समाचारं

कृषकैः स्वविक्रयणस्य कृते पिंगगुमण्डलस्य नूतना उपक्रमः : अस्थायीविक्रयबिन्दवः “शाकटोकरीं” अधिकं विचारणीयं कुर्वन्ति

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग न्यूज इत्यस्य अनुसारं "रङ्गिणः बीजिंग उपनगराः" वीचैट् आधिकारिकलेखस्य अनुसारं पिङ्ग्गुमण्डलेन अद्यैव कृषकाणां कृते स्वस्य उत्पादानाम् उत्पादनार्थं विक्रयार्थं च अस्थायीविक्रयबिन्दुः आरब्धः, येन न केवलं कृषकाः स्मितं कृतवन्तः, अपितु तेषां जीवने अपि महतीं सुविधां प्राप्तवन्तः परितः निवासिनः । “अधुना शाकं क्रेतुं एतावत् सुविधाजनकम् अस्ति!”, पिङ्गु-मण्डलस्य द्वितीय-रिंग-मार्गस्य समीपे निवसन्ती कोङ्ग-महोदया निश्छलतया प्रशंसति स्म, “पूर्वं यदा अहं विलम्बेन कार्यात् अवतरन् आसीत् तदा ताजाः शाकाः प्राप्तुं कठिनाः आसन् लचीलानि विक्रयस्थानानि कार्यात् अवतीर्य तानि क्रेतुं शक्नुवन्ति” इति नवीनतया उद्धृतानि फलानि शाकानि च सहजतया क्रीत्वा भवतः सुखस्य भावः भवति ”
पिङ्गु-मण्डले द्वितीय-रिंग-मार्गस्य दक्षिणदिशि सहायकमार्गस्य पार्श्वे क्षिङ्गु-उपमण्डले कृषकैः स्थापिताः विक्रयस्थानानि क्रमेण सन्ति अत्रत्याः हरितवृक्षाः कृषकाणां जनसमूहस्य च विश्रामस्थानं शीतलं प्रददति । स्तम्भस्य पुरतः कृषिजन्यपदार्थानाम् एकः चकाचौंधपूर्णः सङ्ग्रहः अस्ति, यः राहगीराणां ध्यानं आकर्षयति । नागरिकाः अस्मिन् विक्रयस्थाने अनन्तधारायां पदातिभिः वा द्विचक्रिकया वा आगच्छन्ति स्म, तेषां हास्यं हास्यं च कृषकाणां उद्घोषैः सह सम्बद्धम् आसीत्, येन एतत् अतीव सजीवम् आसीत् ।
"शाकविक्रयणार्थं पूर्वं मया प्रातः उत्थाय विलम्बेन जागरणं करणीयम् आसीत्, सर्वत्र स्थानं अन्वेष्टव्यम् आसीत्। अधुना एतेन अस्थायी विक्रयबिन्दुना अहं प्रतिदिनं समये एव मम स्तम्भं विक्रेतुं शक्नोमि, न च have to worry about being driven away." चाची झाङ्गः पिङ्गुमण्डलस्य डोङ्गगाओ ग्रामनगरस्य स्वामिनी अस्ति। शाकविक्रयणस्य बहुवर्षस्य अनुभवं विद्यमानः शाककृषिका सा अवदत् यत् सुविधाजनकानाम् अस्थायीविक्रयस्थानानां स्थापनायाः कारणात् तस्याः विक्रयदक्षतायां महती उन्नतिः अभवत् . "अधुना शाकं क्रीणन्तीनां जनानां कृते अपि सुलभम् अस्ति। ते प्रत्यक्षतया विक्रयस्थानेषु गत्वा ताजाः शाकाः फलानि च चिन्वितुं शक्नुवन्ति, तस्य विषये चिन्ता न कुर्वन्ति।
बृहत्पदयात्रीप्रवाहस्य समस्यानां प्रतिक्रियारूपेण तथा च पिङ्ग्गुमण्डलस्य पिंगले स्ट्रीट् तथा गुफेङ्ग ईस्ट् रोड् इत्यादिषु आसपासस्य क्षेत्रेषु मार्केट् इत्यस्य समीपतायाः कारणात् नित्यं मार्ग-कब्ज-सञ्चालनस्य प्रतिक्रियारूपेण जिला-नगरीय-प्रबन्धन-समित्या गहन-अनुसन्धानं कृतम्, पूर्णतया जनसमूहस्य मतं श्रुतवान्, तथा च "मार्ग-कब्ज-सञ्चालनस्य" समस्यायाः प्रबन्धनस्य सक्रियरूपेण अन्वेषणं कृतवान्, "राहतस्य अवरोधस्य च संयोजनस्य, मुख्यप्राथमिकतारूपेण राहतस्य च" पालनम्। वैज्ञानिकस्थलचयनस्य उचितनियोजनस्य च अनन्तरं नागरिकयात्रायाः सुचारुयातायातस्य च प्रभावं विना, वयं प्रारम्भिकपदे १५ प्रमुखनगरेषु मूलमार्गेषु स्थलानां चयनं कृतवन्तः यत् पायलट्-आधारेण "सुविधाजनकाः अस्थायीविक्रयबिन्दवः" स्थापयितुं शक्नुमः, क्रमेण च तान् प्रचारितवन्तः सम्पूर्णः प्रदेशः । अवगम्यते यत् एतावता मण्डलेन १६ नगरेषु गलीषु च नगरीयमूल्यांकनविभागे पञ्जीकृताः सुविधायै ६४ अस्थायीविक्रयस्थानानि स्थापितानि सन्ति।
सम्पादक झांग शुजिंग
प्रतिवेदन/प्रतिक्रिया