समाचारं

यदा सा ६ वर्षीयः आसीत् तदा सा जैकी चान् इत्यनेन वसन्तमहोत्सवस्य गालायां नीता यदा सा वृद्धा अभवत् तदा सा "अतिकुरूपा" इति कारणेन उद्योगात् निवृत्ता अभवत् ।

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मनोरञ्जनक्षेत्रे लु जियी इत्यस्य नाम उदयमानतारकवत् अस्ति, क्रमेण कालान्तरेण चकाचौंधप्रकाशेन प्रफुल्लितः भवति ।

तस्याः कथा साहसस्य, वृद्धिस्य, परिवर्तनस्य च विषये आख्यायिका अस्ति, या जनान् चालयति, प्रत्येकं स्वप्न-अनुसरणकर्तारं वीरतया अग्रे गन्तुं प्रेरयति च ।

प्रथमः अध्यायः- बालतारकाणां प्रकाशः, मञ्चे तेषां प्रथमाभिमुखीकरणस्य चमत्कारः

लु ज़ीयी इत्यस्य उल्लेखं कुर्वन् जनाः सर्वदा तस्याः बालिकायाः ​​विषये चिन्तयिष्यन्ति या वसन्तमहोत्सवस्य गाला मञ्चे जैकी चान् इत्यनेन कोमलतया आलिंगिता आसीत् तस्याः हस्ते स्थितः लघुः रक्तः लालटेनः सम्पूर्णरात्रौ प्रकाशयति इव आसीत् तथा च असंख्यजनानाम् हृदयं प्रकाशयति स्म।

तस्मिन् क्षणे सा न केवलं स्वपरिवारस्य गौरवम् आसीत्, अपितु देशस्य प्रेक्षकाणां दृष्टौ लघु चमत्कारः अपि आसीत् ।

परन्तु चमत्कारस्य पृष्ठतः असंख्यस्वेदसञ्चयः, प्रदर्शनकलानां अनन्तप्रेमः, अनुसरणं च अस्ति ।

लु ज़ीयी, जनानां हृदयेषु द्रष्टुं समर्थाः इव नेत्राणि, स्वस्य परिकथां कथयति, प्रत्येकं पात्रं सजीवं कृत्वा जनानां हृदयेषु गभीरं मूलं स्थापयति।

अभिनयस्य मार्गे लु जियी कदापि न स्थगितवान्।

"द गोल्डन एज" इत्यस्मिन् आश्चर्यजनकं झलकं तस्याः प्रथमस्य अभिनयकौशलस्य साक्ष्यम् अस्ति तथा च "द एण्ड् आफ् द वर्ल्ड" इत्यस्मिन् स्नेहपूर्णं प्रदर्शनं तस्याः वृद्धेः परिवर्तनस्य च साक्षी अस्ति

सा प्रत्येकस्य पात्रस्य आत्मानं स्वकीयेन प्रकारेण व्याख्यायते, प्रेक्षकाः हसने अश्रुपातेन च स्वस्य निष्कपटतां प्रतिभां च अनुभवन्ति ।

अध्याय 2: वायुवृष्टिस्नानं, वृद्धिमूल्यं दानं च

परन्तु यथा सर्वेषां उज्ज्वलतारकाणां रात्रौ आकाशे पुष्पितुं पूर्वं दीर्घकालं यावत् अन्धकारस्य प्रतीक्षा च कर्तव्या भवति तथा लु ज़ीयी इत्यस्य वृद्धिमार्गः सुचारुः नौकायानं नास्ति

यौवनस्य आगमनेन तस्याः अपूर्वाः आव्हानाः आगताः ।

अन्तर्जालस्य जनमतस्य तूफानः हिंसकः तूफानः इव आगतः, येन सा आत्मसंशयस्य भ्रामरीमध्ये पतिता ।

परन्तु एते एव क्रूरप्रतीताः अनुभवाः तस्याः धैर्यं निर्मितवन्तः, येन सा विपत्तौ वर्धयितुं शिक्षितुं, आव्हानेषु अवसरान् अन्वेष्टुं च शक्नोति स्म

सा पलायनं न कृतवती, अपितु सर्वं वीरतया सम्मुखीकृतवती ।

जनमतस्य प्रवाहस्य मध्ये सा मौनं, दृढतां च चिनोति स्म, स्वस्य योग्यतां सिद्धयितुं व्यावहारिकक्रियाणां प्रयोगं च करोति स्म ।

