा धनिकपरिवारे विवाहं कृतवती,... धनिकस्त्रीरूपेण ईर्ष्याजनकं जीवनं यापयति स्म ।

सा किउ शुझेन् नामिका पौराणिकः महिला अस्ति या सौन्दर्यस्य प्रज्ञायाः च संयोजनं करोति ।

अद्य शार्कः सर्वान् किउ शुझेन् इत्यस्य असाधारणजीवने नेतुम् तस्याः अज्ञातगुप्तानाम् अद्भुतानां च क्षणानाम् अन्वेषणं करोतु।

1. tvb’s legacy, चलचित्र-उद्योगस्य प्रारम्भः

टीवीबी इत्यस्य अनेकसुन्दरीषु किउ शुझेन् सर्वाधिकं चकाचौंधं जनयति तारा न भवेत्, परन्तु तस्याः अद्वितीयचपलता शुद्धता च रात्रौ आकाशे सौम्यतमचन्द्रप्रकाशः इव अस्ति, यत् प्रत्येकस्य दर्शकस्य हृदयं शान्ततया प्रकाशयति।

तस्मिन् समये यद्यपि सा टीवी-नाटकक्षेत्रे प्रकाशितुं असफलतां प्राप्तवती तथापि तस्याः अपालिशित-प्राकृतिक-सौन्दर्यं पूर्वमेव असंख्य-निर्देशकानां ध्यानं आकर्षितवती आसीत्

यावत् सा मोतीनां प्रति तीक्ष्णदृष्टियुक्तं निर्देशकं वाङ्ग जिंग् इत्यनेन सह मिलितवती तावत् एव किउ शुझेन् इत्यस्य रजतपर्दे आख्यायिका यथार्थतया आरब्धा ।

वाङ्ग जिंगः एकः जादूगरः इति भासते सः किउ शुझेन् इत्यस्याः क्षमताम् सम्यक् जानाति तथा च तस्याः शरीरस्य प्रत्येकं प्रकाशमानं बिन्दुं असीमरूपेण वर्धयितुं जानाति।

वाङ्ग जिंगस्य सावधानीपूर्वकं योजनायाः अन्तर्गतं किउ शुझेन् अज्ञातः टीवीबी-अभिनेता नास्ति, अपितु "गॉड आफ् द्यूतर् २" इत्यस्मिन् लालवेषधारिणी आकर्षकं च बेगोनियारूपेण परिणतम्

तस्मिन् क्षणे किउ शुझेन् इत्यस्य नाम आधिकारिकतया हाङ्गकाङ्ग-चलच्चित्र-उद्योगस्य इतिहासे उत्कीर्णम् अभवत् ।

2. कामुकदेव्याः निर्माणम्

यदि हैताङ्गः किउ शुझेन् इत्यस्य प्रथमप्रदर्शनस्य प्रतीकं भवति तर्हि "नग्नमेषः" इत्यस्मिन् सा प्रेक्षकाणां तस्याः विषये अवगमनं पूर्णतया विध्वंसितवती ।

अस्मिन् चलच्चित्रे किउ शुझेन् साहसेन कामुकमार्गं प्रयतते प्रत्येकं सा चीता इव वन्यः मोहकः च भवति ।

परन्तु वोङ्ग जिंग् इत्यस्य तेजः अस्ति यत् सः किउ शुझेनस्य कामुकतां न अतिशयेन उजागरं करोति न च तस्य निर्दोषं सारं नष्टं करोति।

चलच्चित्रनिर्माणप्रक्रियायाः कालखण्डे वाङ्ग जिंगः किउ शुझेन् इत्यस्य महतीं पालनं कृतवान् सः न केवलं प्रत्येकं शॉट् व्यक्तिगतरूपेण निर्देशितवान्, अपितु क्यू शुझेन् इत्यस्य भावनात्मकपरिवर्तनेषु सर्वदा ध्यानं दत्तवान् ।

