समाचारं

रेस वॉकिंग स्टार लु ज़िउझी इत्यस्य नूतनं कार्यं अस्ति

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

हुआङ्गशान् विश्वविद्यालयस्य समाचारानुसारं ३ सितम्बर् दिनाङ्के अपराह्णे लु ज़िउझी इत्यस्य हुआङ्गशान् विश्वविद्यालये सम्मिलितुं हस्ताक्षरसमारोहः, ओलम्पिकपदकदानं च अभवत्
लु ज़िउझी हुआङ्गशान्-नगरस्य प्रसिद्धा दौड-पदयात्री अस्ति, या घरेलु-विदेशीय-स्पर्धासु बहुवारं उत्तमं परिणामं प्राप्तवती अस्ति, सा हुआङ्गशान-नगरस्य प्रथमा व्यक्तिः अस्ति, या ओलम्पिक-क्रीडायां प्रवेशं कृतवती, यया हुआङ्गशान-नगरस्य शून्य-ओलम्पिक-पदक-सफलतां प्राप्तुं साहाय्यं कृतम्
लु ज़िउझी इत्यनेन हुआङ्गशान् विश्वविद्यालयस्य मानवसंसाधनविभागस्य प्रमुखेन सह प्रवेशसम्झौते हस्ताक्षरं कृत्वा लण्डन् ओलम्पिकक्रीडायां महिलानां २० किलोमीटर् दौडपदयात्रायां प्राप्तं कांस्यपदकं दानं कृतम्
लु क्षिउझी स्पष्टतया अवदत्, .हुआङ्गशान् विश्वविद्यालये सम्मिलितुं अहं बहु गौरवान्वितः अस्मि। एकः नूतनः शिक्षकः इति नाम्ना अहं जानामि यत् अहं महत्त्वपूर्णानि दायित्वं मिशनं च स्कन्धे वहन् "जनाः सत्यं अन्वेष्टुं शिक्षयन्तु तथा च वास्तविकाः जनाः भवितुम् शिक्षयन्तु" इति विद्यालयस्य आदर्शवाक्यस्य उपयोगं मार्गदर्शकरूपेण करिष्यामि तथा च विद्यालयस्य विकासे योगदानं दातुं सर्वोत्तमं करिष्यामि तथा छात्राणां बलवृद्धिः।
हुआङ्गशान् विश्वविद्यालयस्य दलसमितेः सचिवा ली टिएफन् इत्यनेन आशा प्रकटिता यत् लु ज़िउझी समये एव स्वस्य नूतनपरिचयस्य अनुकूलनं कर्तुं शक्नोति, क्रीडाक्षेत्रात् कक्षायां संक्रमणं कर्तुं शक्नोति, क्रीडातारकस्य भूमिकां पूर्णं क्रीडां दातुं शक्नोति , सदैव जनान् अध्यापनं शिक्षणं च व्यावसायिकनीतिं मनसि धारयन्तु, तथा च आदर्शः भवेयुः, तथा च अस्माभिः न केवलं दैनिकशिक्षणं प्रशिक्षणं च कर्तव्यम्, अपितु अस्माकं सैद्धान्तिकसिद्धिषु सुधारं कर्तुं परिश्रमं कर्तव्यम्, सक्रियरूपेण छात्रान् प्रति नेतुम् सामूहिकक्रीडां कुर्वन्ति, विद्यालयानां महाविद्यालयानाञ्च विकासेन सह व्यक्तिगतविकासस्य निकटतया एकीकरणं कुर्वन्ति, अधिकानि उच्चगुणवत्तायुक्तानि क्रीडाप्रतिभानि च संवर्धयन्ति।
हुआङ्गशाननगरीयजनसर्वकारस्य पक्षतः हुआङ्गशाननगरस्य उपमेयरः झाङ्ग याकियाङ्गः हुआङ्गशानविश्वविद्यालये सम्मिलितस्य लु ज़िउझी इत्यस्मै हार्दिकं अभिनन्दनं कृतवान्। सः अवदत् यत् वर्षेषु लु क्षिउझी प्रथमः भवितुम् कठिनं साहसं च कृतवान्, तथा च विविधानि प्रतियोगिताकार्यं सफलतया सम्पन्नवान्, तेजस्वीफलं च प्राप्तवान्, सम्मानं प्राप्तवान्, देशे, अनहुई-प्रान्ते, हुआङ्गशान्-नगरे च चमकं योजितवान्।सेवानिवृत्तिः फीका न अभवत् नगरपालिकादलसमितेः, सर्वकारस्य, हुआङ्गशानविश्वविद्यालयस्य च परिचर्यायाः कारणात् लु ज़िउझी एकस्मिन् विश्वविद्यालये अध्यापनार्थं स्वगृहं प्रत्यागत्य जीवने नूतनक्षेत्रं प्रति त्वरितवती। तस्याः व्यावसायिकविशेषज्ञतां पूर्णं क्रीडां ददाति, स्वस्य गृहनगरे क्रीडायाः शिक्षायाः च विकासे सहायतां करोति, तथा च एकस्य सशक्तस्य क्रीडानगरस्य निर्माणे नूतनं योगदानं ददाति
सार्वजनिकसूचनाः दर्शयति यत् लु ज़िउझी इत्यस्य जन्म अक्टोबर् १९९३ तमे वर्षे अनहुई-प्रान्तस्य हुआङ्गशान्-नगरस्य शे काउण्टी-नगरे वाङ्गकुन्-नगरे अभवत् ।२०१० तमे वर्षे सा राष्ट्रिय-दौड-पदयात्रा-प्रशिक्षण-दलस्य कृते चयनिता अभवत्, अनहुई-विश्वविद्यालयस्य लोक-प्रशासन-विधि-विद्यालये च प्रवेशं प्राप्तवती २०१२ तमे वर्षे प्रौद्योगिक्याः ।
लु xiuzhi (दत्तांशस्रोतः: anhui दैनिक)
लु क्षिउझी मम देशे प्रसिद्धः दौडपदयात्री अस्ति, सः अनेकेषु विश्वस्पर्धासु देशस्य प्रतिनिधित्वं कृतवान् ।सा ओलम्पिकक्रीडायां महिलानां २० किलोमीटर् दौडपदयात्रायां द्विवारं तृतीयस्थानं, राष्ट्रियक्रीडायां महिलानां २० किलोमीटर् दौडपदयात्राविजेतृत्वं, एशियाक्रीडायां महिलानां २० किलोमीटर्दौडपदयात्राविजेतृत्वं, उपविजेता च प्राप्तवती विश्व एथलेटिक्स प्रतियोगितायां महिलानां २० किलोमीटर् दौडपदयात्रायां ।, "मे १ श्रमपदकं", "मार्च ८ लालध्वजवाहकः", "राष्ट्रीय उन्नतकार्यकर्ता", तथा च अनहुई प्रान्ते राष्ट्रियक्रीडाउद्योगाय "उत्कृष्टयोगदानपुरस्कारः" इत्यादीनि अनेकानि मानद-उपाधिं प्राप्तवान् अनहुई प्रान्तीयसर्वकारेण प्रथमश्रेणी योग्यता।
स्रोतः हुआंगशान विश्वविद्यालय, अनहुई दैनिक, आदि।
प्रतिवेदन/प्रतिक्रिया