समाचारं

बीजिंगनगरे ऐयुः नूतनं स्टेशनं "नगरीयवने" निगूढं चिकित्सा अभयारण्यं निर्माति।

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव बेला इस्ला इति महिलानां कृते पूर्णचक्रस्य परिचर्याब्राण्ड् यः "मनोवैज्ञानिकचिकित्सा" इति विशेषज्ञः अस्ति, सः "नगरस्य वने" निगूढं चिकित्सा अभयारण्यं निर्मातुम् उद्दिश्य मन्हे बीजिंग क्लब् तथा एक्जीक्यूटिव अपार्टमेण्ट् इत्यत्र निवसति
मन्हे बीजिंग क्लब एण्ड् एक्जीक्यूटिव अपार्टमेण्ट् बीजिंगस्य पूर्वतृतीयरिंगरोड् इत्यत्र यानशाव्यापारमण्डले तृतीयदूतावासमण्डले च स्थितम् अस्ति , sanlitun, wangjing, पञ्चभिः प्रमुखैः व्यापारिकजिल्हैः परितः ब्लू हार्बर-नगरस्य जीवनस्य प्रबलः भावः अस्ति । बहुआयामी परिवहनव्यवस्था यात्रां विशेषतया सुलभं करोति नक्शे दर्शयति यत् अपार्टमेण्टं बीजिंग-अन्तर्राष्ट्रीयविमानस्थानकात् २५ मिनिट्-पर्यन्तं वाहनेन गन्तव्यम्, बीजिंग-दक्षिण-रेलस्थानकात् ४० मिनिट्-पर्यन्तं वाहनेन गन्तव्यम्, बीजिंग-चाओयाङ्ग-सीबीडी-नगरात् केवलं १० मिनिट्-पर्यन्तं वाहनेन गन्तव्यम् अस्ति .
उल्लेखनीयं यत् ऐयु मान्हे एक्जीक्यूटिव अपार्टमेण्ट् एशियायाः बृहत्तमस्य नगरीयपार्कस्य समीपे अस्ति अस्मिन् ४००,००० वर्गमीटर् निजीमूलपारिस्थितिकीवने अस्ति यस्य हरितीकरणस्य दरः ८७% अस्ति realizes ecological पर्यावरणस्य, नगरीयकार्यस्य, उच्चगुणवत्तायुक्तजीवनस्य च सम्यक् मिश्रणम्। एतत् अद्वितीयं स्थानं न केवलं नूतनपरिवाराय प्रकृतेः समीपे आदर्शविश्रामवातावरणं प्रदाति, अपितु गोपनीयतायाः उच्चगुणवत्तायुक्तसेवानां च तेषां द्वयात्मकानि आवश्यकतानि अपि पूरयति एतादृशे हरितस्थाने सम्पर्कः, केवलं प्रायः ३० निमेषाः एव शरीरं मनः च पूर्णतया आरामं कर्तुं पर्याप्तं भवति, ततः सहजतया गभीरनिद्रायाः अवस्थायां प्रवेशं करोति ।
तदतिरिक्तं अपार्टमेण्टस्य परितः ३कि.मी.अन्तरे प्रचुराणि अस्पतालसंसाधनाः सन्ति अत्र बहवः सुप्रसिद्धाः अस्पतालाः सन्ति तथा च शीर्षस्तरीयाः प्रसूतिविज्ञानस्य तथा स्त्रीरोगविज्ञानस्य अस्पतालाः सन्ति, यत्र सिङ्घुआ विश्वविद्यालयस्य प्रथमं सम्बद्धं अस्पतालं, चीनीयचिकित्साविज्ञानस्य अकादमीयाः वाङ्गजिंग् अस्पतालं, बीजिंगं च अस्ति यूनाइटेड् फैमिली हॉस्पिटल इत्यादि, यत् नूतनपरिवारानाम् कृते ठोससेवाः प्रदातुं शक्नोति।विश्वसनीयं चिकित्साकवरेजम्।
