समाचारं

सा डोनी येन इत्यस्य पूर्वपत्नी अस्ति सा तलाकस्य अनन्तरं ज्ञातवती यत् सा स्वपुत्रस्य नामकरणेन डोनी येन इत्यस्य मृत्युपर्यन्तं क्रुद्धा अभवत् ।

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनीयचलच्चित्रक्षेत्रस्य उज्ज्वलतारकेषु डोनी येन स्वस्य असाधारणयुद्धकलाकौशलेन कठोरपुरुषप्रतिमया च असंख्यकथाः निर्मिताः सन्ति

परन्तु अस्य आकर्षकस्य पटलस्य पृष्ठतः सर्वेषां कृते अज्ञाताः गुप्ताः भावात्मकाः अध्यायाः सन्ति ।

अद्य शार्कः सर्वान् डोनी येनस्य भावनात्मकजगत्स्य रहस्यं उद्घाटयितुं नेतुम्, प्रेम्णा विवाहे च अस्य युद्धकलासुपरस्टारस्य द्विपक्षीयजीवनस्य अन्वेषणं करोतु।

2. उत्पत्तिः विद्युत् चकमकपात्रयोः मध्ये दैवम्

कल्पयतु यत् भाग्यस्य आकर्षणस्य कारणेन द्वौ आत्मानौ अप्रत्याशितरूपेण मिलितौ, यथा युद्धकला उपन्यासेषु जियाङ्गु-बालानां मध्ये डोनी येन-लिआङ्ग-जिङ्ग्सी-योः परिचयः एतादृशः विद्युत्-चक्र-सदृशः च सङ्घर्षः अस्ति

तस्मिन् मादकवसन्तवायुरात्रौ मित्रपरिचयद्वारा ते एकान्ततारकौ अन्ते परस्परं कक्षां प्राप्तवन्तौ इव

परस्परं प्रारम्भिकस्मितात् आरभ्य पश्चात् स्नेहपूर्णं आलिंगनं यावत् तेषां कथा युद्धकलाजगति अत्यन्तं मर्मस्पर्शी कथानकं इव अस्ति, यत् जनान् भावविह्वलं करोति

3. मोक्षबिन्दुः : अशांतकालः, प्रेमद्वेषयोः संसारः

तथापि सुसमयः दीर्घकालं न स्थातवान्, डोनी येन् इत्यस्य करियरं वन्यः अश्वः इव आसीत् यत् वन्यः धावति स्म ।

चलचित्रस्य सेट्-मध्ये दिवारात्रौ विपर्ययस्य अर्थः अभवत् यत् सः लिआङ्ग-जिङ्ग्सी-इत्यनेन सह न्यूनाधिकं समयं यापयति स्म ।

अस्माभिः एकत्र व्यतीतः मधुरः समयः क्रमेण दूरतायाः व्यस्ततायाः च क्षीणः अभवत् ।

विवाहदुर्गः वायुवृष्टौ च क्षीणः भवति।

ते तान् दारणान् सम्यक् कर्तुं यथाशक्ति प्रयतन्ते स्म, परन्तु अन्ते ते अद्यापि वास्तविकतायाः क्रूरतां सहितुं असमर्थाः आसन् ।

अन्ते तौ शान्तिपूर्वकं विच्छेदं कृत्वा स्वस्य अल्पविवाहयात्रायाः समाप्तिम् अकरोत् ।

4. अप्रत्याशित आनन्दः जीवनस्य चमत्कारः, भावस्य परीक्षा

यदा सर्वेषां मनसि एषा कथा समाप्तवती तदा एव दैवः तेषां उपरि हास्यं कृतवान् ।

लिआङ्ग जिङ्ग्सी इत्यनेन अप्रत्याशितरूपेण ज्ञातं यत् सा गर्भवती अस्ति इति वार्ता बम्बवत् आसीत्, तस्याः हृदये तरङ्गाः उत्पन्नाः ।

