समाचारं

"knives out 3" इत्यस्य बजटव्ययः २१ कोटि डॉलरः प्रथमस्य चलच्चित्रस्य पञ्चगुणाधिकः अस्ति

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१९०५ चलचित्रसमाचारः विदेशीयमाध्यमानां समाचारानुसारं "नाइव्स् आउट् ३: वेकिंग द डेड्" इत्यस्य बजटव्ययः २१ कोटि अमेरिकीडॉलर् अस्ति, यत् श्रृङ्खलायां प्रथमस्य "नाइव्स् आउट्" इत्यस्य बजटस्य पञ्चगुणाधिकं (४० मिलियन अमेरिकीडॉलर्) अस्ति अस्मिन् वर्षे जूनमासस्य मध्यभागे अस्य उत्तरकथायाः शूटिंग् आरब्धम्, मासद्वयाधिकं यावत् चलितं चलच्चित्रं गतमासे सम्पन्नम् ।
अस्य चलच्चित्रस्य निर्देशकः श्रृङ्खलानिर्देशकः रियन् जॉन्सन् अस्ति, यत्र डैनियल क्रेग् बेनोइट् ब्लैङ्क् इत्यस्य भूमिकां कर्तुं प्रत्यागतः अस्ति । ग्लेन् क्लोज्, केरी वाशिंगटन, "हॉकआई" जेरेमी रेनर्, डेरिल् मेकॉर्माक् तथा "डेथ्" "जोश" ब्रोलिन् च ।
अस्य श्रृङ्खलायाः प्रथमः भागः २०१९ तमे वर्षे लायन्स्गेट् इत्यनेन प्रदर्शितः ।अस्य चलच्चित्रस्य ४० मिलियन डॉलरस्य बजटेन बक्स् आफिस इत्यत्र ३१२ मिलियन डॉलरं अर्जितम् । तदनन्तरं नेटफ्लिक्स् इत्यनेन ४५० मिलियन डॉलरात् अधिकेन चलच्चित्रश्रृङ्खलायाः अधिकारः क्रीतवान्, तस्य उत्तरकथा २०२२ तमे वर्षे प्रारभ्यते ।
"knives out 3: waking the dead" इति चलच्चित्रं २०२५ तमे वर्षे नेटफ्लिक्स् इत्यत्र प्रदर्शितं भविष्यति इति कथ्यते ।
पाठ/प्रदर्शनम्
(स्रोतः : १९०५ चलचित्रजालम्)
प्रतिवेदन/प्रतिक्रिया