सा जानाति यत् निरन्तरं स्वस्य उन्नतिं कृत्वा एव अधिकजनानाम् आदरं, मान्यतां च प्राप्तुं शक्नोति ।

अतः, सा कठिनतया अध्ययनं कृतवती, नूतनं ज्ञानं ज्ञातवती, क्षितिजं विस्तृतं कृतवती, तत्सह, सा स्वस्य अभिनयकौशलं परिष्कृत्य भविष्ये प्रत्येकं दर्शनार्थं पूर्णतया सज्जा भवितुम् न विस्मरति स्म

अध्यायः ३ : कोकात् विच्छिद्य भृङ्गरूपेण परिणमति, घटनानां आश्चर्यजनकः परिवर्तनः

कालः गच्छति स्म, यदा पुनः लु ज़ीयी जनदृष्टौ आविर्भूतवती तदा सा युवती नासीत् ।

सा स्वस्य नूतनेन मनोवृत्त्या सर्वान् विस्मयितवती।

सामाजिकमञ्चेषु सा साझाकृतेषु छायाचित्रेषु अन्तः बहिः विकीर्णः आत्मविश्वासः, सौन्दर्यं च नेत्रयोः आकर्षकम् अस्ति ।

स्वकीयेन प्रकारेण सा बालतारकात् देवीरूपेण भव्यं परिवर्तनं सम्पन्नवती ।

एतत् पुनरागमनं न केवलं रूपस्य परिवर्तनम्, अपितु मानसिकतायाः क्षमतायाः च व्यापकं उन्नयनम् अपि अस्ति ।

सा न पुनः सा बालिका यस्याः रक्षणस्य आवश्यकता वर्तते, अपितु एकान्ते स्थातुं शक्नुवन्ती दीप्तिमती तारा अभवत् ।

सा अधिकविविधभूमिकानां प्रयासं कर्तुं आरब्धा, कठिनतरप्रदर्शनानां आव्हानं कर्तुं आरब्धा, व्यावहारिकक्रियाभिः च स्वस्य सामर्थ्यं सामर्थ्यं च सिद्धवती ।

तस्याः प्रत्येकं रूपं भव्यं प्रदर्शनं इव भवति यत् जनान् चक्करः विस्मितः च करोति ।

अध्याय 4: तारा समुद्रः, भविष्यस्य अनन्तसंभावनाः

लु ज़ियी इत्यस्य कृते पूर्वसाधनाः केवलं आरम्भबिन्दुः एव, अद्यापि दीर्घः मार्गः अस्ति ।

सा जानाति यत् निरन्तरं अग्रे गच्छन् एव वयं अधिकानि अज्ञातक्षेत्राणि अन्वेष्टुं शक्नुमः, अधिकानि संभावनानि च सृजितुं शक्नुमः।

अतः सा कदापि आह्वानं, आत्मनः अतिक्रमणं च न विरमति ।

चलच्चित्रदूरदर्शनकार्ययोः चलच्चित्रीकरणं वा फैशनकार्यक्रमेषु भागं ग्रहणं वा, सा सर्वं कृत्वा सर्वोत्तमा भवितुम् प्रयतते ।

अस्माकं विश्वासस्य कारणं अस्ति यत् आगामिषु दिनेषु लु ज़ीयी मनोरञ्जन-उद्योगे ताराणां समुद्रे उड्डीयमानः भविष्यति, स्वस्य प्रतिभायाः आकर्षणस्य च उपयोगेन स्वस्य अधिकानि आख्यायिकाः लिखति |.

सा नित्यं प्रकाशमानं तारा भविष्यति, प्रत्येकस्य स्वप्न-अनुसन्धानस्य अग्रे मार्गं प्रकाशयति।

अन्वयः- वातविरुद्धं उड्डीयमानाः तारकाः उज्ज्वलाः प्रकाशन्ते

लु ज़ीयी इत्यस्याः वृद्धिमार्गं बालतारकात् देवीरूपेण च तस्याः भव्यं परिवर्तनं दृष्ट्वा वयं तस्याः साहसेन, दृढतायाः च प्रभाविताः न भवितुम् अर्हति।

आगामिषु दिनेषु लु ज़ीयी इत्यस्याः ताराप्रकाशस्य उपयोगेन अधिकानां जनानां स्वप्नानां आशानां च प्रकाशनं कृत्वा वायुविरुद्धं निरन्तरं उड्डीयमानस्य प्रतीक्षां कुर्मः।