समाचारं

पत्रकारसम्मेलनम्

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

४ सितम्बर् दिनाङ्के नगरपालिकासर्वकारसूचनाकार्यालयेन "चोङ्गकिंगस्य अवसराः" इति विषयेण पत्रकारसम्मेलनानां श्रृङ्खला आयोजिता - अन्तर्राष्ट्रीयउपभोगकेन्द्रनगरस्य संवर्धनार्थं निर्माणार्थं च चोङ्गकिंगस्य प्रयत्नस्य तृतीयवर्षस्य पत्रकारसम्मेलनम् सभायां युझोङ्ग-जिल्ला-दल-समितेः उपसचिवः, मण्डलसर्वकारस्य प्रमुखः च ज़ी-डोङ्गः परिचयं दत्तवान् यत् युझोङ्गः "विश्वस्य च चोङ्गकिंगस्य खिडकी विश्वस्य च चोङ्गकिंग्-वासगृहं च विगतत्रिषु वर्षेषु मण्डलस्य कुल-खुदरा-विक्रयः" इति विक्रयः द्वौ दशकौ अरबौ पारितवान्, १४१३.७ अरबं यावत् अभवत्, यत्र ऑनलाइन-खुदरा-विक्रयः १८.९% औसतवार्षिकदरेण वर्धितः अस्ति ।
युझोङ्ग-मण्डलम् एतत् चकाचौंधं जनयति "रिपोर्ट् कार्ड्" कथं समर्पयति?
ज़ी डोङ्ग इत्यनेन परिचयः कृतः यत्, सर्वप्रथमं, वाणिज्यस्य प्राधान्यं व्यापकरूपेण वर्धयन्तु, अन्तर्राष्ट्रीयग्राहक-उद्योगस्य लचीलतां वर्धयन्तु च। "वर्ल्ड शिपिंग किङ्ग्" मर्स्क इत्यादीनां नवप्रवर्तितानां प्रमुखपरियोजनानां, चोङ्गबाई, चोङ्गकिंग फार्मास्युटिकल् इत्यादिभिः प्रतिनिधित्वं कृत्वा १०० तः अधिकाः प्रमुखाः मुख्यालयस्य उद्यमाः एकत्रिताः, येन ५ अरब-स्तरीयाः, २६ अरब-स्तरीयाः, ८४ अरब-स्तरीयाः च प्रमुखाः उद्यमाः विकास-मात्रिकाः निर्मिताः . चोङ्गकिङ्ग्-यूरोप-सीमापार-डिजिटल-व्यापार-उद्याने सुधारः कृतः, हॉट्-पोट्-उद्योग-कारक-व्यापार-मञ्चः कार्यान्वितः, नूतन-चाय-पेय-, औषध-ई-वाणिज्य-इत्यादीनां नूतनानां पटलानां च आकारः प्राप्तः अस्मिन् वर्षे प्रथमार्धे सामाजिकखुदराविक्रयः ६७.४६ अरब युआन् प्राप्तवान्, यत् ४.५% वृद्धिः अभवत् ।
द्वितीयं, व्यावसायिकमण्डलस्य समृद्धिं व्यापकरूपेण वर्धयन्तु तथा च अन्तर्राष्ट्रीयग्राहकफैशनस्य स्थलचिह्नं पालिशं कुर्वन्तु। jiefangbei-chaotianmen "double 100 billion" इति विश्वप्रसिद्धः व्यापारिकः मण्डलः अग्रणीः अस्ति महानगरः विश्वस्य प्रथमं द्वि-मिशेल-तारकं चीनीय-भोजनागारं lijia cuisine इति परिचययति, यत् हाङ्गकाङ्ग-रीगल-भोजनागारस्य प्रथमः दक्षिणपश्चिम-भण्डारः अस्ति, तथा च yudu hotel इत्यस्य उन्नयनं कृतम् अस्ति मैरियट् moxy एशिया-प्रशांतस्य प्रमुखभण्डाराः, शिबाटी, शान्चेङ्गलेन्, दैजिया लेन्, लुजु मन्दिरः अन्ये च स्टाइलिशखण्डाः ग्राहकानाम् स्वागतार्थं उद्घाटिताः सन्ति व्यावसायिकजिल्हेषु कुलखुदराविक्रयः पश्चिमे प्रथमवारं १०० अरबं अतिक्रान्तवान्, तेषां प्रतिस्पर्धा च देशे पञ्चमस्थाने अस्ति । डापिंग सिटी इत्यस्य महत्त्वपूर्णं वाणिज्यिकमण्डलं उन्नयनं विकसितं च अस्ति एशियायाः बृहत्तमं एकल वाणिज्यिकस्थलं लॉन्गफोर् टाइम्स् स्ट्रीट् इत्यनेन