एतत् कथ्यते यत् ऐयु मान्हे एक्जीक्यूटिव अपार्टमेण्ट् इत्यत्र अतीव विशालः मातृ-बाल-संरक्षण-सुइट् अस्ति यः बीजिंग-नगरे दुर्लभः अस्ति, अस्य विन्यासः त्रीणि शय्यागृहाणि, द्वौ वासगृहौ च अस्ति, यस्य क्षेत्रफलं ४५० वर्गमीटर् अस्ति कक्षे कार्यात्मकविभागाः स्पष्टाः सन्ति मेघे विशालः केन्द्रीयः वासगृहः सर्वदिशः विहङ्गमदृश्यं कृत्वा दृश्यविन्यासः अस्ति विहङ्गमतलतः छतपर्यन्तं विहङ्गमविभागाः अतिविस्तृतकोणदृश्यपृष्ठं च विस्तृतं दृश्यं प्रदाति ४,००,००० वर्गमीटर् व्यासस्य देशीयवनस्य अवलोकनार्थं पर्याप्तम् अस्ति । अक्षरूपेण केन्द्रीयवासगृहं कृत्वा व्यापारिकसामाजिकस्थानं, परिवारवासक्षेत्रं, मातृशिशुविश्रामक्षेत्रं च क्रमेण पृथक्कृतम् अस्ति, यत्र मुख्यशय्यागृहसुइट्, द्वयवाक्-इन्-क्लोसेट्, द्वय-अतिथि-शय्यागृहाणि, द्वय-वासगृहाणि, क चीनी तथा पाश्चात्य पाकशाला, तथा च भोजनकक्षः , शुष्कं आर्द्रं च पृथक्कृतं स्नानगृहं अन्ये च बहुकार्यात्मकं विभाजनं, ये गोपनीयतां विलासितां च एकीकृत्य, तथा च एकत्र स्थातुं बहुभिः परिवारसदस्यैः सह नूतनपरिवारानाम् कृते उपयुक्ताः सन्ति।
अपार्टमेण्ट्-शैल्याः मातृ-बाल-संरक्षण-केन्द्रस्य अन्यः प्रमुखः लाभः अस्ति यत् सुइट् बुद्धिमान् उच्चस्तरीय-उपकरणानाम् एकेन पूर्णसमूहेन सुसज्जितः अस्ति, यस्य तुलना गृह-सदृश-जीवन-वातावरणेन सह कर्तुं शक्यते उदाहरणार्थं, १२ प्रमुखाः बुद्धिमान् संचालनम् सम्पूर्णे गृहे प्रणाल्याः एकेन बटनेन प्रकाशान्, पर्दान् इत्यादीन् नियन्त्रयितुं शक्नुवन्ति ताजावायुः, वातानुकूलनम्, तलतापनम् इत्यादयः एकस्थानीयः पाकशाला परिवारस्य सदस्यानां कृते कदापि पाकं कर्तुं सुविधाजनकः अस्ति; नवजातपरिवारानाम् कृते ऐयुद्वारा चयनितैः विश्वस्य प्रमुखैः मातृशिशु-उत्पादैः उच्च-प्रौद्योगिकी-शिशु-संरक्षण-उपकरणैः च सुसज्जितम् अस्ति, येन नवजात-परिवारानाम् कृते आरामदायकं सुविधाजनकं च वातावरणं निर्मीयते प्रसवोत्तर-विश्राम-वातावरणं भवति
उच्चस्तरीयजीवनशैल्याः वैश्विकनेतृत्वेन, मन्हे बीजिंग क्लबः कार्यकारी अपार्टमेण्ट् च संयुक्तरूपेण होटेल-उद्योगस्य पौराणिक-नेता एड्रियन-जेचा, मलेशिया-चीनी-वास्तुकारः, आन्तरिक-निर्माता च निकोलस् फङ्ग् इत्यनेन निर्मिताः उच्चस्तरीयाः विचारणीयाः च निजीकक्ष्याः सन्ति स्थानानि सेवानां एकीकरणस्य आनन्दं लभत आधुनिकजीवनस्य परमस्य आनन्दस्य व्याख्यां कुर्वन्तु। मन्हे बीजिंग क्लब तथा कार्यकारी अपार्टमेण्ट् निवासिनः चौबीसघण्टा विविधप्रबन्धनं प्रदास्यन्ति, यत्र असीमसेवा, असाधारणव्यञ्जनानि, सम्पूर्णविश्वस्य उत्तममद्यसङ्ग्रहं च समर्पितं बटलरदलं, तथैव सम्पूर्णानि फिटनेस-स्पा-सुविधानि, गोल्फ-अभ्यास-सुविधाः च सन्ति , तथा बहुकार्यात्मकाः हॉलाः तथा च नगरस्य विहङ्गमदृश्यं युक्तं शीर्षतलस्य उद्यानं, येन तेषां सह निवसतां ऐयुपरिवारानाम् कृते विविधाः रोचकाः च अनुभवाः प्राप्यन्ते।
