समाचारं

त्रयः अनिवार्याः राष्ट्रियमानकाः, आधिकारिकतया विमोचिताः! भवद्भिः सम्बद्धः

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्य (4th) उद्योग-सूचना-प्रौद्योगिक्याः मन्त्रालयात् संवाददातारः ज्ञातवन्तः यत् बुद्धिमान् सम्बद्धानां वाहनानां कृते त्रीणि अनिवार्यराष्ट्रीय-मानकानि आधिकारिकतया विमोचितानि, येषु "पूर्णवाहनानां सूचनासुरक्षायाः तकनीकी आवश्यकताः", "वाहनसॉफ्टवेयर-उन्नयनार्थं सामान्य-तकनीकी-आवश्यकता", " बुद्धिमान् संजाल "संबद्धवाहनस्वायत्तवाहनचालनदत्तांशलेखनप्रणाली", एते त्रयः अनिवार्यमानकाः १ जनवरी २०२६ तः कार्यान्विताः भविष्यन्ति ।

एतेषु त्रयः मानकाः "सुरक्षा" इति शब्दं प्रकाशितवन्तः इति संवाददाता अवलोकितवान् । अस्मिन् वाहनसूचनासुरक्षाप्रबन्धनप्रणालीनां आवश्यकताः, तथैव बाह्यसंयोजनसुरक्षा, संचारसुरक्षा, सॉफ्टवेयर उन्नयनसुरक्षा, आँकडासुरक्षा इत्यादयः पक्षाः च निर्धारिताः सन्ति दत्तांशलेखनस्य दृष्ट्या अस्मिन् दत्तांशसञ्चयः पठनं च, सूचनासुरक्षा इत्यादयः पक्षाः निर्धारिताः सन्ति ।

उद्योग-सूचना-प्रौद्योगिकी-मन्त्रालयेन उक्तं यत् अस्मिन् समये प्रकाशिताः त्रयः मानकाः मम देशे बुद्धिमान्-संबद्ध-वाहनानां क्षेत्रे प्रथमाः अनिवार्याः राष्ट्रिय-मानकाः सन्ति, तथा च बुद्धिमान्-सम्बद्धानां वाहनानां सुरक्षा-स्तरं सुधारयितुम्, स्वस्थ-वाहनानां सुनिश्चित्यै च महत् महत्त्वं वर्तते | तथा उद्योगस्य स्थायिविकासः।

स्रोतः सीसीटीवी न्यूज क्लाइंट

प्रतिवेदन/प्रतिक्रिया