नगरपालिकास्तरीयं प्रदर्शनपदयात्रीमार्गं सफलतया स्थापितं यत् अस्मिन् वर्षे प्रथमार्धे ३९ नवीनाः प्रथमभण्डाराः प्रवर्तन्ते स्म /४ नगरस्य, तथा च १,००० तः अधिकानि फैशनब्राण्ड्-समूहानि सङ्गृहीतवन्तः । hualongqiao इत्यस्य उदयमानस्य व्यापारिकजिल्हस्य निर्माणं त्वरितम् अस्ति, chongqing impression city अद्भुतरूपेण उद्घाटितम् अस्ति, galeries lafayette, yideli home furnishings प्रमुखभण्डारः अन्ये च भण्डाराः उद्घाटिताः, येन दशकशः अरबव्यापारजिल्हानां नूतनयुगं निर्मितम्।
तदतिरिक्तं आपूर्तिस्य समृद्धौ व्यापकरूपेण सुधारं कुर्वन्तु तथा च विविधानि अन्तर्राष्ट्रीय उपभोगपरिदृश्यानि निर्मान्ति। विगतत्रिषु वर्षेषु यवेस् सेण्ट् लॉरेण्ट् इत्यादयः ११२ अन्तर्राष्ट्रीयप्रसिद्धाः ब्राण्ड्-संस्थाः नवीनतया प्रवर्तन्ते, तथा च कोकोनट्-हाउस्-इत्यस्य राष्ट्रिय-प्रमुख-भण्डारः इत्यादयः ४५८ प्रथम-ब्राण्ड्-भण्डाराः प्रवर्तन्ते, येषां भागः नगरस्य १/३ भागः अस्ति 50 "जियांग्या स्ट्रीट् गुहा" (नदीपार्श्वे तटरेखा, चट्टानमार्गाः, पृष्ठमार्गाः, वायु-आक्रमणगुहाः, भवनस्य छताः) विशेष-उपभोग-परिदृश्यानां प्रक्षेपणेन "यातायातस्य" "उत्पादने" परिणताः गतवर्षे आगन्तुकानां संख्या अभिलेखात्मकं उच्चतां प्राप्तवती of over 80 million पर्यटकानाम् संख्यायाः कारणात् पर्यटनस्य राजस्वं ७० अरब युआन् अधिकं यावत् अभवत्, तथा च जीफाङ्गबेई-होङ्गयाडोङ्ग, एर्चाङ्ग, शिबाटी-शन्चेङ्ग गली राष्ट्रियरात्रिकालीन सांस्कृतिकपर्यटन उपभोगप्रदर्शनक्षेत्ररूपेण चयनितम् अस्ति अस्मिन् वर्षे अक्टोबर् मासे युझोङ्गः प्रथमं दक्षिणपश्चिमं गैर-मानकव्यापारसम्मेलनं अपि करिष्यति, यत्र १५०+ अमानकव्यापारप्रबन्धकाः संचालकाः च एकत्र आनयिष्यन्ति येन २० अमानकव्यापारावकाशानां सूचीं प्रारभ्यते, येन अमानकव्यापारस्य नूतनप्रवृत्तेः नेतृत्वं भविष्यति नगरनवीकरणे ।
अन्ते व्यापकरूपेण मुक्ततायाः नेतृत्वस्य च प्रमाणं सुधारयन्तु तथा च अन्तर्राष्ट्रीय उपभोगार्थं सुन्दरं वैश्विकं व्यापारपत्रं भवन्तु। नगरस्य प्रथमः प्रवासी-देयता-सुविधा-प्रदर्शन-क्षेत्रः आरब्धः अस्ति । चेङ्गडु-चोङ्गकिंग विदेशीय वाणिज्यसङ्घगठबन्धनम् इत्यादयः विदेशीय-आर्थिक-व्यापार-विनिमय-मञ्चाः क्रमशः निवसन्ति, तथा च नवीन-भूमि-समुद्र-गलियारा-अन्तर्राष्ट्रीय-उपभोग-केन्द्रस्य उपभोग-मण्डपः अद्भुतरूपेण प्रस्तुतः अस्ति नगरं प्रथमं "बन्धितप्रदर्शनं + सीमापारं ई-वाणिज्यम्" द्रुतवितरणपायलटं प्रारब्धवान् अस्ति प्रस्थानकरवापसीभण्डाराः नगरस्य प्रायः १/३ भागं भवन्ति अधिकाधिकं परिपूर्णाः भवन्ति, विभिन्नदेशेभ्यः कम्पनीभ्यः विदेशिभ्यः च चोङ्गकिंग्-नगरम् आगन्तुं लोकप्रियः विकल्पः भवति ।
प्रतिवेदन/प्रतिक्रिया