एषा गहनमैत्री क्रमेण द्वयोः सम्बन्धं सरलनिर्देशक-नटयोः परं गतः ।

परन्तु मनोरञ्जन-उद्योगस्य वैनिटी-मेलायां भावाः सर्वदा एतावन्तः जटिलाः सूक्ष्माः च दृश्यन्ते किउ शुझेन्-वाङ्ग जिंग्-योः मध्ये कथा अपि बहिः जगतः मध्ये वार्तालापस्य प्रियः विषयः अभवत्

3. समृद्धपरिवारात् प्रेम, सुखी गन्तव्य

यदा बहिः जगत् किउ शुझेन्, वाङ्ग जिंग् इत्येतयोः अन्तिमदिशायाः अनुमानं कुर्वन् आसीत् तदा एव सा अप्रत्याशितरूपेण शेन् जियावेइ इत्यनेन सह विवाहस्य घोषणां कृतवती ।

अयं धनिकः धनिकः च पुरुषः स्वस्य निश्छलहृदयेन किउ शुझेन् इत्यस्य हृदयं जित्वा ।

तेषां विवाहः सरलः उष्णः च आसीत्, यत्र भव्यः धूमधामः, समारोहः च नासीत्, केवलं परस्परं दृष्टौ स्नेहः, दृढनिश्चयः च आसीत् ।

तस्मिन् क्षणे सर्वे अवगच्छन् यत् किउ शुझेन् स्वस्य सुखदं गन्तव्यं प्राप्तवती अस्ति ।

विवाहानन्तरं किउ शुझेन् क्रमेण जनदृष्ट्या बहिः फीकी अभवत् सा स्वपरिवारे अधिकं ध्यानं दत्तवती, पतिना बालकैः सह उष्णसमयस्य आनन्दं च लभते स्म ।

यद्यपि सा यदा कदा दानकार्यक्रमेषु वा फैशनभोजनेषु वा दृश्यते तथापि तस्याः शान्तिः शान्तिः च जनाः तस्याः आन्तरिकशान्तिं सन्तुष्टिं च अनुभवन्ति ।

4. आख्यायिका अद्यापि न समाप्तवती, उत्साहः निरन्तरं वर्तते

यद्यपि किउ शुझेन् पर्दायां सक्रियः कामुकदेवी नास्ति तथापि तस्याः कथा जनानां हृदये सर्वदा एव तिष्ठति।

सा स्वस्य अनुभवस्य उपयोगेन अस्मान् अवदत् यत् - चञ्चल-मनोरञ्जन-उद्योगे वा, धनिक-कुटुम्बस्य शान्ति-स्थाने वा, सर्वाधिकं महत्त्वपूर्णं वस्तु अस्ति यत् भवतः आत्मा यत्र विश्रामं कर्तुं शक्नोति तत् स्थानं अन्वेष्टुम् |.

किउ शुझेन् यत्किमपि विकल्पं करोति तत् साहसेन बुद्धिमान् च भवति सा स्वकीयेन आख्यायिकां लिखति।

अधुना यदा वयं पुनः qiu shuzhen इति नाम उल्लेखयामः तदा तासां शास्त्रीयभूमिकानां सुन्दररूपस्य च अतिरिक्तं उत्तमजीवनस्य आकांक्षायाः, अन्वेषणस्य च विषये अधिकं भवति।

सा स्वजीवनवृत्तेः उपयोगेन अस्मान् अवदत् यत् भवन्तः कस्मिन् अपि वातावरणे सन्ति चेदपि स्वस्य सुखस्य स्वप्नानां च अनुसरणं कर्तुं स्वतन्त्रं, आत्मविश्वासयुक्तं, वीरं च हृदयं अवश्यं धारयितव्यम्

किउ शुझेन् इत्यस्य पौराणिककथा प्रत्येकं स्वप्न-अनुसरणं सदैव अग्रे गन्तुं प्रेरयिष्यति |