जीवनपर्यावरणस्य आरामस्य अतिरिक्तं ऐयुः अनुभवात्मकचिकित्सा अर्थव्यवस्थायाः अवधारणां गभीररूपेण कार्यान्वयति तथा च व्यावसायिकतां व्यक्तिगतसेवानां च अधिकतमं कर्तुं लक्ष्यं करोति। ज्ञातं यत् ऐयु मान्हे कार्यकारी अपार्टमेण्ट् स्टोरः ग्राहकानाम् व्यक्तिगतपरिचर्या, चिकित्सा, पुनर्वासयोजना च प्रदातुं प्रत्येकस्य मातुः शिशुयुग्मस्य च कृते ९ जनानां समर्पितेन सेवादलेन सुसज्जितः अस्ति। उदाहरणार्थं, सख्तीपूर्वकं चयनिताः व्यावसायिकरूपेण च प्रशिक्षिताः परिचारिकाः तथा मातृशिशुपरिचर्याकर्तारः मातृणां नवजातानां च कृते २४ घण्टानां व्यावसायिकपरिचर्याम् कुर्वन्ति, येषां प्रत्येकस्य मातुः शारीरिकस्थितेः आहारप्राथमिकतानां च गहनबोधः भविष्यति, तथा च वैज्ञानिकं तथा पौष्टिकं च सावधानीपूर्वकं सूत्रीकरणं भविष्यति तथा मातुः शारीरिकपुनर्प्राप्त्यर्थं खाद्यसमर्थनं प्रदातुं स्वादिष्टानि भोजनयोजनानि पुनर्वासचिकित्सकः प्रसवोत्तरगुदायाः समस्यायाः समाधानार्थं सहायतार्थं विभिन्नमातृणां शारीरिकसंविधानस्य शारीरिकपुनर्प्राप्तेः आवश्यकतानुसारं 1v1 प्रसवोत्तरमरम्मतयोजनानां अनुरूपं उन्नतपुनर्वासप्रौद्योगिक्याः अवधारणानां च उपयोगं करिष्यति abdominis, श्रोणितलस्य मांसपेशीः शारीरिकक्लान्तिः इत्यादीनां सामान्यव्यापकसमस्यानां कृते वयं पौष्टिकभोजनात् आरभ्य पुनर्वासप्रशिक्षणपर्यन्तं, शारीरिकपरिचर्यातः मनोवैज्ञानिकपरिचर्यापर्यन्तं प्रत्येकस्मिन् पक्षे ग्राहकानाम् व्यक्तिगतआवश्यकतानां यथार्थतया साक्षात्कारं कर्तुं शक्नुमः।
तदतिरिक्तं ऐयु इत्यस्य समर्पिताः मानसिकस्वास्थ्यपरामर्शदातारः अपि सन्ति ये प्रसवोत्तरमातृणां मानसिकस्वास्थ्यस्य विषये सर्वदा ध्यानं ददति। "२०२२ राष्ट्रियविषादनीलपुस्तके" ६३% महिलाः प्रसवोत्तरविषादग्रस्ताः इति दर्शयति । विशेषपरिचययुक्तः समूहः इति नाम्ना गर्भिणीः प्रायः अधिकं शारीरिकं भावनात्मकं च दबावं प्राप्नुवन्ति यतोहि ते तादात्म्यपरिवर्तनस्य संक्रमणकाले भवन्ति प्रसवोत्तरमातृणां मनोविज्ञानस्य विषये ऐयू इत्यस्य बलं न केवलं सेवासंकल्पनायाः प्रतिबिम्बं भवति, अपितु सामाजिकवास्तविकतायाः सकारात्मकप्रतिक्रिया अपि अस्ति। इदं व्यापकं मानवीयं च सेवाप्रतिरूपं गृहपरिचर्याबाजारे व्यक्तिगतरूपेण अनुकूलितसेवानां वर्तमानमाङ्गप्रवृत्त्या सह अपि अस्ति यत् एतत् ऐयुं अत्यन्तं प्रतिस्पर्धात्मके प्रसवोत्तरपरिचर्याबाजारे विशिष्टं करिष्यति तथा च अनेकेषां नवजातानां कृते प्रथमपरिचयस्य ब्राण्ड् भविष्यति परिवाराः ।
प्रतिवेदन/प्रतिक्रिया