नवजीवनस्य आगमनस्य सम्मुखीभूय सा गहनविरोधेषु, संघर्षेषु च पतिता ।

अन्ते मातृप्रेमेण सर्वाणि संकोचानि पराजितानि, सा केवलं स्वसन्ततिपालनस्य दायित्वं स्वीकुर्वितुं निश्चितवती ।

तथा च बालस्य नाम - "झेन वेन्झुओ" इति द्वयोः मध्ये भावात्मकस्य उलझनस्य सूक्ष्मः पादटिप्पणी अभवत्, अतीतस्य स्मरणं भविष्यस्य च अपेक्षा अपि अस्ति।

5. एकलमातृणां दृढता साहसं च

ततः परं लिआङ्ग जिङ्ग्सी इत्यस्य जीवने पृथिवीकम्पनं परिवर्तनं जातम् ।

सा कामुकभार्यायाः एकमातुः कृते एकान्ते तूफानस्य सम्मुखीभूता गता ।

आर्थिकदबावः, सामाजिकः पूर्वाग्रहः, बालकानां वर्धमानाः वेदनाः...

एतत् सर्वं तस्याः दुर्बलस्कन्धेषु आश्रित्य आसीत् ।

परन्तु सा पश्चात्तापं न कृतवती, स्वबलं साहसं च स्वसन्ततिपोषणार्थं प्रयुक्तवती ।

तस्याः कथा मातृप्रेमस्य गहनतमा व्याख्या, ये अद्यापि प्रतिकूलतायाः अभावेऽपि जीवने आशां न त्यजन्ति, तेषां कृते सर्वोच्चश्रद्धांजलिः च अस्ति

6. प्रकाशयन् चिन्तयन् च : सत्यस्य पृष्ठतः भावनात्मकः उलझनः

यथा यथा समयः गच्छति स्म तथा तथा लिआङ्ग जिङ्ग्सी प्रथमवारं साक्षात्कारे विवाहस्य भङ्गस्य वास्तविकं कारणं-तृतीयपक्षस्य हस्तक्षेपं प्रकटितवान्

एतत् प्रकाशनं भूमौ गरज इव सम्पूर्णं मनोरञ्जन-उद्योगं स्तब्धं कृतवान् ।

जनाः डोनी येन् इत्यस्य व्यक्तिगतजीवनस्य पुनः परीक्षणं कर्तुं आरब्धवन्तः, तत्सहकालं विवाहे निष्ठायाः, विश्वासघातस्य च विषये तेषां गहनतरविचाराः अपि आसन् ।

इयं पूर्वघटना न केवलं डोनी येन इत्यस्य व्यक्तिगतप्रतिबिम्बस्य परीक्षा अस्ति, अपितु आधुनिकविवाहनीतिशास्त्रस्य गहनचिन्तनम् अपि अस्ति ।

7. अन्वयः - प्रेमस्य नाम्ना वयं मिलित्वा भविष्ये नूतनं अध्यायं आकर्षयिष्यामः

डोनी येन-लिआङ्ग-जिङ्ग्सी-योः कथायां वयं प्रेमस्य माधुर्यं कटुतां च पश्यामः, तथैव मातृप्रेमस्य महत्त्वं निःस्वार्थतां च पश्यामः ।

अस्माभिः अपि चिन्तनीयं यत्, करियरं स्वप्नानि च अनुसृत्य वयं परितः बहुमूल्यं भावाः, सहचर्यं च उपेक्षितवन्तः वा इति ।

आशासे यत् अस्माकं प्रत्येकं पुरतः स्थितान् जनान् पोषयितुं शक्नोति, प्रेम्णः अवगमनस्य च उपयोगेन अधिकं सामञ्जस्यपूर्णं सुन्दरं च पारिवारिकसम्बन्धं निर्मातुम् अर्हति।

आगामिषु दिनेषु अहम् आशासे यत् डोनी येन, लेउङ्ग जिंग्सी च स्वस्थौ भवितुम् अर्हन्ति, स्वकीयानि अद्भुतानि अध्यायानि च निरन्तरं लिखितुं शक्नुवन्ति।